Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karisomam 1
karisthah 1
karisyamah 1
karisyami 13
karisyan 1
karisyante 5
karisyasi 4
Frequency    [«  »]
13 jahati
13 janapadah
13 jasah
13 karisyami
13 karmadayah
13 karmana
13 karmapravacaniyayukte
Patañjali
Mahabhasya

IntraText - Concordances

karisyami

   Part,  -
1 1 10 | 32 {43/47} kāryam anena kariṣyāmi iti .~(P 10.2) P I.7.8 - 2 1 3 | 212 - 214 {40/40} kāryam kariṣyāmi iti anubandhaḥ āsajyate 3 1 4 | prakṣālanam parivartanam ca kariṣyāmi iti .~(1.4.23.2) P I.324. 4 1 4 | cit dharmaḥ nāma na enam kariṣyāmi iti .~(1.4.24.1) P I.326. 5 1 4 | 16} sa āha na aham kaṭam kariṣyāmi ghaṭaḥ mayā āhṛtaḥ iti .~( 6 1 4 | 11/22} yat tarthi anyat kariṣyāmi iti anyat karoti tat udāharaṇam .~( 7 3 1 | III.39 - 42 {28/48} kaṭam kariṣyāmi iti .~(3.1.7.2). P II.14. 8 3 3 | 5 R III.318 - 319 {6/33} kariṣyāmi iti vrajati .~(3.3.13) P 9 3 4 | 405 - 407 {14/50} ṇakāram kariṣyāmi śakāram na kariṣyāmi iti .~( 10 3 4 | ṇakāram kariṣyāmi śakāram na kariṣyāmi iti .~(3.4.82.1) P II.183. 11 3 4 | 405 - 407 {27/50} lakāram kariṣyāmi śakāram na kariṣyāmi iti .~( 12 3 4 | lakāram kariṣyāmi śakāram na kariṣyāmi iti .~(3.4.82.1) P II.183. 13 5 1 | etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License