Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ipsati 1
ipsita 1
ipsitah 6
ipsitam 13
ipsitamam 1
ipsitasya 4
ipsitat 2
Frequency    [«  »]
13 grahane
13 gunena
13 imani
13 ipsitam
13 iseh
13 istavaci
13 jahati
Patañjali
Mahabhasya

IntraText - Concordances

ipsitam

   Part,  -
1 1 4 | tasmāt vaktavyam karmaṇaḥ yat īpsitam iti īpsitepsitam iti .~( 2 1 4 | 13 R II.407 {2/6} kartuḥ īpsitam karma iti iyati ucyamāne 3 1 4 | 411 {11/16} ubhayam tasya īpsitam .~(1.4.49.3) P I.333.1 - 4 1 4 | 15/16} tasya kriyāmātram īpsitam .~(1.4.49.3) P I.333.1 - 5 1 4 | yadi api tasya kriyāmātram īpsitam yaḥ tu asau preṣayati tasya 6 1 4 | preṣayati tasya ubhayam īpsitam iti .~(1.4.50) P I.333.13 - 7 1 4 | kasya ca nāma viṣabhakṣaṇam īpsitam syāt .~(1.4.50) P I.333. 8 1 4 | viṣabhakṣaṇam api kasya cit īpsitam bhavati .~(1.4.50) P I.333. 9 1 4 | 411 - 412 {10/22} ātaḥ ca īpsitam yat tat bhakṣayati .~(1. 10 1 4 | ayam prasajyapratiṣedhaḥ īpsitam na iti .~(1.4.50) P I.333. 11 1 4 | etat īpsitāt yat na eva īpsitam na api anīpsitam iti .~( 12 1 4 | 17 R II.425 - 428 {24/27} īpsitam eva tu yat syāt tasya bhaviṣyati 13 4 1 | 619 {25/42} yuvatvam loke īpsitam pūjā iti upacaryate .~(4.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License