Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dirghatvaittve 1
dirghatvam 171
dirghatvapratisedham 1
dirghatvasya 13
dirghatvat 1
dirghatvavacane 1
dirghatve 34
Frequency    [«  »]
13 dandah
13 darsanam
13 dirghagrahanam
13 dirghatvasya
13 dvihprayogah
13 ekadesayanadesayoh
13 ekarah
Patañjali
Mahabhasya

IntraText - Concordances

dirghatvasya

   Part,  -
1 1 1 | 40/123} <V>nābhāvaḥ yañi dīrghatvasya amunā</V> .~(1.1.39.2) P 2 1 1 | 318 {41/123} nābhāvaḥ yañi dīrghatvasya asnimittam .~(1.1.39.2) 3 1 2 | 11 R II.16 - 21 {46/56} dīrghatvasya avakāśaḥ : cicīṣati tuṣṭūṣati .~( 4 6 1 | IV.287 - 293 {58/87} iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ .~( 5 6 1 | anārambhaḥ chandasi dīrghatvasya nyāyyaḥ .~(6.1.7) P III. 6 6 1 | 310 {11/21} na hi chandasi dīrghatvasya parigaṇanam kartum śakyam .~( 7 6 4 | niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati .~( 8 6 4 | 6 R IV.724 - 725 {17/40} dīrghatvasya avakāśaḥ : cīyate , stūyate .~( 9 6 4 | 6 R IV.724 - 725 {33/40} dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate .~( 10 7 1 | iti pratiṣedham śāsti nāmi dīrghatvasya~(7.1.98) P III.276.24 - 11 7 2 | pratiṣiddhasya ca punarvidhāne dīrghatvasya abhāvaḥ .~(7.2.37) P III. 12 7 4 | 4/9} chandasi pratiṣedhe dīrghatvasya pratiṣedhaḥ vaktavyaḥ .~( 13 7 4 | 33/36} kim apavādaḥ nuk dīrghatvasya iti .~(7.4.83) P III.357.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License