Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avarnakulam 3
avarnalopavidhim 2
avarnalope 2
avarnam 13
avarnamatrasya 1
avarnanagarayoh 1
avarnani 1
Frequency    [«  »]
13 atitat
13 atmanepadasya
13 atmanepadesu
13 avarnam
13 avasthite
13 avayavena
13 avyayasañjña
Patañjali
Mahabhasya

IntraText - Concordances

avarnam

   Part,  -
1 1 SS3 | 84 {25/80} kadā cit avarṇam bhūt iti .~(;SS 3 - 4.1) 2 1 SS3 | 84 - 93 {67/138} yat atra avarṇam vivṛtataram tat anyasmāt 3 1 1 | 26/69} sarvamukhasthānam avarṇam eke icchanti .~(1.1.9.2) 4 1 1 | 359 {9/46} kadā cit avarṇam bhūt iti evamartham idam 5 1 1 | 86} <V>ejavarṇayoḥ ādeśe avarṇam sthāninaḥ avarṇapradhānatvāt</ 6 1 1 | 78/86} ejavarṇayoḥ ādeśe avarṇam prāpnoti :khaṭvā elakā , 7 1 1 | 373 - 377 {86/86} na ca avarṇam ubhayoḥ antaratamam .~(1. 8 1 1 | sādhīyaḥ ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ eṅaicau .~( 9 1 1 | api ṛvarṇasya asavarṇe yat avarṇam syāt na punaḥ ivarṇovarṇau .~( 10 6 4 | 701 {85/102} oḥ iti atra avarṇam api pratinirdiśyate .~(6. 11 6 4 | 19/21} akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ .~(6.4.123) 12 7 1 | avarṇāt num bhavati tat cet avarṇam śatuḥ anantaram iti~(7.1. 13 7 1 | iti anena yat sarvāntyam avarṇam tasmāt paraḥ bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License