Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmanepadavyatyayah 4
atmanepade 10
atmanepadena 11
atmanepadesu 13
atmanepadi 3
atmanepadm 1
atmangrahanam 1
Frequency    [«  »]
13 atinah
13 atitat
13 atmanepadasya
13 atmanepadesu
13 avarnam
13 avasthite
13 avayavena
Patañjali
Mahabhasya

IntraText - Concordances

atmanepadesu

   Part,  -
1 1 2 | yau liṅsicau iti āhosvit ātmanepadeṣu parataḥ yau liṅsicau iti .~( 2 1 2 | 25 {3/36} atha vijñāyate ātmanepadeṣu parataḥ yau liṅsicau iti 3 1 2 | 11/36} atha punaḥ astu ātmanepadeṣu parataḥ yau liṅsicau iti .~( 4 1 2 | 16 R II.24 - 25 {15/36} ātmanepadeṣu parataḥ liṅ na asti iti 5 1 2 | 16 R II.24 - 25 {19/36} ātmanepadeṣu ca eva liṅ jhalādiḥ na parasmaipadeṣu .~( 6 1 3 | 15 R II.233 - 237 {37/53} ātmanepadeṣu ca api na itaretarāśrayam 7 1 3 | puṣādidyutādḷrditaḥ parasmaipadeṣu ātmanepadeṣu anyatarasyām iti .~(1.3. 8 3 1 | R III.136 - 138 {19/52} ātmanepadeṣu āliṅgane ca ksaḥ prasajyeta .~( 9 3 4 | 404 {1/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ</V> .~(3. 10 3 4 | 404 {2/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ vaktavyaḥ .~( 11 6 1 | 302 - 307 {34/97} tataḥ ātmanepadeṣu .~(6.1.5) P III.9.9 - 11. 12 6 1 | 3 R IV.302 - 307 {35/97} ātmanepadeṣu ca at bhavati .~(6.1.5) 13 6 1 | 309 {17/30} yatra api asya ātmanepadeṣu abhyastakāryam svaraḥ tatra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License