Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmanepadartham 5
atmanepadasabadividhipratisedhah 1
atmanepadasañjña 2
atmanepadasya 13
atmanepadat 3
atmanepadavacanam 4
atmanepadavacane 1
Frequency    [«  »]
13 atidesah
13 atinah
13 atitat
13 atmanepadasya
13 atmanepadesu
13 avarnam
13 avasthite
Patañjali
Mahabhasya

IntraText - Concordances

atmanepadasya

   Part,  -
1 1 3 | bhāvakarmaṇoḥ api anena ātmanepadasya pratiṣedhaḥ prasajyeta .~( 2 1 3 | śitaḥ parasmaipadāśrayatvāt ātmanepadasya abhāvaḥ .~(1.3.60.1). P 3 1 3 | asmin tābhyām sanantābhyām ātmanepadasya pratiṣedhaḥ vaktavyaḥ syāt .~( 4 1 3 | śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedhaḥ śakyaḥ vijñātum .~( 5 1 3 | śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedham śāsti .~(1.3. 6 1 3 | iti ucyate na ca śadiḥ eva ātmanepadasya nimittam .~(1.3.62.2). P 7 1 3 | atra api na mriyatiḥ eva ātmanepadasya nimittam .~(1.3.62.2). P 8 1 3 | II.276 - 284 {36/59} <V>ātmanepadasya ca</V> .~(1.3.67.1) P I. 9 1 3 | 8 R II.276 - 284 {37/59} ātmanepadasya ca pratiṣedhaḥ vaktavyaḥ : 10 1 3 | II.292 - 293 {8/31} tatra ātmanepadasya pratiṣedhaḥ vaktavyaḥ .~( 11 2 4 | R II.898 {2/16} tathāsoḥ ātmanepadasya grahaṇam kartavyam .~(2. 12 7 2 | 41/56} na cet snukramī ātmanepadasya nimitte iti .~(7.2.36) P 13 7 2 | katham punaḥ dhātuḥ nāma ātmanepadasya nimittam syāt .~(7.2.36)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License