Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasargasamasah 2
upasargasañjña 2
upasargasañjñapurvika 1
upasargasya 12
upasargat 64
upasargavibhaktisvarapratirupakah 1
upasargavisesanam 2
Frequency    [«  »]
12 upadha
12 upalabhate
12 upasamkhyanam
12 upasargasya
12 utah
12 varnat
12 vasarupena
Patañjali
Mahabhasya

IntraText - Concordances

upasargasya

   Part,  -
1 3 1 | iti cet karmaviśeṣakatvāt upasargasya anupasargam karma</V> .~( 2 3 1 | iti cet karmaviśeṣakatvāt upasargasya anupasargam karma sopasargasya 3 3 1 | 49} evam tarhi bhṛśādiṣu upasargasya parāṅgavadbhāvam vakṣyāmi .~( 4 3 1 | uktatvāt tasya arthasya upasargasya prayogaḥ na prāpnoti .~( 5 3 1 | iti cet karmaviśeṣakatvāt upasargasya anupasargam karma .~(3.1. 6 3 1 | kriyāsamabhihāraviśeṣakatvāt upasargasya anupasargaḥ kriyāsamabhihāraḥ .~( 7 6 1 | 450 - 455 {59/103} pūrvam upasargasya dhātuna yogaḥ bhavati na 8 8 2 | rephasya laḥ bhavati saḥ cet upasargasya bhavati iti .~(8.2.19) P 9 8 2 | upasargaviśeṣaṇam : ayatiparasya upasargasya yaḥ rephaḥ tasya laḥ bhavati 10 8 2 | R V.383 - 384 {12/28} <V>upasargasya iti cet ekādeśe aprasiddhiḥ .</ 11 8 2 | ekādeśe aprasiddhiḥ .</V> upasargasya iti cet ekādeśe aprasiddhiḥ 12 8 3 | uttarasya sakārasya saḥ cet iṇ upasargasya saḥ cet sakāraḥ sunotyādīnām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License