Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tavata 1
tavatah 7
tavatam 5
tavati 12
tavatinam 1
tavatisu 1
tavatitham 2
Frequency    [«  »]
12 tadvisesanam
12 tasmai
12 tasyadibhyah
12 tavati
12 tavyadayah
12 trapuni
12 tvat
Patañjali
Mahabhasya

IntraText - Concordances

tavati

   Part,  -
1 1 10 | 8.1 R I.30 - 32 {47/47} tāvati eva artham upādāya śabdān 2 1 1 | I.123 -124 {7/23} iha ca tāvatī bhāryā asya tāvadbhāryaḥ 3 1 1 | 16/23} yad api ucyate iha tāvatī bhāryā asya tāvadbhāryaḥ 4 1 1 | anaimittikaḥ hi anubandhalopaḥ tāvati eva bhavati .~(1.1.20.4) 5 3 1 | R III.179 - 183 {91/95} tāvati eva antibhāvena bhavitavyam .~( 6 3 2 | śabdena abhisambadhyate tāvati tāvati parisampāpyate .~( 7 3 2 | śabdena abhisambadhyate tāvati tāvati parisampāpyate .~(3.2.102. 8 4 3 | dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti 9 4 3 | dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti .~( 10 6 1 | tāvat pratīkṣate na punaḥ tāvati eva nimittam asti iti antibhāvena 11 6 1 | 307 {65/97} iha api tarhi tāvati eva nimittam asti iti antibhāvaḥ 12 6 1 | R IV.424 - 431 {28/188} tāvati eva chena ānantaryam .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License