Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prasajyapratisedhat 3
prasajyapratisedhe 4
prasajyapratisedheuttarapade 2
prasajyate 12
prasajyeran 3
prasajyeta 344
prasajyetam 1
Frequency    [«  »]
12 pradayah
12 prapakam
12 prasajyapratisedhah
12 prasajyate
12 prathamau
12 pratipadikagrahane
12 pratiyogam
Patañjali
Mahabhasya

IntraText - Concordances

prasajyate

   Part,  -
1 1 1 | savarṇaḥ asau āḍāmbhāvaḥ prasajyate</V> .~(1.1.19) P I.72.15 - 2 1 1 | savarṇaḥ asau āḍāmbhāvaḥ prasajyate vacanāt yatra dīrghatvam 3 1 2 | 15/56} <V>dīrghāṇām tu prasajyate</V> .~(1.2.9). P I.195.16 - 4 1 2 | hrasvārtham dīrghāṇām tu prasajyate || sāmarthyāt hi punaḥ bhāvyam 5 3 1 | tiṅ atiṅaḥ iti nighātaḥ prasajyate .~(3.1.12.3) P II.22.18 - 6 4 1 | jñāne bhrūkuṃse ṭā</V>P<V> prasajyate </V>. liṅgāt strīpuṃsayoḥ 7 5 2 | madhu idam madhuram iti prasajyate .~(5.2.107.1) P II.397.5 - 8 6 1 | 10/26} <V>strīśabdāt ca prasajyate </V>. strīśabdāt ca prāpnoti : 9 7 1 | 9/34} ṣaḍbhyaḥ api evam prasajyate</V> .~(7.1.21) P III.247. 10 7 1 | bhāvanam cet syāt aniṣṭaḥ api prasajyate</V> .~(7.1.95- 96.1) P III. 11 7 2 | 182 {27/31} <V>śībhāvaḥ ca prasajyate</V> .~(7.2.107.1) P III. 12 7 2 | ca kāt ittvam śībhāvaḥ ca prasajyate</V>~(7.2.114) P III.313.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License