Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paurvakalyam 1
paurvakalye 1
paurvaparyabhat 3
paurvaparyam 12
paurvaparye 1
paurvardhikah 1
pausah 1
Frequency    [«  »]
12 paravat
12 paryayena
12 patuh
12 paurvaparyam
12 prabhrti
12 pradayah
12 prapakam
Patañjali
Mahabhasya

IntraText - Concordances

paurvaparyam

   Part,  -
1 1 2 | II.95 {11/18} na hi lukā paurvāparyam asti .~(1.2.49) P I.225. 2 1 4 | 478 - 484 {38/53} atha paurvāparyam akālavyapetam saṃhitā iti 3 1 4 | etat lakṣaṇam kariṣyate. <V>paurvāparyam akālavyapetam saṃhitā cet 4 1 4 | pūrvāparābhāvāt asaṃhitam </V>. paurvāparyam akālavyapetam saṃhitā cet 5 1 4 | 484 {39/53} na hi varṇānām paurvāparyam asti .~(1.4.109) P I.354. 6 1 4 | vācyān dṛṣṭvā buddhau kuryāt paurvāparyam </V>. buddhiviṣayam eva 7 1 4 | buddhiviṣayam eva śabdānām paurvāparyam .~(1.4.109) P I.354.17 - 8 2 2 | 134} yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam .~( 9 2 4 | 21/40} na hi sāmānyena paurvāparyam asti .~(2.4.35). P I.463. 10 2 4 | arthasiddhiḥ eva eṣā yat sāmānyena paurvāparyam na asti .~(2.4.35). P I. 11 6 3 | 609 {134/162} na hi arthen paurvāparyam asti .~(6.3.34.2) P III. 12 6 4 | 738 {14/40} na hi arthena paurvāparyam asti .~(6.4.62.2) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License