Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nañsamasasya 8
nañsamasat 3
nañsamase 2
nañsnañau 12
nañsnañbhyam 1
nañsnañikakhyumstarunatalunanam 2
nañsnañikakkhumstarunatalunanam 1
Frequency    [«  »]
12 matra
12 matrikah
12 nadisañjña
12 nañsnañau
12 nantariyakatvat
12 napumsakasya
12 nigrahanam
Patañjali
Mahabhasya

IntraText - Concordances

nañsnañau

   Part,  -
1 4 1 | 550 - 551 {1/26} kimartham nañsnañau ucyete na nañ eva ucyeta .~( 2 4 1 | 550 - 551 {26/26} tasmāt nañsnañau vaktavyau .~(4.1.87.2) P 3 4 1 | III.552 {1/21} atha imau nañsnañau prāk bhavanāt āhosvit prāk 4 4 1 | 25 R III.552 {3/21} <V>nañsnañau bhavanāt iti cet vatyarthe 5 4 1 | 14 - 25 R III.552 {4/21} nañsnañau bhavanāt iti cet vatyarthe 6 4 1 | 25 R III.552 {7/21} ima nañsnañau prāk bhavanāt iti ucyete .~( 7 4 1 | 552 {17/21} nanu ca uktam nañsnañau bhavanāt iti cet vatyarthe 8 4 1 | ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ 9 5 1 | 12 R IV.80 {6/11} imau nañsnañau prāk bhavanāt iti ucyete .~( 10 5 1 | ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ 11 5 1 | R IV.81 - 82 {5/25} imau nañsnañau prāk bhavanāt iti ucyete .~( 12 5 1 | 366.6 R IV.81 - 82 {10/25} nañsnañau api yathā syātām .~(5.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License