Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nadindhayah 1
nadipaurnamasyagrahayanibhyah 1
nadisamasah 1
nadisañjña 12
nadisañjñabhavah 1
nadisañjñau 8
nadisañjñaya 1
Frequency    [«  »]
12 matau
12 matra
12 matrikah
12 nadisañjña
12 nañsnañau
12 nantariyakatvat
12 napumsakasya
Patañjali
Mahabhasya

IntraText - Concordances

nadisañjña

   Part,  -
1 1 4 | ārambhasāmarthyāt ca ṅiti hrasvaḥ ca iti nadīsañjñā .~(1.4.1.3) P I.299.21 - 2 1 4 | 73} <V>hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇaḥ</V> .~( 3 1 4 | 26/73} hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇena bhavitavyam .~( 4 1 4 | nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñā bhaviṣyati .~(1.4.1.3) P 5 1 4 | 317 {9/48} ghisañjñām nadīsañjñā bādhate .~(1.4.1.4) P I. 6 1 4 | ācāryapravṛttiḥ jñāpayati na āpaḥ nadīsañjñā bhavati iti yat ayam ṅeḥ 7 1 4 | 104} avaśyam atra vibhāṣā nadīsañjñā eṣitavyā .~(1.4.3.1). P 8 1 4 | 340 - 344 {31/104} nityā nadīsañjñā prāptā vibhāṣā vidheyā .~( 9 1 4 | 344 {63/104} aviśeṣeṇa nadīsañjñā utsargaḥ .~(1.4.3.1). P 10 1 4 | eva yau nityam tayoḥ eva nadīsañjñā yathā syāt .~(1.4.3.2) P 11 1 4 | atra strīviṣayaḥ tadāśrayā nadīsañjñā bhaviṣyati .~(1.4.3.2) P 12 7 1 | dharuṇaḥ rayīṇām vibhāṣā āmi nadīsañjñā chandasi vyavasthitavibhāṣā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License