Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrasvam 6
hrasvan 1
hrasvanadyapah 5
hrasvanam 12
hrasvandyapah 1
hrasvantah 2
hrasvantam 3
Frequency    [«  »]
12 gotrasya
12 grahanena
12 gunavacanasya
12 hrasvanam
12 iggrahanam
12 in
12 isyete
Patañjali
Mahabhasya

IntraText - Concordances

hrasvanam

   Part,  -
1 1 1 | 217 {41/57} yadi punaḥ hrasvānām ataparāṇām pragṛhyasañjñā 2 1 1 | 12 R I.528 - 531 {14/46} hrasvānām ca kriyate .~(1.1.69.2) 3 1 1 | 12 R I.528 - 531 {15/46} hrasvānām eva sampratyāyikā syāt dīrghānām 4 1 2 | 11 R II.16 - 21 {13/56} hrasvānām dīrghavacanasāmarthyāt guṇaḥ 5 1 2 | II.16 - 21 {14/56} bhavet hrasvānām dīrghavacanasāmarthyāt guṇaḥ 6 1 2 | II.16 - 21 {35/56} bhavet hrasvānām na akṛte dīrghe ṛṛdittvam 7 6 1 | 19 R IV.467 - 468 {8/26} hrasvānām tu khalu svarasandhiḥ prāpnoti .~( 8 6 1 | 19 R IV.467 - 468 {9/26} hrasvānām api hrasvavacanasāmarthyān 9 6 1 | IV.467 - 468 {10/26} na hrasvānām hrasvāḥ prāpnuvanti .~(6. 10 6 1 | 19 R IV.467 - 468 {16/26} hrasvāṇām punaḥ hrasvavacane na kim 11 6 1 | 19 R IV.467 - 468 {19/26} hrasvāṇām api hrasvavacane etat prayojanam 12 7 2 | hrasvavacanasāmarthyāt na syāt hrasvānām tu khalu hrasvatvam kriyatām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License