Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atvasya 2
atvatah 3
atvatpratisedhe 2
atve 12
atvena 1
atyadayah 2
atyaham 2
Frequency    [«  »]
12 arhe
12 asañjñayam
12 asiti
12 atve
12 autvam
12 avayavesu
12 ayadinam
Patañjali
Mahabhasya

IntraText - Concordances

atve

   Part,  -
1 1 1 | 9/44} aṣṭānām iti atra ātve kṛte ṣaṭsañjñā na prāpnoti .~( 2 1 1 | I.486 - 490 {40/56} goḥ ātve api : na evam vijñāyate : 3 1 3 | 20/26} nanu ca atra api atve kṛte na asti viśeṣaḥ mit 4 3 1 | 11 R III.72 - 74 {28/29} atve punaḥ sati vṛddhiḥ kriyatām 5 3 1 | dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe deśe num prasajyeta .~( 6 3 1 | uttarasya ādeḥ iti thakārasya atve kṛte dvayoḥ akārayoḥ pararūpeṇa 7 6 1 | jñāpayati ācāryaḥ bhavati ātve kṛte ṣaṭsañjñā iti .~(6. 8 6 4 | 693 {15/91} upadhāyāḥ ātve kṛte sāt dhitvam dhi ca 9 7 1 | 28.6 {4/37} <V>kṛte hi atve na luk bhavet</V> .~(7.1. 10 7 1 | 18 R V.26.2 - 28.6 {5/37} atve kṛte luk na prāpnoti .~( 11 7 1 | 2 - 28.6 {9/37} kṛte api atve prāpnoti akṛte api .~(7. 12 7 1 | anityaḥ luk na hi kṛte atve prāpnoti .~(7.1.23) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License