Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anunasikaparayoh 3
anunasikaprasangah 1
anunasikasañjñayam 1
anunasikasya 12
anunasikattva 1
anunasikattvam 1
anunasikatvat 2
Frequency    [«  »]
12 anityayoh
12 antaryam
12 anun
12 anunasikasya
12 anupapannah
12 anvayi
12 anyatha
Patañjali
Mahabhasya

IntraText - Concordances

anunasikasya

   Part,  -
1 1 SS5 | 28.15 R I.95 - 97 {5/36} anunāsikasya : svaḥ nayati , prātaḥ nayati 2 1 1 | I.194 - 195 {3/18} sataḥ anunāsikasya sañjñayā bhavitavyam sañjñayā 3 1 1 | 18} nityeṣu śabdeṣu sataḥ anunāsikasya sañjñā kriyate .~(1.1.8. 4 1 3 | 199 - 202 {3/63} sarvasya anunāsikasya itsañjñā prāpnoti .~(1.3. 5 1 3 | upādīyate evañjātīyakasya anunāsikasya itsañjñā bhavati iti .~( 6 6 1 | atha vakārasya eva idam anunāsikasya grahaṇam .~(6.1.67) P III. 7 6 4 | 18 R IV.673 - 677 {3/45} anunāsikasya kvijhaloḥ kṅiti iti .~(6. 8 6 4 | 15 R IV.683 - 686 {31/36} anunāsikasya kvijhaloḥ kṅiti iti .~(6. 9 6 4 | 713 {18/21} janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti .~( 10 6 4 | sani ca janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti 11 6 4 | 713 - 716 {5/83} sanoteḥ anunāsikasya ubhayam prāpnoti .~(6.4. 12 7 2 | 2 - 12 {9/19} evam tarhi anunāsikasya kvijhaloḥ kṅiti iti evam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License