Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anumgrahanena 1
anumitena 1
anumkah 1
anun 12
anuna 2
anunah 1
anunasika 3
Frequency    [«  »]
12 anit
12 anityayoh
12 antaryam
12 anun
12 anunasikasya
12 anupapannah
12 anvayi
Patañjali
Mahabhasya

IntraText - Concordances

anun

   Part,  -
1 6 3 | 599 - 601 {17/20} atha anūṅ iti tatra anuvartiṣyate .~( 2 6 3 | paryudāsaḥ ayam yat anyat anūṅ iti .~(6.3.34.1) P III.150. 3 6 3 | yaḥ ca atra bhāṣitapuṃskāt anūṅ na asau uttarapade yaḥ ca 4 6 3 | uttarapade na asau bhāṣitapuṃskāt anūṅ iti .~(6.3.34.2) P III.150. 5 6 3 | samāsanirdeśaḥ ayam : bhāṣitapuṃskāt anūṅ yasmin saḥ ayam bhāṣitapuṃskādanūṅ 6 6 3 | 609 {152/162} katham punaḥ anūṅ iti anyena strīpratyayagrahaṇam 7 6 3 | 609 {158/162} evam iha api anūṅ iti ūṅpratiṣedhāt anyasmin 8 6 3 | 609 {159/162} kim ca anyat anūṅ ūṅsadṛśam .~(6.3.34.2) P 9 6 3 | evam tarhi bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade 10 6 3 | akṛtaḥ na asau bhāṣitapuṃskāt anūṅ samānādhikaraṇe uttarapade .~( 11 6 3 | 616 {6/16} bhāṣitapūṃśkāt anūṅ iti ucyate .~(6.3.37) P 12 6 3 | etat bhavati bhāṣitapūṃśkāt anūṅ .~(6.3.37) P III.156.8 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License