Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuyavayau 1
yvabhyam 8
yvau 7
yvoh 13
 -----
 -----
 -----
Frequency    [«  »]
13 yakcinoh
13 yogayoh
13 yuva
13 yvoh
12 abhinivisante
12 abhyasarupam
12 adesasya
Patañjali
Mahabhasya

IntraText - Concordances

yvoh

   Part,  -
1 1 SS6 | R I.111 - 115 {73/81} <V>yvoḥ anyatra pareṇa iṇ syāt</ 2 1 SS6 | sammṛdya grahaṇam tatra karoti yvoḥ iti .~(;SS 6) P I.34.4 - 3 1 1 | kriyamāṇe aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iha eva syāt : 4 1 1 | vaiyākaraṇaḥ , sauvaśvaḥ iti yvoḥ sthānivadbhāvāt āyāvau prāpnutaḥ .~( 5 1 1 | 4/5} aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti iha eva syāt : 6 1 3 | iti : aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅādeśaḥ 7 1 4 | 60} lakṣaṇam hi bhavati yvoḥ vṛddhiprasaṅge iyuvau bhavataḥ 8 1 4 | 104} te evam vijñāsyāmaḥ yvoḥ yau hrasvau iti .~(1.4.3. 9 1 4 | 340 - 344 {80/104} kau ca yvoḥ hrasvau .~(1.4.3.1). P I. 10 1 4 | iyaṅuvaṅsthānapratiṣedhe yaṇsthānayoḥ api yvoḥ pratiṣedhaḥ prasajyeta .~( 11 3 1 | 59} aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅadeśaḥ 12 6 4 | 14 R IV.751 - 752 {10/33} yvoḥ iti vartate .~(6.4.87) P 13 7 3 | sauvaśvaḥ iti śākalam prāpnoti yvoḥ ca sthānivadbhāvāt āyāvau


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License