Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrddhau 38
vrddhavadatidesah 3
vrddhavadatidese 1
vrddhavat 11
vrddhavrddhabhyam 2
vrddhavrddhavarnasvaradvyajlaksane 3
vrddhayuvanau 1
Frequency    [«  »]
11 visayartham
11 visesavihitah
11 vivaksitatvat
11 vrddhavat
11 vrddhinimittasya
11 vrkse
11 vyakhyasyamah
Patañjali
Mahabhasya

IntraText - Concordances

vrddhavat

   Part,  -
1 4 1 | III.565 - 569 {2/43} yuvā vṛddhavat bhavati iti vaktavyam .~( 2 4 1 | 569 {8/43} yadi punaḥ yuvā vṛddhavat iti anena anutpattiḥ atidiśyeta .~( 3 4 1 | 9/43} katham punaḥ yuvā vṛddhavat iti anena anutpattiḥ śakyā 4 4 1 | 15/43} evam iha api yuvā vṛddhavat bhavati vṛddhavat na bhavati 5 4 1 | api yuvā vṛddhavat bhavati vṛddhavat na bhavati iti evam vākyaśeṣam 6 4 1 | 43} phakphiñvartī yuvā vṛddhavat bhavati iti vakṣyāmi .~( 7 4 1 | 569 {21/43} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ 8 4 1 | 22/43} yadi punaḥ yuvā vṛddhavat iti anena arthaḥ atidiśyeta .~( 9 4 1 | prāgdīvyatodhikāreyūnaḥ vṛddhavat arthaḥ bhavati iti .~(4. 10 4 1 | phakphiñvartī yuvārthaḥ vṛddhavat bhavati iti vakṣyāmi .~( 11 4 1 | 569 {28/43} yadā tarhi na vṛddhavat tadā gārgyāyaṇānām samūhaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License