Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
v 9538
va 2567
vaca 3
vacah 11
vacakah 17
vacakena 3
vacam 6
Frequency    [«  »]
11 tvaya
11 upottamam
11 utsargena
11 vacah
11 vaci
11 vahikagramah
11 vaisamyat
Patañjali
Mahabhasya

IntraText - Concordances

vacah

   Part,  -
1 1 4 | nihitā na iṅgayanti turīyam vācaḥ manuṣyāḥ vadanti .~(P 4. 2 1 4 | 16 - 18 {26/29} turīyam vācaḥ manuṣyāḥ vadanti .~(P 4. 3 1 4 | 29} turīyam ha vai etat vācaḥ yat manuṣyeṣu vartate .~( 4 1 SS3 | 84 - 93 {51/138} iha ca vācaḥ nimittam , tasya nimittam 5 1 4 | V>ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca 6 4 1 | bhavati iti iha ca prasajyeta vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~( 7 4 3 | R III.731 - 733 {19/35} vācaḥ vikāraḥ tvacaḥ vikāraḥ iti .~( 8 6 3 | 19} ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca 9 6 3 | R IV.654 - 655 {4/24} <V>vācaḥ vāde ḍatvam valabhāvaḥ ca 10 6 3 | 7 R IV.654 - 655 {5/24} vācaḥ vāde ḍatvam vaktavyam valabhāvaḥ 11 7 3 | pravacigrahaṇam anarthakam vacaḥ aśabdasañjñābhāvāt</V> .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License