Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lasarvadhatukanudattatve 1
lasarvadhatukasvaram 1
lasarvadhatukasya 4
lasarvadhatuke 11
lasasaih 1
lasita 1
lasitum 1
Frequency    [«  »]
11 krtyah
11 ktvayam
11 kundani
11 lasarvadhatuke
11 lavakah
11 lavita
11 lingasankhyabhyam
Patañjali
Mahabhasya

IntraText - Concordances

lasarvadhatuke

   Part,  -
1 1 1 | ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti 2 1 1 | ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .~( 3 1 1 | parasya lasārvadhātukasya lasārvadhātuke parataḥ tāsyādīnām iti sandehaḥ .~( 4 1 1 | tāsyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti asyāḥ saptamyāḥ ṣaṣṭhīm 5 1 1 | 515 - 518 {32/62} tathā lasārvadhātuke iti eṣā saptamī tāsyādibhyaḥ 6 3 2 | R III.248 - 250 {31/33} lasārvadhātuke etat jñāpakam syāt .~(3. 7 6 1 | ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti .~( 8 6 1 | 17 - 23 R IV.517 {3/11} lasārvadhātuke iti vaktavyam .~(6.1.186. 9 6 1 | abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke .~(6.1.186.2) P III.111. 10 6 1 | sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke .~(6.1.186.2) P III.111. 11 6 1 | tāsiyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License