Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jagaritah 3
jagaritavan 3
jagaritum 1
jagarteh 11
jagarti 2
jagartih 2
jagartyartham 3
Frequency    [«  »]
11 ihartham
11 itaretarasrayata
11 ittvasya
11 jagarteh
11 janapadat
11 jñane
11 kartaram
Patañjali
Mahabhasya

IntraText - Concordances

jagarteh

   Part,  -
1 1 2 | 193.13 R II.7 - 10 {14/35} jāgarteḥ aguṇavidhiḥ prayojanam .~( 2 1 2 | 193.13 R II.7 - 10 {17/35} jāgarteḥ guṇavidhiḥ prayojanam .~( 3 3 3 | 153.5 - 7 R III.339 {5/6} jāgarteḥ akāraḥ .~(3.3.102) P 4 6 1 | 9/33} <V>liṭi dvirvacane jāgarteḥ vāvacanam</V> .~(6.1.8) 5 6 1 | 10/33} liṭi dvirvacane jāgarteḥ iti vaktavyam .~(6.1. 6 7 2 | 102.7 {1/13} kimartham jāgarteḥ vṛddhipratiṣedhaḥ ucyate .~( 7 7 2 | R V.101.4 - 102.7 {4/13} jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye 8 7 2 | 108} ekājgrahaṇam kriyate jāgarteḥ iṭpratiṣedhaḥ bhūt iti .~( 9 7 2 | iṭpratiṣedham vakṣyati saḥ jāgarteḥ bhūt .~(7.2.10) P III. 10 7 2 | V.107.9 - 115.2 {13/108} jāgarteḥ guṇaḥ ucyate vṛddhiviṣaye 11 7 2 | yadi etāvat prayojanam syāt jāgarteḥ na iti eva bhrūyāt~(7.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License