Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hetumannisribruñam 4
hetumat 1
hetumatah 1
hetumati 11
hetuna 24
hetunirdesah 2
hetusañjña 4
Frequency    [«  »]
11 haladisese
11 heh
11 hetoh
11 hetumati
11 hrasvagrahanam
11 idadyantam
11 idartham
Patañjali
Mahabhasya

IntraText - Concordances

hetumati

   Part,  -
1 1 4 | svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam asvatrantvāt</ 2 1 4 | svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam kartavyam .~( 3 3 1 | 26 R III.80 - 86 {2/70} hetumati abhidheye ṇic bhavati iti .~( 4 3 1 | III.80 - 86 {3/70} āhosvit hetumati yaḥ dhātuḥ vartate iti .~( 5 3 1 | pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate .~(3.1.26.1) 6 3 1 | 86 {11/70} evam iha api hetumati abhidheye ṇic bhavati hetumati 7 3 1 | hetumati abhidheye ṇic bhavati hetumati yaḥ dhātuḥ vartate iti jāyate 8 3 1 | R III.80 - 86 {13/70} <V>hetumati iti kārakopādānam pratyayārthaparigrahārtham 9 3 1 | 26 R III.80 - 86 {14/70} hetumati iti kārakam upādīyate .~( 10 3 1 | 21 R III.92 - 97 {34/80} hetumati iti .~(3.1.26.6) P II.34. 11 3 1 | 183 - 185 {36/41} yat ayam hetumati ca iti āha tat jñāpayati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License