Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hetau 3
hetavah 2
hetave 1
hetoh 11
hetu 4
hetubhayam 3
hetubhaye 5
Frequency    [«  »]
11 gunaih
11 haladisese
11 heh
11 hetoh
11 hetumati
11 hrasvagrahanam
11 idadyantam
Patañjali
Mahabhasya

IntraText - Concordances

hetoh

   Part,  -
1 1 1 | bhavatā hetunā , bhavataḥ hetoḥ iti .~(1.1.28) P I.90.5 - 2 1 2 | II.25 - 27 {2/13} kasya hetoḥ ikāraḥ taparaḥ kriyate .~( 3 2 1 | 496 - 504 {80/96} etasmāt hetoḥ brūmaḥ agamakatvāt iti .~( 4 2 3 | R II.797 {18/20} kasmāt hetoḥ vasati .~(2.3.23) P I.454. 5 2 3 | 2 R II.797 {19/20} kasya hetoḥ vasati .~(2.3.23) P I.454. 6 3 1 | 48 - 50 {60/63} etasmāt hetoḥ brūmaḥ agamakatvāt iti .~( 7 4 1 | bhavatā hetunā bhavataḥ hetoḥ iti .~(4.1.1.2) P II.191. 8 4 1 | bhavatyā hetunā bhavatyāḥ hetoḥ iti atra na syāt .~(4.1. 9 6 1 | V>śrapeḥ śṛtam anyatra hetoḥ</V> .~(6.1.27) P III.27. 10 6 1 | 11} śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha bhūt .~( 11 6 1 | 23 R IV.364 - 365 {7/12} hetoḥ bhayam hetubhayam .~(6.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License