Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhirah 3
dhisakare 1
dhitsyam 2
dhitvam 11
dhitve 8
dhivabandhuh 4
dhivari 1
Frequency    [«  »]
11 devadatte
11 dharmat
11 dhavati
11 dhitvam
11 dirghasya
11 drastavyau
11 dravyasya
Patañjali
Mahabhasya

IntraText - Concordances

dhitvam

   Part,  -
1 1 1 | loḍādeśe kṛte śābhāvaḥ jabhāvaḥ dhitvam hilopaḥ ettvam iti ete vidhayaḥ 2 6 4 | ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .~(6.4.22.1) 3 6 4 | ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti .~(6.4.22.2) 4 6 4 | 693 {11/91} tatra sāt dhitvam dhi ca iti sakārasya lopaḥ .~( 5 6 4 | upadhāyāḥ ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ .~( 6 6 4 | tatra ettve pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ .~( 7 6 4 | 758 {3/29} jhalaḥ iti dhitvam prāpnoti .~(6.4.101) P III. 8 6 4 | 7 R IV.757 - 758 {7/29} dhitvam kasmāt na bhavati .~(6.4. 9 6 4 | chindhaki bhindhaki iti atra dhitvam na prāpnoti .~(6.4.101) 10 6 4 | 7 R IV.757 - 758 {22/29} dhitvam kriyatām akac iti kim atra 11 6 4 | 757 - 758 {23/29} paratvāt dhitvam .~(6.4.101) P III.213.15 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License