Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antre 1
antyadi 2
antyah 15
antyam 11
antyanirdesah 3
antyanivrttyartham 1
antyaniyame 2
Frequency    [«  »]
11 anañ
11 anavayavena
11 aniyatam
11 antyam
11 anu
11 anupasargat
11 anupurvyena
Patañjali
Mahabhasya

IntraText - Concordances

antyam

   Part,  -
1 1 1 | antyasya iti ṣaṣṭhī ca eva hi antyam ikam upasaṅkrāntā , aṅgasya 2 1 1 | alaḥ antyasya iti ṣaṣṭhī antyam ikam upasaṅkrāntā evam aṅgasya 3 1 1 | 118} na eva sandhyakṣaram antyam asti .~(1.1.3.3) P I.47. 4 1 1 | tasya asiddhatvāt na etat antyam bhavati .~(1.1.3.3) P I. 5 1 3 | 203 {19/26} āha ayam hal antyam itsañjñam bhavati iti .~( 6 1 3 | II.203 - 205 {3/16} hal antyam itsañjñam bhavati iti ucyate .~( 7 1 3 | II.203 - 205 {9/16} hal antyam itsañjñam bhavati lakāraḥ 8 1 3 | II.203 - 205 {13/16} hal antyam itsañjñam bhavati iti .~( 9 7 2 | 103} na vai sandhyakṣaram antyam asti .~(7.2.3) P III.279. 10 7 2 | tasya asiddhatvāt na etat antyam bhavati .~(7.2.3) P III. 11 8 2 | pādasya ardharcasya antyam akṣaram upasaṃhṛtya tadādyakṣaraśeṣasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License