Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aniyantrkartrkasya 2
aniyatadesah 1
aniyatah 10
aniyatam 11
aniyatapumska 1
aniyatasvarah 1
aniyatau 4
Frequency    [«  »]
11 añam
11 anañ
11 anavayavena
11 aniyatam
11 antyam
11 anu
11 anupasargat
Patañjali
Mahabhasya

IntraText - Concordances

aniyatam

   Part,  -
1 1 1 | 10/15} tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ 2 1 1 | tat yathā brāhmaṇagrāmaḥ ānīyatām iti ucyate tatra ca avarataḥ 3 1 1 | brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte yathājātīyakaḥ 4 1 2 | 16/27} na hi loke bhrātā ānīyatām iti ukte svasā ānīyate .~( 5 2 1 | iti yāvatā rājñaḥ puruṣaḥ ānīyatām iti ukte rājapuruṣaḥ iti 6 2 1 | 609 {24/32} pañcapūlī ānīyatām iti bhāvānayane codite dravyānayanam 7 2 2 | 741 {85/134} na hi plakṣaḥ ānīyatām iti ukte nyragrodhaḥ ānīyate .~( 8 3 4 | loke brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate .~( 9 5 1 | 56 {109/116} goviṃśatiḥ ānīyatām iti bhāvānayane codite dravyānanam 10 6 1 | 130} tat yathā citraguḥ ānīyatām iti ukte yasya tāḥ gāvaḥ 11 6 4 | 756 {7/8} na hi dviputraḥ ānīyatām iti ukte triputraḥ ānīyate .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License