Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akrtasandheh 2
akrtasandhinam 2
akrtau 29
akrtayam 11
akrtayoh 1
akrte 122
akrteh 6
Frequency    [«  »]
11 akarantasya
11 akartari
11 akrtam
11 akrtayam
11 allopasya
11 amantritasya
11 anadese
Patañjali
Mahabhasya

IntraText - Concordances

akrtayam

   Part,  -
1 3 1 | kṛtāyām api vṛddhau prāpnoti akṛtāyām api prāpnoti .~(3.1.21) 2 3 1 | vṛddhau prāpnoti anyasya akṛtāyām .~(3.1.21) P II.27.25 - 3 5 3 | prātipadikasañjñā prāpnoti na ca akṛtāyām prātipadikasañjñāyām nalopaḥ 4 7 2 | kṛtāyām api vṛddhau prāpnoti akṛtāyām api .~(7.2.3) P III.279. 5 7 3 | kṛtāyām api vṛddhau prāpnutaḥ akṛtāyām api .~(7.3.3) P III.317. 6 7 4 | kṛtāyām api vṛddhau prāpnoti akṛtāyām api .~(7.4.1.2) P III.345. 7 7 4 | vṛddhau prāpnoti anyasya akṛtāyām śabdāntarasya ca prāpnuvan 8 7 4 | kṛtāyām api vṛddhau prāpnoti akṛtāyām api .~(7.4.93) P III.359. 9 7 4 | kṛtāyām vṛddhau prāpnoti akṛtāyām anyasya śabdāntasya ca prāpnuvan 10 8 2 | R V.359 - 361 {9/24} na akṛtāyām ṣaṭsañjñāyām jaśśasoḥ luk 11 8 2 | akṛte luki padasañjñā na ca akṛtāyām padasañjñāyām nalopaḥ prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License