Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yakarantah 1
yakarantam 1
yakarapratisedhah 1
yakarasya 10
yakaravakarabhyam 1
yakaravakarayoh 1
yakarayoh 1
Frequency    [«  »]
10 vyavahite
10 yajñadattah
10 yajñadattena
10 yakarasya
10 yana
10 yarah
10 yata
Patañjali
Mahabhasya

IntraText - Concordances

yakarasya

   Part,  -
1 1 SS5 | yaḥ yūpe yūpārthaḥ saḥ yakārasya iti .~(;SS 5.4) P I.30.1 - 2 1 SS5 | sakārasya yūpe yūpārthaḥ saḥ yakārasya iti ūpaśabdaḥ tasya anarthakaḥ 3 6 1 | R IV.326 - 330 {77/156} yakārasya api prāpnoti .~(6.1.13.2) 4 6 1 | liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham 5 6 1 | pitsu vacaneṣu abhyāsasya yakārasya samprasāraṇam bhūt iti .~( 6 6 1 | 333 {29/39} saḥ eṣaḥ vayeḥ yakārasya samprasāraṇapratiṣedhaḥ 7 6 1 | 6/11} vayeḥ api nityam yakārasya pratiṣedhaḥ samprasāraṇasya 8 6 3 | luk striyām vataṇḍāt iti yakārasya luk prāpnoti .~(6.3.34.2) 9 6 4 | vyañjanaparasya anekasya ekasya yakārasya śravaṇam prati viśeṣaḥ asti .~( 10 6 4 | uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati .~(6.4.49)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License