Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vijñatam 1
vijñatasya 3
vijñatum 44
vijñayamane 10
vijñayante 1
vijñayata 1
vijñayate 260
Frequency    [«  »]
10 vayah
10 veda
10 vidheh
10 vijñayamane
10 vimsatih
10 vipsa
10 visesasya
Patañjali
Mahabhasya

IntraText - Concordances

vijñayamane

   Part,  -
1 1 4 | atha etasmin niyamārthe vijñāyamāne kim ayam upapadaniyamaḥ 2 3 4 | 40} ṭidātmanepadānām iti vijñāyamāne akurvi atra api prasajyeta .~( 3 6 1 | ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti .~(6.1. 4 6 1 | ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati .~(6.1. 5 6 1 | ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti .~( 6 6 1 | ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu 7 6 1 | ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra 8 6 1 | akārāntam yat upadeśaḥ iti vijñāyamāne api atra api prāpnoti .~( 9 7 1 | R V.9 - 10 {25/28} evam vijñāyamāne śātanitarāyām doṣaḥ eva .< 10 7 2 | vṛtiḥ vartate iti api vai vijñāyamāne na sidhyati .~(7.2.26) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License