Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
puñah 3
punahkalpam 1
punahprasangah 6
punahprasangat 10
punahprasangavijñanat 16
punahprasangavijñatat 1
punahpravrttih 2
Frequency    [«  »]
10 pratyayayoh
10 pumvadbhavapratisedhah
10 pumyogat
10 punahprasangat
10 purane
10 purvapadaprakrtisvaratvam
10 radabhyam
Patañjali
Mahabhasya

IntraText - Concordances

punahprasangat

   Part,  -
1 7 1 | yuṣmadasmadoḥ vibhaktyādeśeṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumvidhayaḥ kasmāt 2 7 1 | idānīm āḍyāṭsyāṭsu kṛteṣu punaḥprasaṅgāt nuṭ kasmāt na bhavati .~( 3 7 1 | yuṣmadasmadoḥ amādiṣu kṛteṣu punaḥprasaṅgāt śaśīlugnumaḥ na bhavanti .~( 4 7 1 | 79} evam jhallakṣaṇe kṛte punaḥprasaṅgāt ugillakṣaṇaḥ na bhaviṣyati .~( 5 7 1 | atha idānīm tisṛbhāve kṛte punaḥprasaṅgāt num kasmāt na bhavati .~( 6 7 1 | ījuḥ iti āttvādiṣu kṛteṣu punaḥprasaṅgāt dvirvacanam bhavati evam 7 7 2 | 3 - 95.9 {16/20} atha punaḥprasaṅgāt atra vṛddhau kṛtāyām ottvam 8 7 4 | 5 {13/25} amādiṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumaḥ na bhavanti .~( 9 7 4 | 25} evam digyādeśe kṛte punaḥprasaṅgāt dvirvacanam na bhaviṣyati .~( 10 7 4 | 254.3 {26/30} atha punaḥprasaṅgāt guṇe kṛte raparatve ca ataḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License