Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhavidhanasamarthyat 1
pratisedhavisayah 2
pratisedhavisayat 2
pratisedhavisaye 10
pratisedhe 81
pratisedhena 31
pratisedhottarakala 1
Frequency    [«  »]
10 prakrtibhave
10 prakrtigrahanam
10 prakrtyarthah
10 pratisedhavisaye
10 pratisiddhatvat
10 prativarnam
10 pratyaksam
Patañjali
Mahabhasya

IntraText - Concordances

pratisedhavisaye

   Part,  -
1 1 1 | 17/40} ayam jusi guṇaḥ pratiṣedhaviṣaye [pratiṣedhaviṣayaḥ] ārabhyate .~( 2 1 1 | 182 {20/40} jusi guṇaḥ pratiṣedhaviṣaye ārabhyamāṇaḥ tulyajātīyam 3 3 2 | ayam liṭi ṛṛkārāntānām pratiṣedhaviṣaye guṇaḥ ārabhyate .~(3.2.106 - 4 3 2 | ṛṛkārārāntānām liṭi guṇaḥ pratiṣedhaviṣaye ārabhyate ṛcchatyṛṛtrām 5 4 1 | mṛdūnām iva karpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate .~(4.1.55.2) P 6 7 1 | 6 {14/42} ayam dṛśiguṇaḥ pratiṣedhaviṣaye ārabhyate saḥ yathā eva 7 7 2 | guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati .~( 8 7 2 | guṇaḥ ucyate vṛddhiviṣaye pratiṣedhaviṣaye ca saḥ bādhakaḥ bhaviṣyati .~( 9 7 2 | mṛdūnām iva kārpāsānām kṛtaḥ pratiṣedhaviṣaye ārabhyate .~(7.2.44) P III. 10 8 3 | 487 {4/9} upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License