Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lasita 1
lasitum 1
lasrutih 1
lasya 10
lat 24
lata 1
latah 17
Frequency    [«  »]
10 labhyeta
10 ladayah
10 lakarah
10 lasya
10 latvam
10 leh
10 lingasankhye
Patañjali
Mahabhasya

IntraText - Concordances

lasya

   Part,  -
1 1 3 | 15 R II.233 - 237 {25/53} lasya tibādayaḥ bhavanti iti upasthitam 2 1 3 | 28/53} abhinirvṛttānām lasya sthāne tibādīnām ātmanepadaparasmaipadasañjñayā 3 1 3 | 45/53} evam iha api saḥ lasya sthāne kartavyaḥ lyasya 4 1 3 | 52/53} abhinirvṛttāni hi lasya sthāne ātmanepadāni parasmaipadāni 5 3 1 | 60/95} dhātoḥ vihitasya lasya iti .~(3.1.91.1) P II.71. 6 3 1 | 63/95} dhātoḥ vihitasya lasya videḥ anantarasya iti .~( 7 3 2 | III.286 - 288 {1/27} <V>lasya aprathamāsamānādhikaraṇena 8 3 2 | 20 R III.286 - 288 {2/27} lasya aprathamāsamānādhikaraṇena 9 3 2 | 27} tat yathā anyatra api lasya aprathamāsamānādhikaraṇena 10 3 4 | kriyate viśiṣṭagrahaṇam lasya iti .~(3.4.77.2) P II.182.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License