Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vanah 6
vanam 17
vanañau 1
vanani 13
vanantah 1
vanantam 1
vanantat 1
Frequency    [«  »]
13 uparistat
13 upasargena
13 vakyena
13 vanani
13 vidhane
13 vidyate
13 vihitatvat
Patañjali
Mahabhasya

IntraText - Concordances

vanani

   Part,  -
1 1 1 | iha eva syāt : kuṇḍāni vanāni .~(1.1.21.2) P I.78.3 - 2 1 1 | prāpnoti : kuṇḍāni tiṣṭhanti vanāni tiṣṭhanti .~(1.1.42 - 43) 3 1 1 | sthāneyogatvasya tāvat : kuṇḍāni vanāni payāṃsi yaśāṃsi .~(1.1.47. 4 1 1 | yuktam udāharaṇam kuṇḍāni vanāni yatra na asti sambhavaḥ 5 1 1 | dīrghatvam na prāpnoti : kuṇḍāni vanāni .~(1.1.47.3) P I.115.13 - 6 1 1 | ca na sidhyati : kuṇḍāni vanāni .~(1.1.47.3) P I.115.13 - 7 1 2 | parvatasya adūrabhavāni vanāni khalatikam vanāni .~(1.2. 8 1 2 | adūrabhavāni vanāni khalatikam vanāni .~(1.2.52.3) P I.228.22 - 9 1 4 | 351 - 356 {15/61} kuṇḍāni vanāni .~(1.4.13.1) P I.315.17 - 10 7 1 | 21 {8/9} iha hi kuṇḍāni vanāni iti hrasvasya śravaṇam na 11 7 1 | yadi pañcamī kuṇḍāni , vanāni iti atra na prāpnoti .~( 12 7 2 | 173.4 {11/27} kuṇḍāni , vanāni .~(7.2.101) P III.309.2 - 13 7 3 | 232.4<V> {18/28} kuṇḍāni , vanāni .~(7.3.86) P III.337.5 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License