Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatvadisthah 2
dhatvadisthasya 1
dhatvadivikaranam 1
dhatvam 10
dhatvantah 2
dhatvantapratisedhah 3
dhatvantaram 2
Frequency    [«  »]
10 cusvarah
10 dhatuna
10 dhatvadhikarah
10 dhatvam
10 dikpurvapadat
10 diksabdah
10 dit
Patañjali
Mahabhasya

IntraText - Concordances

dhatvam

   Part,  -
1 6 1 | 317 - 318 {13/33} <V>miheḥ ḍhatvam ca</V> .~(6.1.12.1) P III. 2 7 2 | 120.10 {6/15} parasya ca ḍhatvam yathā syāt .~(7.2.20) P 3 7 4 | jhaṣaḥ tathoḥ dhaḥ adhaḥ iti dhatvam prāpnoti .~(7.4.46) P III. 4 8 2 | dogdhum ghatvasya asiddhatvāt ḍhatvam prāpnoti kāṣṭhataṭ kūṭataṭ 5 8 2 | iti ghatvasya asiddhatvāt ḍhatvam prāpnoti .~(8.2.32.1) P 6 8 3 | iṇghrahaṇam kriyate kavargāt ḍhatvam bhūt iti .~(8.3.78 - 7 8 3 | pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt </V>. tatra pratyayaparatve 8 8 3 | pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti .~(8.3.79) P 9 8 3 | aviśeṣaṇatvāt ṣyādimātre ḍhatvam prāpnoti : pakṣīdhvam , 10 8 3 | pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt luluviḍhve luluvidhve


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License