Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmanepadavisayat 5
atmanepadavisaye 2
atmanepadavyatyayah 4
atmanepade 10
atmanepadena 11
atmanepadesu 13
atmanepadi 3
Frequency    [«  »]
10 ataddhite
10 atannimittat
10 atmanepadanam
10 atmanepade
10 auttvam
10 avayavat
10 avyayanam
Patañjali
Mahabhasya

IntraText - Concordances

atmanepade

   Part,  -
1 1 1 | luk duhadihalihaguhām ātmanepade dantye iti .~(1.1.57.7) 2 1 1 | luk duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na 3 1 1 | luk duhadihalihaguhām ātmanepade dantye iti lope kṛte lukam 4 1 2 | parataḥ liṅ na asti iti kṛtvā ātmanepade liṅi kāryam vijñāsyate .~( 5 1 3 | 67} nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ bhaviṣyati .~( 6 1 3 | V>nityatvāt lādeśasya ātmanepade aṭ āgamaḥ iti cet aṭaḥ nityanimittatvāt 7 1 3 | 67} nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ iti cet evam 8 1 4 | vāvacane abhivādidṛśyoḥ ātmanepade upasaṅkhyānam</V> .~(1.4. 9 1 4 | hṛkrorvāvacane abhivādidṛśoḥ ātmanepade upasaṅkhyānam kartavyam .~( 10 7 2 | 127.2 - 130.4 {49/56} sati ātmanepade nimittaśabdaḥ vartate .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License