Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akhyat 2
akhyata 4
akhyatah 1
akhyatam 10
akhyate 3
akhyatena 1
akhyatikah 1
Frequency    [«  »]
10 ak
10 akarakam
10 akarat
10 akhyatam
10 algrahanam
10 alingane
10 allope
Patañjali
Mahabhasya

IntraText - Concordances

akhyatam

   Part,  -
1 1 2 | prātipadikasañjñā ārabhyate : ākhyātam ākhyātena kriyāsātatye iti .~( 2 1 3 | 199 {7/11} saḥ pratyakṣam ākhyātam āha : upadiṣṭaḥ me gauḥ 3 1 3 | 202 {18/63} saḥ pratyakṣam ākhyātam āha : uddiṣṭaḥ me anuvākaḥ .~( 4 2 1 | R II.532 - 537 {1/79} <V>ākhyātam sāvyayakārakaviśeṣaṇam vākyam</ 5 2 1 | 24 R II.532 - 537 {2/79} ākhyātam sāvyayam sakārakam sakārakaviśeṣaṇam 6 2 1 | 537 {13/79} aparaḥ āha : ākhyātam saviśeṣaṇam iti eva .~(2. 7 5 3 | 220 {21/47} kriyāpradhānam ākhyātam ekā ca kriyā .~(5.3.66.1) 8 5 3 | punaḥ jñayate kriyāpradhānam ākhyātam bhavati dravyapradhānam 9 6 2 | kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate 10 8 1 | tiṅgrahaṇe kriyāpradhānam ākhyātam tasmāt atiśaye tarap utpadyate


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License