Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhruvena 1
adhuh 2
adhuksat 1
adhuna 10
adhva 6
adhvagantavya 1
adhvakalanirmanam 3
Frequency    [«  »]
10 adhe
10 adhikam
10 adhiyate
10 adhuna
10 adhyah
10 adhyavasyati
10 adi
Patañjali
Mahabhasya

IntraText - Concordances

adhuna

   Part,  -
1 1 1 | śākalam na iti ucyate dadhi adhunā madhu adhunā : atra api 2 1 1 | ucyate dadhi adhunā madhu adhunā : atra api na prasajyeta .~( 3 1 2 | pratyayasya prayogaḥ bhavati adhunā , iyān iti yathā .~(1.2. 4 1 4 | iti iyati ucyamāne dadhi adhunā madhu adhunā atrāpi prasajyeta .~( 5 1 4 | ucyamāne dadhi adhunā madhu adhunā atrāpi prasajyeta .~(1.4. 6 5 3 | 406.2 - 3 R IV.184 {1/3} adhunā iti kim nipātyate .~(5.3. 7 5 3 | pratyayaḥ idamaḥ lopaḥ adhunā ca pratyayaḥ .~(5.3.17) 8 5 3 | IV.184 {3/3} asmin kāle adhuna .~(5.3.18) P II.406.5 - 9 6 4 | aviśeṣeṇa svī khī śauvam adhunā iti atra api prāpnoti .~( 10 6 4 | 5 R IV.799 - 804 {10/61} adhunā iti saprakṛtikasya sapratyayakasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License