Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pañcamividhanam 1
pañcamividhane 4
pañcamividheya 1
pañcamya 9
pañcamyabhavah 1
pañcamyah 22
pañcamyantasya 3
Frequency    [«  »]
9 pacadinam
9 pacamanah
9 pacanti
9 pañcamya
9 paramaprakrteh
9 parankaryatvam
9 pareh
Patañjali
Mahabhasya

IntraText - Concordances

pañcamya

  Part,  -
1 1 1 | vivibhaktitvāt ḍatarādibhyaḥ iti pañcamyā aṅgam viśeṣayitum .~(1.1. 2 1 3 | 292 {1/29} <V>śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ</V> .~( 3 1 3 | 292 {2/29} śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ vaktavyaḥ .~( 4 1 3 | nanu ca uktam śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ iti .~( 5 2 1 | tataḥ apaparibahirañcavaḥ pañcamyā iti .~(2.1.11 - 12) P I. 6 2 2 | nirādayaḥ krāntādyarthe pañcamyā</V> .~(2.2.18) P I.416.2 - 7 2 2 | nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam .~( 8 6 4 | vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~(6.4. 9 7 2 | vivibhaktitvāt ataḥ iti pañcamyā aṅgam viśeṣayitum .~(7.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License