Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nittvat 5
nittvatve 1
nittvavacane 2
nittve 9
nittvena 1
nitvam 1
nitya 9
Frequency    [«  »]
9 nipatasañjña
9 nirvaranasih
9 nisambuddhyoh
9 nittve
9 nitya
9 niyamanupapattih
9 nyasena
Patañjali
Mahabhasya

IntraText - Concordances

nittve

  Part,  -
1 1 1 | eva hi yāsuṭ samudāyasya ṅittve ṅitam ca enam karoti .~( 2 1 1 | sakhyuḥ asambuddhau iti ṇittve acaḥ ñṇiti iti vṛddhiḥ prāpnoti .~( 3 1 2 | 10 {34/35} sati api tu ṅittve kit eva eṣaḥ .~(1.2.1.2) 4 3 3 | 14} <V>yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ</ 5 3 3 | 2/14} yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ 6 3 3 | uktam yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ 7 3 4 | R III.405 - 407 {18/50} ṇittve yogavibhāgaḥ kariṣyate .~( 8 7 1 | R V.22.2 - 23.6 {20/21} ṅittve vidyāt varṇanirdeśamātram 9 7 1 | 21} varṇaḥ ca ayam tena ṅittve api adoṣaḥ nirdeśaḥ ayam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License