Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekavacanasya 1
ekavacanat 2
ekavacanavidhanam 2
ekavacane 9
ekavacanena 2
ekavacanm 1
ekavadbhavah 2
Frequency    [«  »]
9 ekasañjñadhikarah
9 ekasesanirdesat
9 ekatvam
9 ekavacane
9 etaya
9 etve
9 evamarthah
Patañjali
Mahabhasya

IntraText - Concordances

ekavacane

  Part,  -
1 1 2 | 106 - 109 {5/53} tat yat ekavacane śāsitavye bahuvacanam śiṣyate 2 2 2 | 6 R II.662 - 666 {34/36} ekavacane tāvat uktam anabhidhānāt 3 2 4 | R II.898 {5/16} atha ekavacane ye tathāsī iti vaktavyam .~( 4 3 3 | 8/35} ten puṃliṅge eva ekavacane ca ete prratyayāḥ syuḥ .~( 5 4 3 | 691 {4/25} kimartham na ekavacane iti eva siddham .~(4.3.3) 6 4 3 | 7 R III.690 - 691 {8/25} ekavacane iti ucyate .~(4.3.3) P II. 7 7 2 | ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam .~(7.2.73) P 8 7 2 | kimartham idam ucyate na tvamau ekavacane iti eva siddham .~(7.2.98. 9 7 2 | 306.5 R V.163 - 164 {5/24} ekavacane iti ucyate na ca atra ekavacanam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License