Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvirvacanavidhanat 1
dvirvacanavidhau 1
dvirvacane 70
dvirvacanena 9
dvisabdah 7
dvisabdat 1
dvisabdena 1
Frequency    [«  »]
9 duram
9 dusyati
9 dvigau
9 dvirvacanena
9 ekadesavikrtam
9 ekasañjñadhikarah
9 ekasesanirdesat
Patañjali
Mahabhasya

IntraText - Concordances

dvirvacanena

  Part,  -
1 3 1 | 130 {43/85} na caṅaḥ luki dvirvacanena bhavitavyam .~(3.1.43). 2 6 1 | yadi ṣaṣṭhī sanyaṅantasya dvirvacanena bhavitavyam .~(6.1.9) P 3 6 1 | 2 R IV.471 - 478 {29/90} dvirvacanena avasthānam bhaviṣyati .~( 4 7 1 | 54.14 {20/68} asati āmi dvirvacanena bhavitavyam sati na bhavitavyam .~( 5 8 1 | iti ucyate na ca antyasya dvirvacanena nityatā vīpsā gamyate .~( 6 8 1 | varjane iti antyasya api dvirvacanena varjyamānatā gamyeta .~( 7 8 1 | vīpsāyuktam bhavitavyam eva dvirvacanena .~(8.1.1.1) P III.361.1 - 8 8 1 | 31/32} sarvasya eva hi dvirvacanena arthaḥ gamyate na avayavasya .~( 9 8 1 | anarthakam padasya eva hi dvirvacanena arthaḥ gamyate na agatikasya~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License