Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhyudayah 1
abhyudayakari 2
abhyudayaya 4
abhyudayena 9
abhyuddharati 1
abhyuddhrtam 3
abhyudgah 5
Frequency    [«  »]
10 yusmadasmadi
9 abhipraiti
9 abhyantarah
9 abhyudayena
9 abrahmanah
9 abrahmanam
9 aca
Patañjali
Mahabhasya

IntraText - Concordances

abhyudayena

  Part,  -
1 1 P13 | prayoge dharmaḥ sarvaḥ lokaḥ abhyudayena yujyeta .~(P 13) P I.10. 2 1 P13 | matsaraḥ yadi sarvaḥ lokaḥ abhyudayena yujyeta .~(P 13) P I.10. 3 1 P13 | 22/54} te eva sādhīyaḥ abhyudayena yokṣyante .~(P 13) P I.10. 4 1 P13 | yaḥ śabdān prayuṅkte saḥ abhyudayena yujyate .~(P 13) P I.10. 5 1 P13 | śāstrapūrvakam śabdān prayuṅkte saḥ abhyudayena yujyate iti .~(P 13) P I. 6 1 P13 | doṣaḥ nirhaṇyate bhūyasā ca abhyudayena yogaḥ bhavati evam iha api 7 1 P13 | nirghāniṣyate bhūyasā ca abhyudayena yogaḥ bhaviṣyati .~(P 13) 8 1 SS2 | yajeta ca adhīyīta ca saḥ abhyudayena yujyate .~(;SS 2) P I.19. 9 1 SS2 | sattrāṇi adhyāsīta saḥ api abhyudayena yujyate .~(;SS 2) P I.19.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License