Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayoktavya 4
prayoktavyah 6
prayoktavyam 8
prayoktavye 8
prayoktri 1
prayoktuh 6
prayoktum 3
Frequency    [«  »]
8 pravartante
8 prayena
8 prayoktavyam
8 prayoktavye
8 presyate
8 puranam
8 purvapadantodattatvam
Patañjali
Mahabhasya

IntraText - Concordances

prayoktavye

  Part,  -
1 1 P11 | yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu iti 2 1 SS2 | cit brāhmaṇyā ṛtakaḥ iti prayoktavye ḷtakaḥ iti prayuktam .~(; 3 1 1 | 332 {30/43} kartavyam iti prayoktavye yugapat dvitīyasya tṛtīyasya 4 1 4 | hi kaḥ citprapacati iti prayoktavye pacatipra iti prayuṅkte .~( 5 2 2 | kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ iti prayuṅkte .~( 6 3 1 | māṇḍavyaḥ lāmakāyanaḥ iti prayoktavye babhruḥ maṇḍuḥ lamakaḥ iti 7 3 3 | hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt iti prayuṅkte .~( 8 8 1 | arthayoḥ dve eva śabdarūpe prayoktavye na atibahu prayoktavyam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License