1-500 | 501-1000 | 1001-1500 | 1501-1589
Part, -
1501 8 1 | 13} yadvṛttāt iti ucyate tatra idam na sidhyati yaḥ pacati
1502 8 1 | 23 R V.344 - 347 {26/39} tatra yatkriyāyuktāḥ iti bhavati
1503 8 1 | utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ tam prati
1504 8 1 | 25 R V.349 - 350 {5/10} tatra āmantritasya padāt parasya
1505 8 2 | 21 R V.354 - 356 {3/24} tatra kaḥ doṣaḥ .~(8.2.1.1) P
1506 8 2 | 356 {6/24} yadi api idam tatra asiddham tat tu iha siddham .~(
1507 8 2 | sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam .~(8.2.1.1) P
1508 8 2 | 21 R V.354 - 356 {14/24} tatra kaḥ doṣaḥ .~(8.2.1.1) P
1509 8 2 | 11 R V.356 - 357 {6/10} tatra kaḥ doṣaḥ .~(8.2.1.2) P
1510 8 2 | R V.356 - 357 {7/10} <V>tatra ayatheṣṭaprasaṅgaḥ .</V>
1511 8 2 | ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta .~(
1512 8 2 | 21 R V.357 - 358 {4/14} tatra tāvat uktam ṣatvatukoḥ asiddhavacanam
1513 8 2 | 19 R V.361 - 362 {7/29} tatra kaḥ doṣaḥ .~(8.2.3) P III.
1514 8 2 | ca asti siddhaḥ svaritaḥ tatra āśrayāt siddhatvam bhaviṣyati .~(
1515 8 2 | citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśe udāttenodāttaḥ iti
1516 8 2 | chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te saptarṣimantam
1517 8 2 | mūrdhanye grahaṇam .</V> tatra ayam api arthaḥ iṇaḥṣīdhvaṃluṅliṭāndho'
1518 8 2 | 1/14} dādeḥ iti ucyate tatra idam na sidhyati .~(8.2.
1519 8 2 | 405.8 - 12 R V.394 {12/12} tatra jaśtve kṛte ajhaṣantatvāt
1520 8 2 | anupasargāt iti ucyate tatra idam na sidhyati parikṛśam
1521 8 2 | 411.2 R V.404 - 405 {2/13} tatra na jñāyate kasya nityam
1522 8 2 | bhittam śakalam iti ucyate tatra idam na sidhyati bhittam
1523 8 2 | vidāraṇasāmānye vartate tatra avaśyam viśeṣārthinā viśeṣaḥ
1524 8 2 | 409 - 410 {25/28} anaḍvān tatra iti .~(8.2.72) P III.412.
1525 8 2 | V.411 {3/15} dhātoḥ iti tatra vartate tatra rephavakārābhyām
1526 8 2 | dhātoḥ iti tatra vartate tatra rephavakārābhyām dhātuḥ
1527 8 2 | 15} evam tarhi anuvartate tatra dhātugrahaṇam na tu rephavakārābhyām
1528 8 2 | 20 - 24 R V.413 {1/7} <V>tatra padādhikārāt apadāntasya
1529 8 2 | 414.20 - 24 R V.413 {2/7} tatra padādhikārāt apadāntasya
1530 8 2 | yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti~(
1531 8 2 | 15 R V.416 - 417 {5/14} tatra śūdre udāhṛtam .~(8.2.83.
1532 8 2 | 417.5 R V.417 - 418 {5/18} tatra pradhānasthasya ṭisañjñakasya
1533 8 2 | 417.6 - 14 R V.419 {14/14} tatra prākṛtāt prayatnāt prayatnaviśeṣe
1534 8 2 | 422 {14/28} yadi api idam tatra asiddham tat tu iha siddham .~(
1535 8 2 | sañjñāparibhāṣam iti yatra kāryam tatra upasthitam draṣṭavyam .~(
1536 8 2 | nāma ṛcaḥ vākyasamudāyaḥ tatra yāvanti vākyāni sarveṣām
1537 8 2 | R V.426 - 427 {14/27} <V>tatra ayatheṣṭaprasaṅgaḥ .</V>
1538 8 2 | ayatheṣṭaprasaṅgaḥ .</V> tatra ayatheṣṭam prasajyeta .~(
1539 8 2 | 427 {25/27} nanu ca uktam tatra ayatheṣṭaprasaṅgaḥ iti .~(
1540 8 2 | 14 R V.426 - 427 {26/27} tatra sauryabhagavatā uktam aniṣṭijñaḥ
1541 8 3 | 8} sambuddhau iti ucyate tatra idam na sidhyati .~(8.3.
1542 8 3 | 19 R V.435 - 439 {18/29} tatra nimittam eva bahiraṅgam
1543 8 3 | udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.
1544 8 3 | ayam vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.17) P III.427.
1545 8 3 | 440 - 441 {14/24} vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.
1546 8 3 | 24} vṛkṣaḥ tatra plakṣaḥ tatra iti .~(8.3.17) P III.427.
1547 8 3 | niyogataḥ pūrvāntaḥ kartavyaḥ tatra kurvañcchete kṛṣañcchete
1548 8 3 | R V.446 {4/9} yadi punaḥ tatra eva ucyeta ikaḥ yaṇaci mayaḥ
1549 8 3 | vijanīyasya satvam bhavati iti tatra kutaḥ etat iha bhaviṣyati
1550 8 3 | etat iha bhaviṣyati vṛkṣaḥ tatra plakṣaḥ tatra iti iha na
1551 8 3 | bhaviṣyati vṛkṣaḥ tatra plakṣaḥ tatra iti iha na bhaviṣyati vṛkṣaḥ
1552 8 3 | 18 R V.458 - 460 {20/39} tatra kaḥ doṣaḥ .~(8.3.43) P III.
1553 8 3 | 460 {31/39} nanu siddham tatra pūrveṇa .~(8.3.43) P III.
1554 8 3 | 25 - 437.6 R V.463 {2/12} tatra ayam api arthaḥ ṣakāragrahaṇam
1555 8 3 | 437.6 R V.463 {11/12} tatra ayam api arthaḥ padāntasya
1556 8 3 | 467 - 469 {14/47} tasmāt tatra dviḥprayogaḥ dvirvacanam .~(
1557 8 3 | 5 R V.467 - 469 {43/47} tatra vyapadeśivadvacanam ekācaḥ
1558 8 3 | abhyāsaḥ tasmāt yā prāptiḥ tatra niyamaḥ mā bhūt iti .~(8.
1559 8 3 | 21 R V.473 - 474 {16/23} tatra śarvyavāye iti eva siddham .~(
1560 8 3 | 21 R V.473 - 474 {18/23} tatra kaḥ doṣaḥ .~(8.3.65.1) P
1561 8 3 | yaḥ prāṇī aprāṇī ca katham tatra bhavitavyam .~(8.3.72) P
1562 8 3 | R V.476 - 478 {4/45} <V>tatra pratyayaparatve iṭaḥ liṭi
1563 8 3 | ḍhatvam parāditvāt </V>. tatra pratyayaparatve iṭaḥ liṭi
1564 8 3 | 478 {29/45} nanu ca uktam tatra pratyayaparatve iṭaḥ liṭi
1565 8 3 | ṣatvam nipātyate yatra vā tatra vā iti~(8.3.97) P III.448.
1566 8 3 | V.486 {5/11} iṇantāt iti tatra anuvartate aniṇantaḥ ca
1567 8 3 | 4} yatra asya etat rūpam tatra yathā syāt .~(8.3.115) P
1568 8 4 | 490 {36/44} yat tarhi tatra eva tṛpnotiśabdam paṭhati .~(
1569 8 4 | aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti .~(
1570 8 4 | aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam
1571 8 4 | anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt .~(8.4.2.1) P III.
1572 8 4 | aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye
1573 8 4 | 454.8 - 16 R V.493 {9/11} tatra sambandhāt etat gantavyam
1574 8 4 | 455.9 R V.493 - 494 {3/25} tatra kaḥ doṣaḥ .~(8.4.3.2) P
1575 8 4 | R V.493 - 494 {4/25} <V>tatra nityam ṇatvaprasaṅgaḥ .</
1576 8 4 | nityam ṇatvaprasaṅgaḥ .</V> tatra pūrveṇa sañjñāyām ca asañjñāyām
1577 8 4 | 494 {13/25} yathā punaḥ tatra nipātanam kriyate sarvādīni
1578 8 4 | yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam
1579 8 4 | 15 - 17 R V.496 {1/3} <V>tatra yuvādipratiṣedhaḥ .~(8.4.
1580 8 4 | 456.15 - 17 R V.496 {2/3} tatra yuvādīnām pratiṣedaḥ vaktavyaḥ .~(
1581 8 4 | ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati .~(8.
1582 8 4 | 459.1 - 10 R V.500 {13/13} tatra api nimittaviśeṣaṇam eva~(
1583 8 4 | ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam .~(
1584 8 4 | 6 R V.503 - 504 {15/37} tatra apūrvaḥ vidhiḥ astu niyamaḥ
1585 8 4 | 503 - 504 {31/37} tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena
1586 8 4 | 37} katham punaḥ jñāyate tatra ādiviśeṣaṇam iti .~(8.4.
1587 8 4 | 6 R V.503 - 504 {34/37} tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam
1588 8 4 | 36/37} ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena .~(
1589 8 4 | ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ
1-500 | 501-1000 | 1001-1500 | 1501-1589 |