Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayajitah 1
ayaksit 1
ayalopavidhim 2
ayam 1555
ayamah 6
ayamarambhah 1
ayamavivaksayam 1
Frequency    [«  »]
1714 yatha
1589 tatra
1574 vaktavyam
1555 ayam
1511 bhavisyati
1485 katham
1448 asti
Patañjali
Mahabhasya

IntraText - Concordances

ayam

1-500 | 501-1000 | 1001-1500 | 1501-1555

     Part,  -
1 1 1 | 1 - 4 {2/10}   atha iti ayam śabdaḥ adhikārārthaḥ prayujyate .~( 2 1 2 | śabdam kārṣīḥ śabdakārī ayam māṇavakaḥ iti .~(P 2) P 3 1 4 | yadi pramāṇam ayam api ślokaḥ pramāṇam bhavitum 4 1 4 | teṣu tu viproṣya strīṣu iva ayam aham vadet .~(P 4.5) P I. 5 1 10 | 27 - 30 {27/33}         ayam khalu api nityaśabdaḥ na 6 1 P14 | 12.27 R I.42 - 47 {35/59} ayam tāvat adoṣaḥ yat ucyate 7 1 P14 | 12.27 R I.42 - 47 {40/59} ayam tarhi doṣaḥ bhave proktādayaḥ 8 1 P14 | 42 - 47 {45/59} evam api ayam doṣaḥ samudāye vyākaraṇaśabdaḥ 9 1 P14 | R I.42 - 47 {50/59} evam ayam samudāye vyākaraṇaśabdaḥ 10 1 P15 | 63/80} atha idam tāvat ayam praṣṭavyaḥ .~(P 15) P I. 11 1 SS1 | R I.54 - 60 {17/74} yat ayam a* a iti akārasya vivṛtasya 12 1 SS1 | dhātvādisthasya grahaṇam iti yat ayam akaḥ savarṇe dīrghaḥ iti 13 1 SS1 | I.60 - 69 {10/109} ekaḥ ayam akāraḥ yaḥ ca akṣarasamāmnaye 14 1 SS1 | R I.60 - 69 {25/109} yat ayam viṣaye viṣaye nānāliṅgam 15 1 SS1 | 60 - 69 {27/109} ekam eva ayam sarvaguṇam uccārayet .~(; 16 1 SS1 | I.60 - 69 {30/109} na hi ayam anubandhaiḥ śalyakavat śakyaḥ 17 1 SS1 | R I.60 - 69 {36/109} yat ayam viṣaye viṣaye punaḥ liṅgam 18 1 SS1 | R I.60 - 69 {72/109} yat ayam yugapat deśapṛthaktveṣu 19 1 SS1 | utpatitāḥ paścāt dṛśyante evam ayam akāraḥ da iti atra dṛṣṭaḥ 20 1 SS1 | 60 - 69 {81/109} yadi ca ayam da iti atra dṛṣṭaḥ ṇḍa iti 21 1 SS1 | ṇḍa iti atra dṛśyeta na ayam kūṭasthaḥ syāt .~(;SS 1. 22 1 SS2 | 21.28 R I.70 - 79 {5/115} ayam asti viśeṣaḥ .~(;SS 2) P 23 1 SS2 | 28 R I.70 - 79 {34/115} ayam tarhi yadṛcchāśabdaḥ aparihāryaḥ .~(; 24 1 SS2 | 28 R I.70 - 79 {64/115} ayam tu anyaḥ apaśabdapadārthakaḥ 25 1 SS2 | 28 R I.70 - 79 {69/115} ayam khalu api bhūyaḥ anukaraṇaśabdaḥ 26 1 SS2 | 28 R I.70 - 79 {76/115} ayam tu anyaḥ kḷpisthapadārthakaḥ 27 1 SS3 | yadi hi tau syātām tau eva ayam upadiśet .~(;SS 3 - 4.1) 28 1 SS3 | R I.79 - 84 {50/80} saḥ ayam evam siddhe sati yat pūrvagrahaṇam 29 1 SS3 | dīrghaḥ bhavati iti yat ayam halaḥ uttarasya samprasāraṇasya 30 1 SS3 | R I.79 - 84 {54/80} saḥ ayam evam siddhe sati yat rūpagrahaṇam 31 1 SS3 | bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(;SS 3 - 4.1) 32 1 SS3 | hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che tukam śāsti .~(; 33 1 SS3 | akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti 34 1 SS3 | 27 R I.84 - 93 {53/138} ayam tu sarveṣām parihāraḥ : < 35 1 SS3 | ṛkārāt naḥ ṇatvam iti yat ayam kṣubhādiṣu nṛnamanaśabdam 36 1 SS5 | 20 R I.93 - 94 {2/30} ayam hakāraḥ dviḥ upadiśyate 37 1 SS5 | 1/36} idam vicāryate : ayam rephaḥ yakāravakārābhyām 38 1 SS5 | 28 R I.97 - 101 {18/74} ayam ubjiḥ upadhmānīyopadhaḥ 39 1 SS5 | vibhāṣā śaraḥ aci yat vārayati ayam dvitvam</V> .~(;SS 5.6) 40 1 SS5 | I.108 - 110 {22/43} yat ayam śaraḥ aci iti dvirvacanapratiṣedham 41 1 SS5 | 18 R I.111 - 115 {1/81} ayam ṇakāraḥ dviḥ anubadhyate 42 1 SS6 | 111 - 115 {9/81} nanu ca ayam asti : ātṛḍham āvṛḍham iti .~(; 43 1 SS6 | 111 - 115 {20/81} nanu ca ayam asti .~(;SS 6) P I.34.4 - 44 1 SS6 | 111 - 115 {32/81} nanu ca ayam asti kartṛ hartṛ iti .~(; 45 1 SS6 | 111 - 115 {42/81} nanu ca ayam asti kartrartham hartrartham 46 1 SS6 | 18 R I.111 - 115 {47/81} ayam tarhi nityaḥ lopaḥ raḥ ri 47 1 SS6 | raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ iti dhātugrahaṇam 48 1 SS6 | I.111 - 115 {70/81} yat ayam uḥ ṛt iti ṛkāram taparam 49 1 SS6 | I.111 - 115 {79/81} saḥ ayam evam laghīyasā nyāsena siddhe 50 1 SS7 | 117 {4/6} aśnoteḥ punaḥ ayam auṇādikaḥ saranpratyayaḥ .~(; 51 1 SS7 | R I.118 - 120 {5/7} saḥ ayam akṣarasamāmnāyaḥ vāksamāmnāyaḥ 52 1 1 | vṛddheḥ nimittam yasmin saḥ ayam vṛddhinimittaḥ vṛddhinimittasya 53 1 1 | 133 {101/139} tatra api ayam na avaśyam gurulaghutām 54 1 1 | 126/139} atha asthāne ayam yatnaḥ kriyate .~(1.1.1. 55 1 1 | karṇe gṛhītvā upadiśati ayam gauḥ iti .~(1.1.1.3) P I. 56 1 1 | 134 - 136 {16/21} nanu ca ayam api asti dṛṣṭāntaḥ samudāye 57 1 1 | I.136 - 140 {26/68} ekaḥ ayam ātmā udakam nāma .~(1.1. 58 1 1 | I.136 - 140 {36/68} yat ayam asthidadhisakthyakṣṇām anaṅ 59 1 1 | 140 {51/68} anyatra api hi ayam evañjātīyakeṣu sandeheṣu 60 1 1 | nanu taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(1.1.1.6) P I. 61 1 1 | ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge kaḥ iti 62 1 1 | vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti .~(1.1.3. 63 1 1 | 80} evam tarhi gameḥ api ayam ḍaḥ vaktavyaḥ .~(1.1.3.1) 64 1 1 | 155 {1/123} kim punaḥ ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ .~( 65 1 1 | 155 {2/123} katham ca ayam taccheṣaḥ syāt katham 66 1 1 | alaḥ antyasya iti tataḥ ayam taccheṣaḥ .~(1.1.3.2) P 67 1 1 | anantyasya ca iti tataḥ ayam tadapavādaḥ .~(1.1.3.2) 68 1 1 | 155 {26/123} evam tarhi na ayam doṣasamuccayaḥ .~(1.1.3. 69 1 1 | 155 {28/123} pūrvāpekṣaḥ ayam doṣaḥ , hyarthe ca ayam 70 1 1 | ayam doṣaḥ , hyarthe ca ayam caḥ paṭhitaḥ .~(1.1.3.2) 71 1 1 | pugantalaghūpadhasya iti , evam api ayam jusi guṇaḥ aniyataḥ .~(1. 72 1 1 | 155 {67/123} evam tarhi na ayam taccheṣaḥ na api tadapavādaḥ .~( 73 1 1 | 146 - 155 {70/123} yadi ca ayam taccheṣaḥ syāt tena eva 74 1 1 | param iti ucyate , pūrvaḥ ca ayam yogaḥ paraḥ niyamaḥ .~(1. 75 1 1 | 155 {94/123} anavakāśaḥ ca ayam yogaḥ .~(1.1.3.2) P I.44. 76 1 1 | yāvatā na aprāpte niyame ayam yogaḥ ārabhyate ataḥ tadapavādaḥ 77 1 1 | ārabhyate ataḥ tadapavādaḥ ayam yogaḥ bhavati .~(1.1.3.2) 78 1 1 | ṛccheḥ api praśliṣṭanirdeśaḥ ayam .~(1.1.3.2) P I.44.15 - 79 1 1 | 146 - 155 {123/123} saḥ ayam evam siddhe sati yat pūrvagrahaṇam 80 1 1 | 21 R I.155 - 161 {5/118} ayam asti viśeṣaḥ .~(1.1.3.3) 81 1 1 | antaraṅgam bhavati iti yat ayam ataḥ halādeḥ laghoḥ iti 82 1 1 | 23/26} atha idam tāvad ayam praṣṭavyaḥ .~(1.1.3.4) P 83 1 1 | sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ .~(1.1.4. 84 1 1 | guṇasya pratiṣedhaḥ iti yat ayam trasigṛdhidhṛṣikṣipeḥ knuḥ 85 1 1 | ṅidvacanāt siddham </V>. yat ayam yāsuṭaḥ ṅidvacanam śāsti 86 1 1 | 16 R I.180 - 182 {3/40} ayam yogaḥ śakyaḥ akartum .~( 87 1 1 | 16 R I.180 - 182 {17/40} ayam jusi guṇaḥ pratiṣedhaviṣaye [ 88 1 1 | 23/40} prakṛtyāśrayaḥ ca ayam .~(1.1.6) P I.55.20 -56. 89 1 1 | 182 {27/40} yadi tarhi ayam yogaḥ na ārabhyate katham 90 1 1 | saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ 91 1 1 | saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ 92 1 1 | saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ 93 1 1 | saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ 94 1 1 | 183 - 186 {40/45} nanu ca ayam api asti dṛṣṭāntaḥ : samudāye 95 1 1 | 192 {32/42} grāmaśabdaḥ ayam bahvarthaḥ .~(1.1.7.4) P 96 1 1 | mukhanāsikam vacanam asya saḥ ayam mukhanāsikāvacanaḥ .~(1. 97 1 1 | mukhanāsikam āvacanam asya saḥ ayam mukhanāsikāvacanaḥ .~(1. 98 1 1 | nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ .~(1. 99 1 1 | nāsikā vacanam asya saḥ ayam mukhanāsikāvacanaḥ .~(1. 100 1 1 | taddhitāntam āsyam na tu ayam dvandvaḥ : āsyam ca prayatnaḥ 101 1 1 | I.213 - 217 {15/57} yat ayam plutapragṛhyāḥ aci iti plutasya 102 1 1 | I.217 - 220 {25/47} yat ayam īdūtau ca saptamyarthe iti 103 1 1 | ca api pratyayagrahaṇam ayam ca api sañjñāvidhiḥ .~(1. 104 1 1 | prayojanam syāt tatra eva ayam brūyāt aṇaḥ apragṛhyasya 105 1 1 | 226 {73/89} atha āha ayam adasaḥ māt iti .~(1.1.12) 106 1 1 | I.226 - 227 {4/10} na ca ayam arthavān .~(1.1.13) P I. 107 1 1 | 230 {7/32} ekāc iti na ayam bahuvrīhiḥ : ekaḥ ac asmin 108 1 1 | bahuvrīhiḥ : ekaḥ ac asmin saḥ ayam ekāc iti .~(1.1.14) P I. 109 1 1 | 230 {9/32} tatpuruṣaḥ ayam samānādhikaraṇaḥ : ekaḥ 110 1 1 | vidhiḥ tadantasya iti yat ayam anāṅ iti pratiṣedham śāsti .~( 111 1 1 | 230 {31/32} kva punaḥ ayam sānubandhakaḥ kva niranubandhakaḥ .~( 112 1 1 | 231 {4/7} nipātasamāhāraḥ ayam : āha , u : āho* iti, uta , 113 1 1 | atha pratiṣiddhārthaḥ ayam ārambhaḥ : o ṣu yātam marutaḥ , 114 1 1 | I.233 - 234 {4/13} uñaḥ ayam anyena saha ekādeśaḥ uñgrahaṇena 115 1 1 | uñgrahaṇena gṛhyate iti yat ayam ot iti odantasya nipātasya 116 1 1 | uktam etat pratiṣiddhārthaḥ ayam ārambhaḥ .~(1.1.17 - 18. 117 1 1 | 235 {6/10} uñaḥ ū;m iti ayam ādeśaḥ bhavati śākalyasya 118 1 1 | 238 {13/38} evam tarhi āha ayam īdūtau saptamī iti na sa 119 1 1 | 246 {5/18} kutaḥ punaḥ ayam doṣaḥ jāyate .~(1.1.20.3) 120 1 1 | 246 - 247 {27/34} na hi ayam tadā dāp bhavati .~(1.1. 121 1 1 | anubandhakṛtam anejantatvam iti yat ayam udīcām māṅaḥ vyatīhāre iti 122 1 1 | 32/34} atha dāp eva ayam na daip asti .~(1.1.20.4) 123 1 1 | 252 {32/58} grāmaśabdaḥ ayam bahvarthaḥ .~(1.1.21.1) 124 1 1 | etat upapannam : bhavati ayam me jyeṣṭhaḥ ayam eva me 125 1 1 | bhavati ayam me jyeṣṭhaḥ ayam eva me madhyamaḥ ayam eva 126 1 1 | jyeṣṭhaḥ ayam eva me madhyamaḥ ayam eva me kanīyān iti .~(1. 127 1 1 | bhavati ca etat ekasmin api ayam eva me jyeṣṭhaḥ ayam me 128 1 1 | api ayam eva me jyeṣṭhaḥ ayam me madhyamaḥ ayam me kanīyān 129 1 1 | jyeṣṭhaḥ ayam me madhyamaḥ ayam me kanīyān iti .~(1.1.21. 130 1 1 | tadviśeṣebhyaḥ bhavati iti yat ayam vipāṭśabdam śaratprabhṛtiṣu 131 1 1 | 263 {54/91} tadvadatideśaḥ ayam : bahugaṇavatuḍatayaḥ saṅkhyāvat 132 1 1 | manyāmahe : brahmadattavat ayam bhavati iti .~(1.1.23.1) 133 1 1 | saṅkhyāsampratyayaḥ iti yat ayam saṅkhyāyāḥ atiśadantāyāḥ 134 1 1 | 90/91} atha sāpekṣaḥ ayam nirdeśaḥ kriyate na ca anyat 135 1 1 | I.263 - 265 {35/38} yat ayam vatoḥ iṭ iti saṅkhyāyāḥ 136 1 1 | 269 {22/44} ekaśabdaḥ ayam bahvarthaḥ .~(1.1.24) P 137 1 1 | sandehaḥ tasya bhavati : ayam saḥ taśabdaḥ lotaḥ gartaḥ 138 1 1 | taśabdaḥ lotaḥ gartaḥ iti ayam saḥ taśabdaḥ lūnaḥ gīrṇaḥ 139 1 1 | 272 {46/46} yathā eva ayam anupadiṣṭān kārakakālaviśeṣān 140 1 1 | 1/15} sarvādīni iti kaḥ ayam samāsaḥ .~(1.1.27.1) P I. 141 1 1 | 274 {8/15} bahuvrīhiḥ ayam anyapadārthe vartate .~( 142 1 1 | 277 {29/47} pratyayavidhiḥ ayam .~(1.1.27.2) P I.86.9 - 143 1 1 | R I.274 - 277 {31/47} na ayam pratyayavidhiḥ .~(1.1.27. 144 1 1 | 285 {24/84} atikrāntaḥ ayam brāhmaṇaḥ tam atitat brāhmaṇaḥ 145 1 1 | 36/84} praśliṣṭanirdeśaḥ ayam : anupasarjana* a* a* at 146 1 1 | 73/84} ekaśeṣanirdeśaḥ ayam : sarvādīni ca sarvādīni 147 1 1 | 289 {9/43} ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ .~(1. 148 1 1 | 289 {11/43} yadā punaḥ ayam ubhaśabdaḥ dvivacanaṭābviṣayaḥ 149 1 1 | 289 {18/43} ubhaśabdaḥ ayam dvivacanaṭābviṣayaḥ iti 150 1 1 | vaktum : dvivacanaparaḥ ayam iti .~(1.1.27.4) P I.89. 151 1 1 | 20/43} ke punaḥ sati na ayam dvivacanaparaḥ syāt .~(1. 152 1 1 | yathā eva tarhi ke sati na ayam dvivacanaparaḥ evam āpi 153 1 1 | dvivacanaparaḥ evam āpi api sati na ayam dvivacanaparaḥ syāt .~(1. 154 1 1 | vacanam āpi dvivacanaparaḥ ayam bhaviṣyati .~(1.1.27.4) 155 1 1 | ekādeśe kṛte dvivacanaparaḥ ayam antādivadbhāvena .~(1.1. 156 1 1 | 20/36} atha idam tāvat ayam praṣṭavyaḥ .~(1.1.28) P 157 1 1 | uttarā asya unmugdhasya saḥ ayam pūrvottaraḥ unmugdhaḥ , 158 1 1 | 21 R I.291 - 293 {32/35} ayam khalu api bahuvrīhiḥ asti 159 1 1 | 92. 7 - 14 R I.294 {2/12} ayam tṛtīyāsamāsaḥ asti eva prāthamakalpikaḥ 160 1 1 | jñāyate saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti .~(1.1. 161 1 1 | jñāpayati saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti yat ayam 162 1 1 | ayam punaḥ pāṭhaḥ iti yat ayam pūrvādibhyaḥ navabhyaḥ 163 1 1 | paryudāsaḥ bhavati iti yat ayam pūrvatra asiddham iti nipātanam 164 1 1 | 304 {4/14} idam tāvat ayam praṣṭavyaḥ .~(1.1.38.3) 165 1 1 | avyayasañjñā bhavati iti yat ayam praśānśabdam svarādiṣu paṭhati .~( 166 1 1 | kṛte ṅīp bhavati iti yat ayam na tisṛcatasṛ iti nāmi dīrghatvapratiṣedham 167 1 1 | avyayībhāvāt luk iti yad ayam na avyayībhāvāt ataḥ iti 168 1 1 | prayojanam syāt tatra eva ayam brūyāt nāvyayāt avyayībhāvāt 169 1 1 | 25} asamarthasamāsaḥ ca ayam draṣṭavyaḥ anapuṃsakasya 170 1 1 | 16 R I.320 -322 {8/25} na ayam prasajyapratiṣedhaḥ : napuṃsakasya 171 1 1 | 322 {10/25} paryudāsaḥ ayam : yat anyat napuṃsakāt iti .~( 172 1 1 | 25} asamarthasamāsaḥ ca ayam draṣṭavyaḥ iti yadi api 173 1 1 | 23} tat yathā loke gauḥ ayam iti āha iti gośabdāt itikaraṇaḥ 174 1 1 | 2/12} aśiṣyaḥ punaḥ ayam yogaḥ .~(1.1.44.5) P I.105. 175 1 1 | I.342 - 346 {13/49} yat ayam vibhaktiviśeṣaiḥ nirdeśam 176 1 1 | 346 {27/49} atha āha ayam samprasāraṇāt paraḥ pūrvaḥ 177 1 1 | 346 {1/8} samāsanirdeśaḥ ayam .~(1.1.46.1) P I.112.19 - 178 1 1 | 349 {11/35} sañjñādhikāraḥ ayam .~(1.1.46.2) P I.112.23 - 179 1 1 | 21/35} bahuvrīhinirdeśaḥ ayam : ikāraḥ ādiḥ asya iti .~( 180 1 1 | 346 - 349 {26/35} tripadaḥ ayam bahuvrīhiḥ .~(1.1.46.2) 181 1 1 | 30/35} atha yat tāvat ayam sāmānyena śaknoti upadeṣṭum 182 1 1 | I.346 - 349 {31/35} tena ayam viśeṣeṇa śabdāntaram samudāyam 183 1 1 | atha etayā ānupūrvyā ayam śabdāntaram upadiśati : 184 1 1 | 349 - 351 {10/44} apavādaḥ ayam yogaḥ .~(1.1.46.3) P I.113. 185 1 1 | 349 - 351 {19/44} yadi ca ayam niyogataḥ paraḥ syāt tataḥ 186 1 1 | nu khalu etat ṭitkaraṇāt ayam paraḥ bhaviṣyati na punaḥ 187 1 1 | 351 {28/44} syāt eva hi ayam ṭitkaraṇāt ādiḥ na punaḥ 188 1 1 | 351 {34/44} ṣaṣṭhyadhikāre ayam yogaḥ karatvyaḥ : ādyantau 189 1 1 | yatra na asti sambhavaḥ yat ayam acaḥ anytāt paraḥ ca syāt 190 1 1 | R I.352 {13/16} laukikaḥ ayam dṛṣṭāntaḥ .~(1.1.47.1) P 191 1 1 | 353 - 357 {1/76} kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ 192 1 1 | 353 - 357 {2/76} katham ca ayam pūrvāntaḥ syāt katham 193 1 1 | yadi hi tau syātām tau eva ayam upadiśet .~(1.1.48) P I. 194 1 1 | 364 {3/69} niyamāṛthaḥ ayam ārambhaḥ .~(1.1.49.2) P 195 1 1 | anucyamānam gaṃsyate. laukikaḥ ayam dṛṣṭāṇtaḥ .~(1.1.49.2) P 196 1 1 | 64/69} na tarhi idānīm ayam yogaḥ vaktavyaḥ .~(1.1.49. 197 1 1 | antaratamanirvṛttau satyām ayam doṣaḥ : vāntaḥ yi pratyaye : 198 1 1 | 372 {30/30} ṣaṣṭhyadhikāre ayam yogaḥ kartvyaḥ : sthāne 199 1 1 | 373 {14/25} yogaḥ ca api ayam aśiṣyaḥ .~(1.1.50</V>.4) 200 1 1 | ca taḥ paraḥ yasmāt saḥ ayam taparaḥ .~(1.1.50.5) P I. 201 1 1 | 373 - 377 {61/86} yadā ayam uḥ sthāne tadā anekāl .~( 202 1 1 | bhavati iti ucyate na ca ayam uḥ eva sthāne aṇ śiṣyate .~( 203 1 1 | pratyayavisarjanīyaḥ ca ayam .~(1.1.51.3) P I.127.4 - 204 1 1 | I.382 - 385 {37/37} yat ayam kaskādiṣu bhrātuṣputraśabdam 205 1 1 | 391 {1/100} kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ 206 1 1 | 391 {2/100} katham ca ayam pūrvāntaḥ syāt katham 207 1 1 | I.391 - 392 {7/14} tatra ayam api arthaḥ anekāl śit sarvasya 208 1 1 | 394 {7/12} yadi punaḥ ayam yogaśeṣaḥ vijñāyeta .~(1. 209 1 1 | 394 - 395 {9/12} yadi ca ayam niyogataḥ sarvādeśaḥ syāt 210 1 1 | nu khalu etat ṅitkaraṇāt ayam sarvādeśaḥ bhaviṣyati na 211 1 1 | 396 - 397 {16/27} antyasya ayam sthāne bhavan na pratyayaḥ 212 1 1 | ucyamāne sañjñādhikaraḥ ayam tatra sthānī ādeśasya sañjñā 213 1 1 | 26} prātipadikarnirdeśaḥ ayam .~(1.1.56.1) P I.133.2 - 214 1 1 | sthānivat ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ anādeśe iti 215 1 1 | sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ jagdhiḥ lyap ti kiti 216 1 1 | nanu ca evamarthaḥ eva ayam yatnaḥ kriyate : anyasya 217 1 1 | 403 - 406 {25/36} alvidhiḥ ayam bhavati .~(1.1.56.3) P I. 218 1 1 | 406 - 408 {28/37} tathā hi ayam viśiṣṭam sthānikāryam ādeśe 219 1 1 | 36/37} vadhakam iti na ayam ṇvul .~(1.1.56.4) P I.135. 220 1 1 | 406 - 408 {37/37} anyaḥ ayam akaśabdaḥ kit auṇādikaḥ 221 1 1 | 411 {13/45} tatra saḥ eva ayam vikṛtaḥ ca etat nityeṣu 222 1 1 | āśrayaḥ iti cet alvidhiḥ ayam bhavati .~(1.1.56.5) P I. 223 1 1 | utsargakṛtam bhavati iti yat ayam śyanādīnām kān cit śitaḥ 224 1 1 | 40/137} praśliṣṭanirdeśaḥ ayam : ṅī* ī* īkārāntāt ā* āp 225 1 1 | āheḥ īṭ bhavati iti yat ayam āhaḥ thaḥ iti jhalādiprakaraṇe 226 1 1 | 421 {50/137} āthim eva ayam uccārayet : bruvaḥ pañcānām 227 1 1 | 57/137} uktam etat : na ayam ṇvul .~(1.1.56.8) P I.138. 228 1 1 | 414 - 421 {58/137} anyaḥ ayam akaśabdaḥ kit auṇādikaḥ 229 1 1 | lībhiyoḥ praśliṣṭanirdeśaḥ ayam : * ī* īkārāntasya bhī* 230 1 1 | sthānivadbhāvaḥ bhavati iti yat ayam eṅhrasvāt sambuddheḥ iti 231 1 1 | 134} prātipadikarnirdeśaḥ ayam .~(1.1.57.1) P I.141.24 - 232 1 1 | R I.421 - 431 {131/134} ayam vidhiśabdaḥ asti eva karmasādhanaḥ : 233 1 1 | 64} tat yathā : puruṣaḥ ayam prātaḥ utthāya yāni asya 234 1 1 | 41} atha vatinirdeśaḥ ayam .~(1.1.57.4) P I.146.17 - 235 1 1 | ucyate ubhayanimittaḥ ca ayam .~(1.1.57.5) P I.147.19 - 236 1 1 | ādeśaḥ ici ucyate acoḥ ca ayam ādeśaḥ .~(1.1.57.5) P I. 237 1 1 | 15 R I.447 - 453 {9/54} ayam ca vidhiśabdaḥ asti eva 238 1 1 | R I.461 - 462 {9/14} yat ayam ajgrahaṇam karoti tat jñāpayati 239 1 1 | dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , dvirvacane 240 1 1 | 43/56} ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam 241 1 1 | I.462 - 466 {48/56} yat ayam puyaṇji apare iti āha tat 242 1 1 | 476 {41/56} pratyayavidhiḥ ayam .~(1.1.61) P I.159.6 - 160. 243 1 1 | R I.471 - 476 {43/56} na ayam pratyayavidhiḥ .~(1.1.61) 244 1 1 | sarvādeśāḥ bhavanti iti yat ayam luk duhadihalihaguhām 245 1 1 | 482 {48/48} atha yat ayam na lumatā aṅgasya iti pratṣedham 246 1 1 | sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ .~(1.1.62. 247 1 1 | bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ iti ṅau 248 1 1 | 50/56} na tarhi idānīm ayam yogaḥ vaktavyaḥ .~(1.1.62. 249 1 1 | R I.493 - 498 {39/75} na ayam prasajyapratiṣedhaḥ : sarvanāmasthāne 250 1 1 | 498 {41/75} paryudāsaḥ ayam : yat anyat sarvanāmasthānāt 251 1 1 | bahusecau , bahusecaḥ : bahuc ayam pratyayaḥ .~(1.1.63.2) P 252 1 1 | 498 - 500 {32/33} adeśe ayam caḥ paṭhitaḥ .~(1.1.63.3) 253 1 1 | pararūpam bhavati iti yat ayam na āmreḍitasya antyasya 254 1 1 | 506 {61/62} tena yatra eva ayam muciḥ akarmakaḥ tatra eva 255 1 1 | 511 {10/42} sarvanāmnā ayam nirdeśaḥ kriyate sarvanāma 256 1 1 | I.507 - 511 {33/42} niḥ ayam bahirbhāve vartate .~(1. 257 1 1 | yogayoḥ aviśeṣāt niyamārthaḥ ayam ārambhaḥ .~(1.1.66 - 67. 258 1 1 | vibhaktiviśeṣanirdeśasya anavakāśatvāt ayuktaḥ ayam vipratiṣedhaḥ .~(1.1.66 - 259 1 1 | uktam ca etat : niyamārthaḥ ayam ārambhaḥ iti .~(1.1.66 - 260 1 1 | prakalpike bhavataḥ iti yat ayam ekaḥ pūrvaparayoḥ iti pūrvagrahaṇam 261 1 1 | svarūpavidhiḥ bhavati iti yat ayam ṣṇāntā ṣaṭ iti ṣakārāntāyāḥ 262 1 1 | grahaṇam bhavati iti yat ayam grahaḥ aliṭi dīrghatvam 263 1 1 | I.531 - 535 {30/38} yat ayam kasyām cit vṛttau varṇān 264 1 1 | 535 - 536 {1/14} ayuktaḥ ayam nirdeśaḥ .~(1.1.70.1) P 265 1 1 | pratinirdiśyate tat iti ayam ca varṇaḥ .~(1.1.70.1) P 266 1 1 | tatkālaḥ kālaḥ yasya saḥ ayam tatkālakālaḥ , tatkālakālasya 267 1 1 | tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ 268 1 1 | I.550 - 554 {28/59} saḥ ayam evam siddhe sati yat antagrahaṇam 269 1 1 | vyapdeśivadbhāvaḥ aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt ca 270 1 1 | 554 {40/59} kim punaḥ ayam asya eva śeṣaḥ : tasya ca 271 1 1 | 23 R I.555 - 561 {22/64} ayam asti pādayateḥ apratyayaḥ 272 1 2 | 54} tadvadatideśaḥ tarhi ayam : gāṅkuṭādibhyaḥ añṇit ṅidvat 273 1 2 | manyāmahe brahmadattavat ayam bhavati iti .~(1.2.1.1) 274 1 2 | II.3 - 7 {41/54} prasajya ayam pratiṣedhaḥ kriyate : kiti 275 1 2 | II.7 - 10 {27/35} adeśe ayam caḥ paṭhitaḥ .~(1.2.1.2) 276 1 2 | 30/35} atha deśe eva ayam caḥ paṭhitaḥ .~(1.2.1.2) 277 1 2 | ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit 278 1 2 | 11 - 12 {1/19} kim punaḥ ayam paryudāsaḥ : yat anyat pitaḥ , 279 1 2 | pitaḥ , āhosvit prasajya ayam pratiṣedhaḥ : pit na iti .~( 280 1 2 | 18 - 195.2 R II.14 {3/13} ayam yogaḥ śakyaḥ avaktum .~( 281 1 2 | II.22 - 23 {1/22} ayuktaḥ ayam nirdeśaḥ .~(1.2.10) P I. 282 1 2 | 22} nanu ca uktam ayuktaḥ ayam nirdeśaḥ iti .~(1.2.10) 283 1 2 | 23 {12/22} antaśabdaḥ ayam asti eva avayavavācī .~( 284 1 2 | R II.27 - 31 {20/68} yat ayam ikaḥ jhal iti jhalgrahaṇam 285 1 2 | 21} katham. vibhāṣāmadhye ayam yogaḥ kriyate .~(1.2.22) 286 1 2 | 15 R II.34 {1/14} ayuktaḥ ayam nirdeśaḥ .~(1.2.27.1) P 287 1 2 | kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ .~(1.2.27.1) P 288 1 2 | 34 - 40 {13/91} trayāṇām ayam praśliṣṭanirdeśaḥ .~(1.2. 289 1 2 | katham punaḥ jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti .~( 290 1 2 | karaṇasāmarthyāt jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ iti kutaḥ 291 1 2 | 24 R II.34 - 40 {19/91} ayam tāvat trimātraḥ aśakyaḥ 292 1 2 | 23/91} yat tāvat ucyate ayam tāvat trimātraḥ aśakyaḥ 293 1 2 | mātrikaḥ ante bhavati iti yat ayam vibhāṣā pṛṣṭaprativacane 294 1 2 | mātrikaḥ madhye bhavati iti yat ayam ataḥ dīrghaḥ yañi supi ca 295 1 2 | dvimātraḥ ante bhavati iti yat ayam om abhyādāne iti dvimātrikasya 296 1 2 | atha ekasañjñādhikāre ayam yogaḥ kartavyaḥ .~(1.2.27. 297 1 2 | śabdasya aśabdasañjñā iti ayam yogaḥ pratyākhyāyate .~( 298 1 2 | R II.34 - 40 {91/91} saḥ ayam laghīyasā nyāsena siddhe 299 1 2 | R II.40 - 41 {1/39} kim ayam alontyaśeṣaḥ āhosvit alontyāpavādaḥ .~( 300 1 2 | 40 - 41 {2/39} katham ca ayam taccheṣaḥ syāt katham 301 1 2 | hrasvadīrghaplutāḥ antyasya iti tataḥ ayam taccheśaḥ .~(1.2.28.1) P 302 1 2 | anantyasya ca iti tataḥ ayam tadapavādaḥ .~(1.2.28.1) 303 1 2 | R II.46 - 48 {9/37} nanu ayam asti gāṅgenūpe iti .~(1. 304 1 2 | II.46 - 48 {11/37} anyaḥ ayam udāttānudāttayoḥ sthāne 305 1 2 | II.48 - 50 {12/34} yadi ayam evam suhṛt kim anyāni api 306 1 2 | R II.53 - 54 {4/30} yat ayam uccaistarām vaṣaṭkāraḥ 307 1 2 | R II.53 - 54 {11/30} yat ayam udāttasvaritaparasya sannataraḥ 308 1 2 | R II.53 - 54 {19/30} yat ayam uccaistarām vaṣaṭkāraḥ 309 1 2 | R II.53 - 54 {26/30} yat ayam udāttasvaritaparasya sannataraḥ 310 1 2 | 28/31} ekaśeṣanirdeśaḥ ayam anudāttasya ca : anudāttayoḥ 311 1 2 | 53} evam siddhe sati yat ayam ṇam śāsti tat jñāpayati 312 1 2 | 24 R II.59 - 62 {31/53} ayam asti viśeṣaḥ : algrahaṇe 313 1 2 | R II.62 - 63 {3/15} ekaḥ ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam 314 1 2 | 11 R II.62 - 63 {13/15} ayam tatpuruṣaḥ asti prāthamakalpikaḥ 315 1 2 | 5 R II.67 - 68 {5/15} na ayam prasajyapratiṣedhaḥ : pūrvanipāte 316 1 2 | 67 - 68 {7/15} paryudāsaḥ ayam : yat anyat pūrvanipātāt 317 1 2 | prātipadikasañjñā bhavati iti yat ayam supaḥ dhātuprātipadikayoḥ 318 1 2 | prātipadikasañjñā iti yat ayam aprayayaḥ iti pratiṣedham 319 1 2 | 71 - 77 {51/66} nanu ca ayam prāptyarthaḥ api vaktavyaḥ .~( 320 1 2 | 36/40} tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ 321 1 2 | etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ 322 1 2 | bhavati arthavatkṛtam iti yat ayam adhiparī* anarthakau iti 323 1 2 | 82 - 85 {1/34} kim punaḥ ayam paryudāsaḥ : yat anyat pratyayāt 324 1 2 | pratyayāt āhosvit prasajya ayam pratiṣedhaḥ : pratyayaḥ 325 1 2 | ūṅantāt svādayaḥ iti yat ayam na ūṅdhātvoḥ iti vibhaktisvarasya 326 1 2 | pratiṣedhaḥ bhavati iti yat ayam na ṅisambuddhyoḥ iti pratiṣedham 327 1 2 | 85 - 88 {18/34} kim punaḥ ayam avyayasya eva parihāraḥ 328 1 2 | 89 - 94 {63/70} nanu ca ayam kap samāsāntaḥ ici ucyate .~( 329 1 2 | 3/17} jātinivṛttyarthaḥ ayam ārambhaḥ .~(1.2.52.2) P 330 1 2 | 13/17} na tarhi idānīm ayam yogaḥ vaktavyaḥ .~(1.2.52. 331 1 2 | siddham </V>. arthātideśaḥ ayam .~(1.2.58) P I.229.10 - 332 1 2 | saḥ paśyati : paśyati ca ayam gāḥ pṛcchati ca kām cid 333 1 2 | 231.2 R II.109 - 110 {1/9} ayam api yogaḥ śakyaḥ avaktum .~( 334 1 2 | 231.2 R II.109 - 110 {5/9} ayam me karṇaḥ suṣṭhu śṛṇoti 335 1 2 | 231.4 - 7 R II.110 {1/6} ayam api yogaḥ śakyaḥ avaktum .~( 336 1 2 | 232.7 R 110 - 113 {6/24} ayam tiṣyapunarvasuśabdaḥ asti 337 1 2 | iti iyati ucyamāne ādeśaḥ ayam vijñāyeta .~(1.2.64.1) P 338 1 2 | 133 {1/186} kim punaḥ ayam ekavibhaktau ekaśeṣaḥ bhavati .~( 339 1 2 | R II.119 - 133 {97/186} ayam tarhi doṣaḥ : kaḥ cit vacanalopaḥ 340 1 2 | 139 {19/40} ekaparihāraḥ ayam : saṅkhyāyāḥ arthāsampratyayāt 341 1 2 | II.140 - 144 {4/61} ekaḥ ayam avaśiṣyate .~(1.2.64.7) 342 1 2 | II.140 - 144 {11/61} na ayam ekārthaḥ .~(1.2.64.7) P 343 1 2 | vācanikī tat vaktavyam : ekaḥ ayam aviśiṣyate saḥ ca dvyarthaḥ 344 1 2 | 23/61} katham punaḥ ekaḥ ayam aviśiṣyate iti anena dvyarthatā 345 1 2 | ekaśeṣakṛtam etat yena atra ekaḥ ayam avaśiṣyate iti anena dvyarthatā 346 1 2 | vayovasthāyām dṛṣṭvā jānāti ayam gauḥ iti .~(1.2.64.8). P 347 1 2 | 159 {52/95} idam tāvat ayam praṣṭavyaḥ : atha yasya 348 1 2 | 10 R II.166 - 167 {1/17} ayam yogaḥ śakyaḥ avaktum .~( 349 1 2 | 11 R II.170 - 171 {1/31} ayam api yogaḥ śakyaḥ avaktum .~( 350 1 2 | 13 - 23 R II.172 {1/19} ayam api yogaḥ śakyaḥ avaktum .~( 351 1 3 | II.173 - 178 {1/55} kutaḥ ayam vakāraḥ .~(1.3.1.1) P I. 352 1 3 | V>bhūvādīnām vakāraḥ ayam maṅgalārthaḥ prayujyate</ 353 1 3 | 178 {10/55} anyatra api hi ayam paṭhan ādigrahaṇam na karoti .~( 354 1 3 | uvaṅādeśaḥ bhavati iti yat ayam tatra śnugrahaṇam karoti .~( 355 1 3 | divśabdāt svādayaḥ iti yat ayam divaḥ sau auttvam śāsti .~( 356 1 3 | eva. katham punaḥ jñāyate ayam prakṛtyarthaḥ ayam pratyayārthaḥ 357 1 3 | jñāyate ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti .~(1.3. 358 1 3 | 59/84} tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ 359 1 3 | etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ 360 1 3 | II.179 - 185 {75/84} praḥ ayam dṛṣṭāpacāraḥ ādikarmaṇi 361 1 3 | 17 R II.179 - 185 {84/84} ayam tarhi doṣaḥ : astibhavatividyatīnām 362 1 3 | kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati 363 1 3 | kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati 364 1 3 | 185 - 192 {41/70} vadeḥ ayam auṇādikaḥ kartṛsādhanaḥ : 365 1 3 | 14 R II.196 - 198 {4/34} ayam ādiśabdaḥ asti eva vyavasthāyām 366 1 3 | karṇe gṛhītvā upadiśati : ayam gauḥ iti .~(1.3.2.1) P I. 367 1 3 | 44/63} upadeśaḥ iti ghañ ayam karaṇasādhanaḥ .~(1.3.2. 368 1 3 | II.202 - 203 {19/26} āha ayam hal antyam itsañjñam bhavati 369 1 3 | 24/26} atha sāpekṣaḥ ayam nirdeśaḥ kriyate .~(1.3. 370 1 3 | atha ekaśeṣanirdeśaḥ ayam .~(1.3.3.2) P I.261.16 - 371 1 3 | lakārasya itsañjñā iti yat ayam ṇalam litam karoti .~(1. 372 1 3 | pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti makārasye 373 1 3 | 26} evam tarhi tadaḥ api ayam vaktavyaḥ .~(1.3.4) P I. 374 1 3 | 211 {9/26} yadi punaḥ ayam ididvidhiḥ kumbhīdhānyanyāyena 375 1 3 | II.210 - 211 {14/26} na ayam ididvidhiḥ kumbhīdhānyanyāyena 376 1 3 | vijñāyate ikāraḥ it yasya saḥ ayam idit tasya iditaḥ iti .~( 377 1 3 | ididvidhiḥ bhavati iti yat ayam iritaḥ kān cit numanuṣaktān 378 1 3 | itsañjñā bhavati iti yat ayam iritaḥ iti āha .~(1.3. 379 1 3 | 40} atha nirdiṣṭasya ayam lopaḥ kriyate .~(1.3.9.2) 380 1 3 | 63} tatra na jñāyate kim ayam pūrvasya bhavati āhosvit 381 1 3 | asārūpyam bhavati iti yat ayam dadātidadhātyoḥ vibhāṣā 382 1 3 | anekāltvam bhavati iti yat ayam śit sarvasya iti āha .~( 383 1 3 | anejantatvam bhavati iti yat ayam udīcām māṅaḥ vyatīhāre iti 384 1 3 | 137/139} na jñāyate kim ayam samasaṅkhyārthaḥ āhosvit 385 1 3 | adhikāraparimāṇajñānārtham eva tarhi ayam yogaḥ vaktavyaḥ .~(1.3.11. 386 1 3 | adhikārārtham eva tarhi ayam yogaḥ vaktavyaḥ .~(1.3.11. 387 1 3 | 232 {1/33} na tarhi idānīm ayam yogaḥ vaktavyaḥ .~(1.3.11. 388 1 3 | tat yathā loke adhikam ayam kāram karoti iti ucyate 389 1 3 | kāram karoti iti ucyate yaḥ ayam durbalaḥ san balavadbhiḥ 390 1 3 | 33} evam iha api adhikam ayam kāram karoti iti ucyate 391 1 3 | kāram karoti iti ucyate yaḥ ayam pūrvaḥ san param bādhate .~( 392 1 3 | vijñāyate ṅakāraḥ it asya saḥ ayam ṅit ṅitaḥ iti .~(1.3.12. 393 1 3 | 237 {3/53} niyamārthaḥ ayam ārambhaḥ .~(1.3.12.2) P 394 1 3 | kim ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ 395 1 3 | niyamaḥ balīyān iti yat ayam vikaraṇavidhau ātmanepadaparasmaipadāni 396 1 3 | 244 {1/128} kim punaḥ ayam pratyayaniyamaḥ : anudāttaṅitaḥ 397 1 3 | 66/128} katarasmin pakṣe ayam doṣaḥ .~(1.3.12.3) P I.275. 398 1 3 | 128} pratyayaniyame tarhi ayam doṣaḥ .~(1.3.12.3) P I.275. 399 1 3 | II.244 - 245 {24/24} saḥ ayam evam siddhe sati yat karmagrahaṇam 400 1 3 | 249 {5/7} yadi api tāvat ayam parāśabdaḥ dṛṣṭāpacāraḥ 401 1 3 | upasargaḥ ca anupasargaḥ ca ayam tu khalu viśabdaḥ adṛṣṭāpacāraḥ 402 1 3 | II.249 - 250 {9/14} saḥ ayam evam siddhe sati yat viharaṇagrahaṇam 403 1 3 | evam maṃsthāḥ sacittaḥ ayam eṣaḥ api yathā vayam .~( 404 1 3 | R II.254 {17/22} pathi. ayam panthāḥ srughnam upatiṣṭhate .~( 405 1 3 | 5 - 17 R II.254 {18/22} ayam panthāḥ sāketam upatiṣthate .~( 406 1 3 | 255 - 256 {12/19} tapiḥ ayam akarmakaḥ .~(1.3.27) P I. 407 1 3 | 261 {11/16} pūrvasya ca ayam pratiṣedhaḥ .~(1.3.58) P 408 1 3 | katham punaḥ jñāyate pūrvaysa ayam pratiṣedhaḥ iti .~(1.3.58) 409 1 3 | 263 {13/36} idam tāvad ayam praṣṭavyaḥ .~(1.3.60.1). 410 1 3 | 263 {33/36} atha āha ayam śadeḥ śitaḥ iti na ca śadiḥ 411 1 3 | 263 - 268 {6/67} nanu ca ayam aṭ dhātubhaktaḥ dhātugrahaṇena 412 1 3 | II.263 - 268 {37/67} astu ayam nityaḥ antaraṅgaḥ ca .~( 413 1 3 | 3/50} śadimriyatyarthaḥ ayam ārambhaḥ .~(1.3.62.2). P 414 1 3 | 271 {9/50} vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe 415 1 3 | tarhi śadimriyatyarthaḥ ayam ārambhaḥ vidhiḥ na prakalpate .~( 416 1 3 | ātmanepadam bhavati iti yat ayam śadimriyatibhyām sanantābhyām 417 1 3 | 269 - 271 {44/50} na ca ayam sanparaḥ śitparaḥ bhavati .~( 418 1 3 | 269 - 271 {50/50} na ca ayam sanparaḥ luṅliṅparaḥ bhavati .~( 419 1 3 | 275 {3/4} sakarmakārthaḥ ayam ārambhaḥ .~(1.3.65) P I. 420 1 3 | bhavanti kartṛsthabhāvakaḥ ca ayam .~(1.3.67.1) P I.290.19 - 421 1 3 | II.292 - 293 {18/31} yat ayam dyutādibhyaḥ vāvacanam karoti 422 1 3 | 28/31} atha idam tāvat ayam praṣṭavyaḥ .~(1.3.79). P 423 1 4 | 308 {3/162} kutaḥ punaḥ ayam sandehaḥ .~(1.4.1.2) P I. 424 1 4 | 14/162} sañjñādhikāraḥ ca ayam .~(1.4.1.2) P I.296.11 - 425 1 4 | 20 R II.308 - 313 {3/73} ayam te yoniḥ ṛtviyaḥ .~(1.4. 426 1 4 | kartṛsañjñā bhavati iti yat ayam hṛkroḥ anyatarasyām iti 427 1 4 | 86} vipratiṣedhaḥ iti kaḥ ayam śabdaḥ .~(1.4.2.1) P I.304. 428 1 4 | 325 {72/86} paraśabdaḥ ayam bahvarthaḥ .~(1.4.2.1) P 429 1 4 | R II.325 - 335 {49/197} ayam asti viśeṣaḥ .~(1.4.2.2) 430 1 4 | 335 {64/197} yadi punaḥ ayam udāttanivṛttisvarasya api 431 1 4 | nodāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati .~( 432 1 4 | bhavati eṣā paribhāṣā iti yat ayam ṣatvatukoḥ asiddhaḥ iti 433 1 4 | bhavati eṣā paribhāṣā iti yat ayam vāhaḥ ūṭh iti ūṭham śāsti .~( 434 1 4 | bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti 435 1 4 | nadīsañjñā bhavati iti yat ayam ṅeḥ ām nadyāmnībhyaḥ iti 436 1 4 | 104} ṅiti hrasvaḥ ca iti ayam niyamārthaḥ bhaviṣyati .~( 437 1 4 | 340 - 344 {33/104} atha ayam nityaḥ yogaḥ syāt prakalpeta 438 1 4 | II.340 - 344 {76/104} āha ayam hrasvau iti .~(1.4.3. 439 1 4 | atha stryākhyau iti kaḥ ayam śabdaḥ .~(1.4.3.1). P I. 440 1 4 | brāhmaṇebhyaḥ priyākhyebhyaḥ saḥ ayam uñchena jīvati .~(1.4.3. 441 1 4 | brāhmaṇebhyaḥ priyākhyebhyaḥ saḥ ayam uñchena jīvati .~(1.4.3. 442 1 4 | tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ 443 1 4 | bhavati eṣā paribhāṣa iti yat ayam gatiḥ anantaraḥ iti anantaragrahaṇam 444 1 4 | R II.363 - 364 {4/25} na ayam prasajyapratiṣedhaḥ sarvanāmasthāne 445 1 4 | 364 {6/25} paryudāsaḥ ayam yat anyat sarvanāmasthānāt 446 1 4 | 372 {52/60} ekaśabdaḥ ayam bahvarthaḥ .~(1.4.21.1) 447 1 4 | niyamārthe sati kim punaḥ ayam pratyayaniyamaḥ : ekasmin 448 1 4 | avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpsupaḥ iti avyayāt 449 1 4 | II.376 - 379 {7/49} na ca ayam loke dhruvādīnām pratītapadārthakaḥ 450 1 4 | 8/49} sañjñādhikāraḥ ca ayam .~(1.4.23.1) P I.323.2 - 451 1 4 | 5 R II.376 - 379 {27/49} ayam akathitaśabdaḥ asti eva 452 1 4 | 17 R II.379 - 386 {1/93} ayam tarhi doṣaḥ karmasañjñāprasaṅgaḥ 453 1 4 | 3 R II.392 - 393 {1/10} ayam yogaḥ śakyaḥ avaktum .~( 454 1 4 | 328.5 - 8 R II.393 {1/5} ayam api yogaḥ śakyaḥ avaktum .~( 455 1 4 | 393 - 395 {12/27} paśyati ayam andhaḥ kūpam prāpat iti .~( 456 1 4 | 24 R II.393 - 395 {23/27} ayam api yogaḥ śakyaḥ avaktum .~( 457 1 4 | 393 - 395 {25/27} paśyati ayam yadi imāḥ gāvaḥ tatra gacchanti 458 1 4 | 329.2 - 4 R II.396 {1/5} ayam api yogaḥ śakyaḥ avaktum .~( 459 1 4 | 4 R II.396 {3/5} paśyati ayam yadi mām upādhyāyaḥ paśyati 460 1 4 | R II.396 - 398 {25/30} ayam api yogaḥ śakyaḥ avaktum .~( 461 1 4 | 24 - 330.2 R II.399 {1/7} ayam api yogaḥ śakyaḥ avaktum .~( 462 1 4 | 330.4 - 6 R II.399 {1/6} ayam api yogaḥ śakyaḥ avaktum .~( 463 1 4 | 412 {13/22} grāmāntaram ayam gacchan caurān paśyati ahim 464 1 4 | 412 {16/22} grāmāntaram ayam gacchan vṛkṣamūlāni upasarpati 465 1 4 | 19/22} anīpsitam iti na ayam prasajyapratiṣedhaḥ īpsitam 466 1 4 | 412 {21/22} paryudāsaḥ ayam yat anyat īpsitāt tat anīpsitam 467 1 4 | cet brūyāt lādīnām avidhiḥ ayam bhavet .~(1.4.51.2) P I. 468 1 4 | 20 R II.435 - 436 {5/12} ayam tantraśabdaḥ asti eva vitāne 469 1 4 | 17/18} preṣite ca kila ayam kriyām ca akriyām ca dṛṣṭvā 470 1 4 | īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ iti kṛtaḥ māntasya 471 1 4 | 9 R II.442 - 444 {1/18} ayam sattvaśabdaḥ asti eva dravyapadārthakaḥ .~( 472 1 4 | 2/18} tat yathā sattvam ayam brāhmaṇaḥ sattvamiyam brāhmaṇī 473 1 4 | 442 - 444 {9/18} kim punaḥ ayam paryudāsaḥ .~(1.4.57) P 474 1 4 | 11/18} āhosvit prasajya ayam pratiṣedhaḥ .~(1.4.57) P 475 1 4 | 15/18} kriyādravyavacanaḥ ayam samghāto dravyāt anyaśca 476 1 4 | 450 {9/13} idam tāvat ayam praṣṭavyaḥ .~(1.4.62.1) 477 1 4 | punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāyate .~(1.4.63) P I. 478 1 4 | 453 {20/23} lavaṇaśabdasya ayam vibhāṣā lavaṇamśabda ādeśaḥ 479 1 4 | prākprayogaḥ bhavati iti yat ayam īṣadduḥsuṣu kṛcchrākṛcchārtheṣu 480 1 4 | II.466 - 467 {13/13} yat ayam sici vṛddhiḥ parasmaipadeṣu 481 1 4 | 17/38} ekaśeṣanirdeśaḥ ayam .~(1.4.101) P I.350.2 - 482 1 4 | ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ .~( 483 1 4 | 476 {3/100} niyamārthaḥ ayam ārambhaḥ .~(1.4.105, 107 - 484 1 4 | niyamārthe vijñāyamāne kim ayam upapadaniyamaḥ yuṣmadi madhyamaḥ 485 1 4 | saḥ paśyati asamin arthe ayam śabdaḥ prayoktvayaḥ smin 486 1 4 | prayoktvayaḥ smin tāvat śabde ayam tāvat varṇaḥ tataḥ ayam 487 1 4 | ayam tāvat varṇaḥ tataḥ ayam tataḥ ayam iti .~(1.4.110) 488 1 4 | varṇaḥ tataḥ ayam tataḥ ayam iti .~(1.4.110) P I.356. 489 1 4 | 488 {54/79} na avaśyam ayam ramiḥ pravṛttau eva vartate .~( 490 2 1 | 496 {1/28} vidhiḥ iti kaḥ ayam śabdaḥ .~(2.1.1.1) P I.359. 491 2 1 | 491 - 496 {6/28} kim punaḥ ayam adhikāraḥ āhosvit paribhāṣā .~( 492 2 1 | 517 - 525 {12/65} puruṣaḥ ayam parakarmaṇi pravartamānaḥ 493 2 1 | 517 - 525 {20/65} na ca ayam arthaḥ parārthavirodhī viśeṣaṇam 494 2 1 | anvyayāt viśeṣaṇam bhavati ayam ghṛtaghaṭaḥ ayam tailaghaṭaḥ 495 2 1 | bhavati ayam ghṛtaghaṭaḥ ayam tailaghaṭaḥ iti .~(2.1.1. 496 2 1 | anvayāt viśeṣaṇam bhavati ayam mallikapuṭaḥ ayam campakapuṭaḥ 497 2 1 | bhavati ayam mallikapuṭaḥ ayam campakapuṭaḥ iti .~(2.1. 498 2 1 | atha samarthādhikāraḥ ayam vṛttau kriyate .~(2.1.1. 499 2 1 | 525 {42/65} bhikṣukaḥ ayam dvitīyām bhikṣām āsādya 500 2 1 | rājā puruṣam apekṣate mama ayam iti .~(2.1.1.5). P I.364.


1-500 | 501-1000 | 1001-1500 | 1501-1555

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License