1-500 | 501-1000 | 1001-1500 | 1501-1555
Part, -
1501 8 2 | itarathā hi tadguṇam eva ayam nirdiśet .~(8.2.62) P III.
1502 8 2 | 408 - 409 {7/12} prasajya ayam pratiṣedhaḥ supi na iti .~(
1503 8 2 | akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti .~(8.2.80.
1504 8 2 | 20 - 24 R V.413 {7/7} yat ayam aseḥ iti pratiṣedham śāsti
1505 8 2 | iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ .~(
1506 8 2 | 14} evam tarhi hvayatinā ayam nirdeśaḥ kriyate .~(8.2.
1507 8 2 | ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt
1508 8 2 | R V.429 - 430 {6/31} yat ayam plutaḥ prakṛtyā iti plutasya
1509 8 2 | siddham yvau idutoḥ yat ayam vidadhāti .~(8.2.108.2)
1510 8 3 | abhāvāt asiddhatvāt apavādaḥ ayam vijñāyate .~(8.3.13) P III.
1511 8 3 | V.439 {2/5} niyamārthaḥ ayam ārambhaḥ .~(8.3.16) P III.
1512 8 3 | 440 - 441 {6/24} nanu ca ayam asti. chandaḥsu payaḥsu
1513 8 3 | eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra
1514 8 3 | V.440 - 441 {16/24} atha ayam alvidhiḥ syāt śakyam aśgrahaṇam
1515 8 3 | R V.442 {4/4} nityārthaḥ ayam ārambhaḥ~(8.3.21) P III.
1516 8 3 | 429.6 - 10 R V.444 {1/8} ayam tu khalu śi tuk chatvārtham
1517 8 3 | 28} evam tarhi ṅamaḥ eva ayam ṅamuṭ kriyate .~(8.3.32.
1518 8 3 | visarjanīyasya satvam bhavati iti yat ayam kharavasānayorvisjanīyaḥ
1519 8 3 | V.447 - 450 {20/31} saḥ ayam evam laghīyasā nyāsena siddhe
1520 8 3 | visarjanīyasya satvam bhavati iti yat ayam śarpare visarjanīyaḥ iti
1521 8 3 | 23 R V.453 - 454 {14/34} ayam ubjiḥ upadhmānīyopadhaḥ
1522 8 3 | prakaraṇam asiddham iti yat ayam upasargāt asamāse api ṇopadeśasya
1523 8 3 | pratyayavisarjanīyaḥ ca ayam .~(8.3.41.2) P III.434.10 -
1524 8 3 | R V.457 - 458 {9/9} yat ayam kaskādiṣu bhrātuṣputraśabdam
1525 8 3 | pratyayavisarjanīyaḥ ca ayam .~(8.3.43) P III.434.17 -
1526 8 3 | 460 {32/39} siddhe hi ayam vidhatte caturaḥ ṣatvam
1527 8 3 | na prakalpeta .</V> yat ayam anuttarapadasthasya iti
1528 8 3 | pratiṣedhārthaḥ tu yatnaḥ ayam .</V> anuttarapadasthasya
1529 8 3 | pratiṣedhārthaḥ tu yatnaḥ ayam .</V>~(8.3.55) P III.436.
1530 8 3 | 437.6 R V.463 {2/12} tatra ayam api arthaḥ ṣakāragrahaṇam
1531 8 3 | 6 R V.463 {11/12} tatra ayam api arthaḥ padāntasya na
1532 8 3 | 465 - 466 {13/24} nanu ca ayam api asti dṛṣṭāntaḥ samudāye
1533 8 3 | evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti sātpratiṣedham
1534 8 3 | nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam
1535 8 3 | V.472 {3/13} niyamārthaḥ ayam ārambhaḥ .~(8.3.64) P III.
1536 8 3 | 485 - 486 {20/20} atha vā ayam asti aṇyantaḥ : sisaniṣateḥ
1537 8 3 | anuvartate aniṇantaḥ ca ayam .~(8.3.110) P III.449.14 -
1538 8 3 | atha vā ekadeśavikṛtārthaḥ ayam ārambhaḥ .~(8.3.110) P III.
1539 8 4 | bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam
1540 8 4 | R V.491 {11/19} nanu ca ayam api asti dṛṣṭāntaḥ samudāye
1541 8 4 | gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ
1542 8 4 | 498 {4/17} evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya
1543 8 4 | 17} ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti~(
1544 8 4 | 10 R V.500 {6/13} nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena
1545 8 4 | anantaraḥ </V>. atha vā ayam antaśabdaḥ asti eva avayavavācī .~(
1546 8 4 | āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ
1547 8 4 | vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ
1548 8 4 | 504 {2/37} niyamārthaḥ ayam ārambhaḥ .~(8.4.32) P III.
1549 8 4 | 18 - 22 R V.505 {8/8} saḥ ayam evam siddhe sati yat antagrahaṇam
1550 8 4 | saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti~(8.
1551 8 4 | saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti~(
1552 8 4 | R V.507 - 508 {16/19} na ayam prasajyapratiṣedhaḥ .~(8.
1553 8 4 | 19} kim tarhi paryudasaḥ ayam .~(8.4.47) P III.464.5 -
1554 8 4 | 509 - 512 {2/51} akāraḥ ayam akṣarasamāmnāye vivṛtaḥ
1555 8 4 | 50/51} ekaśeṣanirdesaḥ ayam .~(8.4.68) P III.465.16 -
1-500 | 501-1000 | 1001-1500 | 1501-1555 |