Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayajitah 1
ayaksit 1
ayalopavidhim 2
ayam 1555
ayamah 6
ayamarambhah 1
ayamavivaksayam 1
Frequency    [«  »]
1714 yatha
1589 tatra
1574 vaktavyam
1555 ayam
1511 bhavisyati
1485 katham
1448 asti
Patañjali
Mahabhasya

IntraText - Concordances

ayam

1-500 | 501-1000 | 1001-1500 | 1501-1555

     Part,  -
1501 8 2 | itarathā hi tadguṇam eva ayam nirdiśet .~(8.2.62) P III. 1502 8 2 | 408 - 409 {7/12} prasajya ayam pratiṣedhaḥ supi na iti .~( 1503 8 2 | akāraḥ asya sakārasya saḥ ayam asiḥ aseḥ iti .~(8.2.80. 1504 8 2 | 20 - 24 R V.413 {7/7} yat ayam aseḥ iti pratiṣedham śāsti 1505 8 2 | iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ .~( 1506 8 2 | 14} evam tarhi hvayatinā ayam nirdeśaḥ kriyate .~(8.2. 1507 8 2 | ubhayoḥ vivṛddhiḥ asmin saḥ ayam ubhayavivṛddhiḥ ubhayavivṛddhiprasaṅgāt 1508 8 2 | R V.429 - 430 {6/31} yat ayam plutaḥ prakṛtyā iti plutasya 1509 8 2 | siddham yvau idutoḥ yat ayam vidadhāti .~(8.2.108.2) 1510 8 3 | abhāvāt asiddhatvāt apavādaḥ ayam vijñāyate .~(8.3.13) P III. 1511 8 3 | V.439 {2/5} niyamārthaḥ ayam ārambhaḥ .~(8.3.16) P III. 1512 8 3 | 440 - 441 {6/24} nanu ca ayam asti. chandaḥsu payaḥsu 1513 8 3 | eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra 1514 8 3 | V.440 - 441 {16/24} atha ayam alvidhiḥ syāt śakyam aśgrahaṇam 1515 8 3 | R V.442 {4/4} nityārthaḥ ayam ārambhaḥ~(8.3.21) P III. 1516 8 3 | 429.6 - 10 R V.444 {1/8} ayam tu khalu śi tuk chatvārtham 1517 8 3 | 28} evam tarhi ṅamaḥ eva ayam ṅamuṭ kriyate .~(8.3.32. 1518 8 3 | visarjanīyasya satvam bhavati iti yat ayam kharavasānayorvisjanīyaḥ 1519 8 3 | V.447 - 450 {20/31} saḥ ayam evam laghīyasā nyāsena siddhe 1520 8 3 | visarjanīyasya satvam bhavati iti yat ayam śarpare visarjanīyaḥ iti 1521 8 3 | 23 R V.453 - 454 {14/34} ayam ubjiḥ upadhmānīyopadhaḥ 1522 8 3 | prakaraṇam asiddham iti yat ayam upasargāt asamāse api ṇopadeśasya 1523 8 3 | pratyayavisarjanīyaḥ ca ayam .~(8.3.41.2) P III.434.10 - 1524 8 3 | R V.457 - 458 {9/9} yat ayam kaskādiṣu bhrātuṣputraśabdam 1525 8 3 | pratyayavisarjanīyaḥ ca ayam .~(8.3.43) P III.434.17 - 1526 8 3 | 460 {32/39} siddhe hi ayam vidhatte caturaḥ ṣatvam 1527 8 3 | na prakalpeta .</V> yat ayam anuttarapadasthasya iti 1528 8 3 | pratiṣedhārthaḥ tu yatnaḥ ayam .</V> anuttarapadasthasya 1529 8 3 | pratiṣedhārthaḥ tu yatnaḥ ayam .</V>~(8.3.55) P III.436. 1530 8 3 | 437.6 R V.463 {2/12} tatra ayam api arthaḥ ṣakāragrahaṇam 1531 8 3 | 6 R V.463 {11/12} tatra ayam api arthaḥ padāntasya na 1532 8 3 | 465 - 466 {13/24} nanu ca ayam api asti dṛṣṭāntaḥ samudāye 1533 8 3 | evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti sātpratiṣedham 1534 8 3 | nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam 1535 8 3 | V.472 {3/13} niyamārthaḥ ayam ārambhaḥ .~(8.3.64) P III. 1536 8 3 | 485 - 486 {20/20} atha ayam asti aṇyantaḥ : sisaniṣateḥ 1537 8 3 | anuvartate aniṇantaḥ ca ayam .~(8.3.110) P III.449.14 - 1538 8 3 | atha ekadeśavikṛtārthaḥ ayam ārambhaḥ .~(8.3.110) P III. 1539 8 4 | bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam 1540 8 4 | R V.491 {11/19} nanu ca ayam api asti dṛṣṭāntaḥ samudāye 1541 8 4 | gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ 1542 8 4 | 498 {4/17} evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya 1543 8 4 | 17} ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti~( 1544 8 4 | 10 R V.500 {6/13} nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena 1545 8 4 | anantaraḥ </V>. atha ayam antaśabdaḥ asti eva avayavavācī .~( 1546 8 4 | āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ 1547 8 4 | vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ 1548 8 4 | 504 {2/37} niyamārthaḥ ayam ārambhaḥ .~(8.4.32) P III. 1549 8 4 | 18 - 22 R V.505 {8/8} saḥ ayam evam siddhe sati yat antagrahaṇam 1550 8 4 | saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti~(8. 1551 8 4 | saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti~( 1552 8 4 | R V.507 - 508 {16/19} na ayam prasajyapratiṣedhaḥ .~(8. 1553 8 4 | 19} kim tarhi paryudasaḥ ayam .~(8.4.47) P III.464.5 - 1554 8 4 | 509 - 512 {2/51} akāraḥ ayam akṣarasamāmnāye vivṛtaḥ 1555 8 4 | 50/51} ekaśeṣanirdesaḥ ayam .~(8.4.68) P III.465.16 -


1-500 | 501-1000 | 1001-1500 | 1501-1555

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License