1-500 | 501-1000 | 1001-1500 | 1501-1511
Part, -
1 1 10 | siddhaśabdaḥ āditaḥ prayuktaḥ bhaviṣyati śakṣyāmi ca enam nityaparyāyavācinam
2 1 P13 | bhūyasā ca abhyudayena yogaḥ bhaviṣyati .~(P 13) P I.10.4 -11.14
3 1 P14 | 59} vyapadeśivadbhāvena bhaviṣyati .~(P 14) P I.11.14 - 12.
4 1 P15 | gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati .~(P 15) P I.13.1 - 14.22
5 1 P15 | 44/80} liṅgārtha sā tarhi bhaviṣyati .~(P 15) P I.13.1 - 14.22
6 1 P15 | gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati .~(P 15) P I.13.1 - 14.22
7 1 SS1 | 60 {27/74} yaḥ asti saḥ bhaviṣyati .~(;SS 1.1) P I.15.2 - 16.
8 1 SS1 | pratyāpattivacanam jñāpakam eva bhaviṣyati vivṛtasya upadiśyamānasya
9 1 SS1 | ekājanekājgrahaṇeṣu ca anupapattiḥ bhaviṣyati .~(;SS 1.2) P I.16.19 -
10 1 SS1 | āvṛtteḥ saṅkhyānāt anekāctvam bhaviṣyati .~(;SS 1.2) P I.16.19 -
11 1 SS1 | api āvṛttitaḥ anekāctvam bhaviṣyati .~(;SS 1.2) P I.16.19 -
12 1 SS1 | evam iha api anekāctvam bhaviṣyati .~(;SS 1.2) P I.16.19 -
13 1 SS3 | taparakaraṇasāmarthyāt na bhaviṣyati .~(;SS 3 - 4.2) P I.23.24 -
14 1 SS3 | taparakaraṇasāmarthyāt eva na bhaviṣyati .~(;SS 3 - 4.2) P I.23.24 -
15 1 SS3 | aśnotigrahaṇam niyamārtham bhaviṣyati .~(;SS 3 - 4.2) P I.23.24 -
16 1 SS5 | bhavanti iti visarjanīyasya eva bhaviṣyati .~(;SS 5.3) P I.28.16 -
17 1 SS5 | tena varṇāt subutpattiḥ na bhaviṣyati .~(;SS 5.4) P I.30.1 - 32.
18 1 SS5 | ackāryam tena eteṣām na bhaviṣyati</V> .~(;SS 5.5) P I.32.12 -
19 1 SS5 | jhari savarṇe iti lopaḥ bhaviṣyati .~(;SS 5.6) P I.33.5 - 34.
20 1 SS6 | kṛte anantyatvāt ittvam na bhaviṣyati .~(;SS 6) P I.34.4 - 35.
21 1 SS6 | 81} upadhāyāḥ ca iti evam bhaviṣyati .~(;SS 6) P I.34.4 - 35.
22 1 1 | iha api bhatvāt kutvam na bhaviṣyati~(1.1.1.2) P I.37.8 - 24
23 1 1 | ācāryācārāt sañjñāsiddhiḥ bhaviṣyati .~(1.1.1.3) P I.37.25 -
24 1 1 | anubandhānām api nivṛttiḥ bhaviṣyati .~(1.1.1.3) P I.37.25 -
25 1 1 | sandhyakṣarasya guṇaḥ na bhaviṣyati .~(1.1.3.1) P I.42.26 -
26 1 1 | vyañjanasya mātrikaḥ akāraḥ bhaviṣyati .~(1.1.3.1) P I.42.26 -
27 1 1 | 48/80} pararūpeṇa śuddhaḥ bhaviṣyati .~(1.1.3.1) P I.42.26 -
28 1 1 | vṛddhisañjñāyāḥ guṇasañjña bādhikā bhaviṣyati yathā utsargeṇa prasaktasya
29 1 1 | pugantalaghūpadhagrahaṇam anantyaniyamārtham bhaviṣyati .~(1.1.3.2) P I.44.15 -
30 1 1 | 123} atha vā ṣaṣṭhīsamāsaḥ bhaviṣyati midaḥ iḥ , midiḥ , mideḥ
31 1 1 | 118} lopaḥ atra bādhakaḥ bhaviṣyati .~(1.1.3.3) P I.47.14 -
32 1 1 | halantalakṣaṇā vṛddhiḥ bādhikā bhaviṣyati .~(1.1.3.3) P I.47.14 -
33 1 1 | kṛte anantyatvāt vṛddhiḥ na bhaviṣyati .~(1.1.3.3) P I.47.14 -
34 1 1 | 118} halantasya iti evam bhaviṣyati .~(1.1.3.3) P I.47.14 -
35 1 1 | 118} rlāntasya iti evam bhaviṣyati .~(1.1.3.3) P I.47.14 -
36 1 1 | 118} rlāntasya iti evam bhaviṣyati .~(1.1.3.3) P I.47.14 -
37 1 1 | yāntānam na iti pratiṣedhaḥ bhaviṣyati .~(1.1.3.3) P I.47.14 -
38 1 1 | kṛte alaghutvāt vṛddhiḥ na bhaviṣyati .~(1.1.3.3) P I.47.14 -
39 1 1 | nipātanāt syadādiṣu pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati .~(1.1.
40 1 1 | pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati .~(1.1.4.2) P I.51.14 -
41 1 1 | kṛtayoḥ anupadhātvāt guṇaḥ na bhaviṣyati .~(1.1.5.1) P I.53.17 -
42 1 1 | rūpeṇa vyavahitatvāt na bhaviṣyati .~(1.1.5.2) P I.54.13 -
43 1 1 | tasya anavakāśatvāt guṇaḥ bhaviṣyati .~(1.1.5.3) P I.55.6 - 18
44 1 1 | iti śyan eṣaḥ vyatyayena bhaviṣyati .~(1.1.6) P I.55.20 -56.
45 1 1 | tasya asiddhatvāt niyamaḥ na bhaviṣyati~(1.1.7.1) P I.56.18 - 23
46 1 1 | saṃyogasñjñā tadāśrayaḥ lopaḥ bhaviṣyati .~(1.1.7.3) P I.57.27 -
47 1 1 | 42} tena vyavahitānām na bhaviṣyati .~(1.1.7.4) P I.59.3 - 24
48 1 1 | 11} nipātanāt dīrghatvam bhaviṣyati .~(1.1.8.1) P I.59.26 -
49 1 1 | kena idānīm ubhayavacanānām bhaviṣyati .~(1.1.8.2) P I.60.5 - 16
50 1 1 | vyapadeśivadbhāvena vyapadeśaḥ bhaviṣyati .~(1.1.9.2) P. I.61.8 -
51 1 1 | iti kṛtva savarṇasañjñā bhaviṣyati śakārachakārayoḥ ṣakāraṭhakārahoḥ
52 1 1 | satyām rephabādhanārtham bhaviṣyati .~(1.1.9.4) P I.62.27 -
53 1 1 | lakāraḥ tadāśrayaḥ pratiṣedhaḥ bhaviṣyati .~(1.1.9.4) P I.62.27 -
54 1 1 | rephaḥ tadāśrayam ṇatvam bhaviṣyati .~(1.1.10) P I.63.25 - 65.
55 1 1 | plutaḥ prakṛtyā iti evam bhaviṣyati .~(1.1.11.1) P I.66.2 -
56 1 1 | 217 - 220 {6/47} vacanāt bhaviṣyati .~(1.1.11.2) P I.67.3 -
57 1 1 | ādyantavat ekasmin iti ekasya api bhaviṣyati .~(1.1.11.2) P I.67.3 -
58 1 1 | dvivacanena tadantavidhiḥ bhaviṣyati .~(1.1.11.2) P I.67.3 -
59 1 1 | atra api akṛte śībhāve luk bhaviṣyati .~(1.1.11.2) P I.67.3 -
60 1 1 | 226 {16/89} pragṛhyasañjñā bhaviṣyati vipratiṣedhena .~(1.1.12)
61 1 1 | V>. āśrayāt siddhatvam bhaviṣyati .~(1.1.12) P I.68. 9 - 70.
62 1 1 | siddham bhavati evam iha api bhaviṣyati .~(1.1.12) P I.68. 9 - 70.
63 1 1 | pratipadoktasya eva iti evam na bhaviṣyati .~(1.1.13) P I.70.5 -10
64 1 1 | iti ca iyam iha paribhāṣā bhaviṣyati ādyantavat ekasmin iti iyam
65 1 1 | ādyantavat ekasmin iti iyam na bhaviṣyati yena vidhiḥ tadantasya iti .~(
66 1 1 | pratipadoktasya eva iti evam na bhaviṣyati .~(1.1.15.2) P I.71.14 -
67 1 1 | 238 {14/38} tatra vacanāt bhaviṣyati .~(1.1.19) P I.72.15 - 73.
68 1 1 | tadvighātasya iti evam na bhaviṣyati .~(1.1.20.4) P I.75.24 -
69 1 1 | 3/34} nanu ca āttve kṛte bhaviṣyati .~(1.1.20.4) P I.75.24 -
70 1 1 | 247 {22/34} āttve kṛte bhaviṣyati .~(1.1.20.4) P I.75.24 -
71 1 1 | 26/34} pakāralope kṛte bhaviṣyati .~(1.1.20.4) P I.75.24 -
72 1 1 | 28/34} bhūtapūrvagatyā bhaviṣyati .~(1.1.20.4) P I.75.24 -
73 1 1 | 247 {34/34} śyan vikaraṇaḥ bhaviṣyati .~(1.1.21.1) P I.76.16 -
74 1 1 | saṅkhyāpradeśeṣu saṅkhyāsampratyayaḥ bhaviṣyati .~(1.1.23.1) P I.80.4 -
75 1 1 | paurṇamāsyāgrahāyaṇīgrahaṇasāmarthyāt na bhaviṣyati .~(1.1.23.1) P I.80.4 -
76 1 1 | 91} bahuvacananirdeśāt na bhaviṣyati .~(1.1.23.1) P I.80.4 -
77 1 1 | bahuvacananirdeśāt eva na bhaviṣyati .~(1.1.23.1) P I.80.4 -
78 1 1 | saṅkhyāpradeśeṣu saṅkhyasampratyayaḥ bhaviṣyati .~(1.1.23.2) P I.82.10 -
79 1 1 | atra anubandhe na anyatvam bhaviṣyati .~(1.1.26) P I.84.14 - 85.
80 1 1 | luṅi sijādidarśanāt na bhaviṣyati .~(1.1.26) P I.84.14 - 85.
81 1 1 | sarvanāmasañjñāyām nipātanāt ṇatvam na bhaviṣyati .~(1.1.27.2) P I.86.9 -
82 1 1 | 277 {37/47} saḥ bādhakaḥ bhaviṣyati .~(1.1.27.2) P I.86.9 -
83 1 1 | 277 {40/47} tat bādhakam bhaviṣyati .~(1.1.27.2) P I.86.9 -
84 1 1 | āpi dvivacanaparaḥ ayam bhaviṣyati .~(1.1.27.4) P I.89.4 -
85 1 1 | antareṇa vacanam dvivacanaparaḥ bhaviṣyati .~(1.1.27.4) P I.89.4 -
86 1 1 | dvandve ca iti pratiṣedhaḥ bhaviṣyati .~(1.1.28) P I.90.5 - 26
87 1 1 | 308 {3/22} tadantavidhinā bhaviṣyati .~(1.1.38.5) P I.96.6 -
88 1 1 | upasarjanasya na iti pratiṣedhaḥ bhaviṣyati .~(1.1.38.5) P I.96.6 -
89 1 1 | 310 {11/22} āmaḥ iti evam bhaviṣyati .~(1.1.39.1) P I.96.19 -
90 1 1 | 123} tasya asiddhatvāt na bhaviṣyati .~(1.1.39.2) P I.97.3 -
91 1 1 | ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~(1.1.39.2) P I.97.3 -
92 1 1 | 104/123} ṅyantāt iti evam bhaviṣyati .~(1.1.39.2) P I.97.3 -
93 1 1 | yadi kena cit prāpnoti tena bhaviṣyati .~(1.1.42 - 43) P I.101.
94 1 1 | I.320 -322 {19/25} tayā bhaviṣyati .~(1.1.42 - 43) P I.101.
95 1 1 | 23} saḥ arthanirdeśārthaḥ bhaviṣyati .~(1.1.44.1) P I.101.18 -
96 1 1 | pratyagravācinaḥ sampratyayaḥ bhaviṣyati .~(1.1.44.2) P I.102.11 -
97 1 1 | 328 {12/44} tena ubhayam bhaviṣyati .~(1.1.44.3) P I.103.3 -
98 1 1 | prasaṅgasāmarthyāt ca vidhiḥ bhaviṣyati anyatra pratiṣedhaviṣayāt
99 1 1 | pratiṣedhasāmarthyāt ca pratiṣedhaḥ bhaviṣyati anyatra vidhiviṣayāt .~(
100 1 1 | kṛtvā vā iti anena vikalpaḥ bhaviṣyati .~(1.1.44.3) P I.103.3 -
101 1 1 | pratiṣiddhe vā iti anena vikalpaḥ bhaviṣyati .~(1.1.44.3) P I.103.3 -
102 1 1 | 12/100} mātracaḥ iti evam bhaviṣyati .~(1.1.44.6) P I.105.21 -
103 1 1 | sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam .~(
104 1 1 | 346 {29/49} tatra vacanāt bhaviṣyati .~(1.1.45) P I.111.2 - 112.
105 1 1 | samprasāraṇam iti eṣā sañjñā bhaviṣyati .~(1.1.45) P I.111.2 - 112.
106 1 1 | 35} tena ikārādiḥ ādeśaḥ bhaviṣyati .~(1.1.46.2) P I.112.23 -
107 1 1 | pratyayaḥ ādiḥ antaḥ vā na bhaviṣyati .~(1.1.46.3) P I.113.16 -
108 1 1 | etat ṭitkaraṇāt ayam paraḥ bhaviṣyati na punaḥ ādiḥ iti kitkaraṇāt
109 1 1 | iti kitkaraṇāt ca paraḥ bhaviṣyati na punaḥ antaḥ iti .~(1.
110 1 1 | 37/44} ādiḥ antaḥ vā na bhaviṣyati .~(1.1.46.3) P I.113.16 -
111 1 1 | apadāntasya jhali iti evam bhaviṣyati .~(1.1.47.3) P I.115.13 -
112 1 1 | dīrghaḥ yañi supi ca iti evam bhaviṣyati .~(1.1.47.3) P I.115.13 -
113 1 1 | apadāntasya jhali iti evam bhaviṣyati .~(1.1.47.3) P I.115.13 -
114 1 1 | ādeśāḥ bhavanti iti evam na bhaviṣyati .~(1.1.47.3) P I.115.13 -
115 1 1 | vihantum iti kṛtvā dvigusvaraḥ bhaviṣyati .~(1.1.48) P I.117.4 - 118.
116 1 1 | ekāraḥ aradhaḥ okāraḥ vā na bhaviṣyati .~(1.1.48) P I.117.4 - 118.
117 1 1 | uttarabhūyastvāt avarṇaḥ na bhaviṣyati .~(1.1.48) P I.117.4 - 118.
118 1 1 | anuvṛttam sat sthāneyogārtham bhaviṣyati .~(1.1.49.2) P I.118.8 -
119 1 1 | anuvṛttam sat sthāneyogārtham bhaviṣyati .~(1.1.49.2) P I.118.8 -
120 1 1 | śakyārthe iti etat niyamārtham bhaviṣyati : kṣijyoḥ eva ecaḥ iti .~(
121 1 1 | madhuśabdasya madhuśabdaḥ eva ādeśaḥ bhaviṣyati .~(1.1.50.3) P I.122.1 -
122 1 1 | 377 {8/86} yaḥ asti saḥ bhaviṣyati .~(1.1.50.5) P I.123.17 -
123 1 1 | 377 {13/86} yaḥ asti saḥ bhaviṣyati .~(1.1.50.5) P I.123.17 -
124 1 1 | grahaṇam na iti evam na bhaviṣyati .~(1.1.50.5) P I.123.17 -
125 1 1 | ṛvarṇādeśasya vighātaḥ na bhaviṣyati .~(1.1.50.5) P I.123.17 -
126 1 1 | anayā paribhāṣayā vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti .~(
127 1 1 | ṛvarṇam tadāśrayam raparatvam bhaviṣyati .~(1.1.51.3) P I.127.4 -
128 1 1 | ādeśāḥ bhavanti iti evam na bhaviṣyati .~(1.1.51.4) P I.127.25 -
129 1 1 | 8/14} idam niyamārtham bhaviṣyati : al eva antyasya bhavati
130 1 1 | antyasya iti etat niyamārtham bhaviṣyati : ṅit eva anekāl antyasya
131 1 1 | vipratiṣedhāt sarvādeśaḥ bhaviṣyati .~(1.1.53) P I.130.21 -
132 1 1 | ṅitkaraṇāt ayam sarvādeśaḥ bhaviṣyati na punaḥ antyasya syāt iti .~(
133 1 1 | apavādavipratiṣedhāt tu sarvādeśaḥ bhaviṣyati .~(1.1.54) P I.131.9 - 17
134 1 1 | śitkaraṇāt eva atra sarvādeśaḥ bhaviṣyati .~(1.1.55) P I.131.19 -
135 1 1 | śitkaraṇāt eva sarvādeśaḥ bhaviṣyati .~(1.1.55) P I.131.19 -
136 1 1 | śitkaraṇāt eva sarvādeśaḥ bhaviṣyati .~(1.1.55) P I.131.19 -
137 1 1 | ucyamāne iha api pratiṣedhaḥ bhaviṣyati : pradīvya prasīvya iti .~(
138 1 1 | 36} iha ca pratiṣedhaḥ na bhaviṣyati : agrahīt iti .~(1.1.56.
139 1 1 | svāśrayam atra valāditvam bhaviṣyati .~(1.1.56.3) P I.134.10 -
140 1 1 | iti tiṅgrahaṇena grahaṇam bhaviṣyati .~(1.1.56.5) P I.136.5 -
141 1 1 | 7/137} mātracaḥ iti evam bhaviṣyati .~(1.1.56.8) P I.138.11 -
142 1 1 | sadṛśasya api asanniviṣṭasya na bhaviṣyati pratyāhāreṇa grahaṇam .~(
143 1 1 | prakṛtisvarasya bādhakaḥ bhaviṣyati .~(1.1.56.8) P I.138.11 -
144 1 1 | śiṣṭatvāt pratyayasvaraḥ bhaviṣyati .~(1.1.56.8) P I.138.11 -
145 1 1 | anumaḥ iti pratiṣedhaḥ bhaviṣyati .~(1.1.56.8) P I.138.11 -
146 1 1 | analvidhau iti pratiṣedhaḥ bhaviṣyati .~(1.1.56.8) P I.138.11 -
147 1 1 | 134} svāśrayam atra actvam bhaviṣyati .~(1.1.57.1) P I.141.24 -
148 1 1 | 134} svāśrayam atra valtam bhaviṣyati .~(1.1.57.1) P I.141.24 -
149 1 1 | punarlopavacanasāmarthyāt sthānivadbhāvaḥ na bhaviṣyati .~(1.1.57.1) P I.141.24 -
150 1 1 | punarvacanasāmarthyāt eva na bhaviṣyati .~(1.1.57.1) P I.141.24 -
151 1 1 | svāśrayam atra haltvam bhaviṣyati .~(1.1.57.1) P I.141.24 -
152 1 1 | sthānivat bhavati iti evam āṭ bhaviṣyati iṭ ca na bhaviṣyati .~(1.
153 1 1 | evam āṭ bhaviṣyati iṭ ca na bhaviṣyati .~(1.1.57.1) P I.141.24 -
154 1 1 | antaraṅgalakṣaṇaḥ pūrvayaṇādeśaḥ bhaviṣyati .~(1.1.57.2) P I.144.18 -
155 1 1 | udāttayaṇ tadāśrayaḥ svaraḥ bhaviṣyati .~(1.1.57.2) P I.144.18 -
156 1 1 | ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .~(1.1.57.7) P I.149.20 -
157 1 1 | bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti .~(
158 1 1 | pratyayalakṣaṇena vṛddhiḥ bhaviṣyati .~(1.1.58.3) P I.153.4 -
159 1 1 | tarhi ṭhakchasoḥ ca iti evam bhaviṣyati .~(1.1.58.3) P I.153.4 -
160 1 1 | dvirvacane sthānivat na bhaviṣyati .~(1.1.59.2) P I.155.19 -
161 1 1 | tasya dvirvacane ajādeśaḥ bhaviṣyati .~(1.1.59.2) P I.155.19 -
162 1 1 | 468 {14/17} parārtham mama bhaviṣyati : sani ataḥ it bhavati iti .~(
163 1 1 | api tarhi uttvam parārtham bhaviṣyati : utparasya ataḥ ti ca iti .~(
164 1 1 | 482 {24/48} tena luki api bhaviṣyati .~(1.1.62.2) P I.161.15 -
165 1 1 | pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati .~(1.1.62.2) P I.161.15 -
166 1 1 | padam iti padasañjñā sā bhaviṣyati .~(1.1.62.3) P I.162.22 -
167 1 1 | etatpratyaye āsīt : anayā bhaviṣyati anayā na bhaviṣyati iti .~(
168 1 1 | anayā bhaviṣyati anayā na bhaviṣyati iti .~(1.1.62.3) P I.162.
169 1 1 | hanteḥ api hantiḥ sañjñā bhaviṣyati .~(1.1.62.3) P I.162.22 -
170 1 1 | śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati .~(1.1.62.4) P I.164.11 -
171 1 1 | vacanāt uttarapadādhikāraḥ bhaviṣyati .~(1.1.63.2) P I.166.9 -
172 1 1 | padam iti padasañjñā sā bhaviṣyati .~(1.1.63.2) P I.166.9 -
173 1 1 | etatpratyaye āsīt anayā bhaviṣyati anayā na bhaviṣyati iti .~(
174 1 1 | anayā bhaviṣyati anayā na bhaviṣyati iti .~(1.1.63.2) P I.166.
175 1 1 | yadi kena cit prāpnoti tena bhaviṣyati .~(1.1.63.2) P I.166.9 -
176 1 1 | prāptiḥ apratiṣiddhā tayā bhaviṣyati .~(1.1.63.2) P I.166.9 -
177 1 1 | iti , tasmin kriyamāṇe api bhaviṣyati .~(1.1.63.2) P I.166.9 -
178 1 1 | padādiḥ , padādeḥ na iti evam bhaviṣyati .~(1.1.63.2) P I.166.9 -
179 1 1 | 70/75} tat niyamārtham bhaviṣyati : padādividhau eva na padāntavidhau
180 1 1 | ātaḥ iti etat niyamārtham bhaviṣyati : ātaḥ eva sijlugantāt na
181 1 1 | savibhaktikasya eva grahaṇam bhaviṣyati .~(1.1.63.3) P I.168.1 -
182 1 1 | tena savibhaktikasya eva bhaviṣyati .~(1.1.63.3) P I.168.1 -
183 1 1 | tasmāt ca nighātaḥ siddhaḥ bhaviṣyati .~(1.1.63.3) P I.168.1 -
184 1 1 | vidhayaḥ bhavanti iti antyasya bhaviṣyati .~(1.1.65.2) P I.170.1 -
185 1 1 | punarlopavacanasāmarthyāt sarvasya bhaviṣyati .~(1.1.65.2) P I.170.1 -
186 1 1 | sarvasya iti sarvādeśaḥ bhaviṣyati .~(1.1.65.2) P I.170.1 -
187 1 1 | atragrahaṇasāmarthyāt sarvasya bhaviṣyati .~(1.1.65.2) P I.170.1 -
188 1 1 | muciḥ akarmakaḥ tatra eva bhaviṣyati .~(1.1.65.2) P I.170.1 -
189 1 1 | vipratiṣedhāt pañcamīnirdeśaḥ bhaviṣyati .~(1.1.66 - 67.2) P I.172.
190 1 1 | iti kṛtvā pañcamīnirdeśaḥ bhaviṣyati .~(1.1.66 - 67.3) P I.174.
191 1 1 | 62} anena eva prakḷptiḥ bhaviṣyati : tasmin iti nirdiṣṭe pūrvasya
192 1 1 | āntaryataḥ sanaḥ san eva bhaviṣyati .~(1.1.66 - 67.3) P I.174.
193 1 1 | āntaryataḥ sanaḥ san eva bhaviṣyati iti .~(1.1.66 - 67.3) P
194 1 1 | itsañjñāyām lope ca kṛte ādeśaḥ bhaviṣyati .~(1.1.66 - 67.3) P I.174.
195 1 1 | pañcamī iti kṛtvā prakḷptiḥ na bhaviṣyati .~(1.1.66 - 67.3) P I.174.
196 1 1 | āntaryataḥ yaṇaḥ yaṇ eva bhaviṣyati .~(1.1.66 - 67.3) P I.174.
197 1 1 | eva rūpam śabasya sañjñā bhaviṣyati .~(1.1.68.1) P I.175.20 -
198 1 1 | 42} tasmāt arthanivṛttiḥ bhaviṣyati .~(1.1.68.2) P I.175.24 -
199 1 1 | śāstrasāmarthyāt arthasya gatiḥ bhaviṣyati .~(1.1.68.2) P I.175.24 -
200 1 1 | mantrādisahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt .~(1.1.68.3)
201 1 1 | savarṇānām grahaṇam na iti evam bhaviṣyati .~(1.1.69.1) P I.177.18 -
202 1 1 | 21/30} anabhidhānāt na bhaviṣyati .~(1.1.69.1) P I.177.18 -
203 1 1 | 531 {41/46} tatra vacanāt bhaviṣyati .~(1.1.69.2) P I.178.8 -
204 1 1 | ākṛtigrahaṇāt ananyatvam bhaviṣyati .~(1.1.69.3) P I.179.12 -
205 1 1 | vā sāhacaryāt tācchabdyam bhaviṣyati .~(1.1.70.1) P I.180.14 -
206 1 1 | vidhayaḥ bhavanti iti antyasya bhaviṣyati .~(1.1.72.1) P I.182.15 -
207 1 1 | bhavati evam ādeśataḥ api bhaviṣyati .~(1.1.72.1) P I.182.15 -
208 1 2 | 5/16} idam niyamārtham bhaviṣyati : mṛḍādibhyaḥ eva parasya
209 1 2 | tasya grahaṇam vidhyartham bhaviṣyati .~(1.2.8) P I.195.14 R II.
210 1 2 | dīrghatvam atra bādhakam bhaviṣyati .~(1.2.9). P I.195.16 -
211 1 2 | dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati .~(1.2.9). P I.195.16 -
212 1 2 | dīrghavacanasāmarthyāt guṇaḥ na bhaviṣyati .~(1.2.9). P I.195.16 -
213 1 2 | anantarārthe ārambhe hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti .~(1.
214 1 2 | niṣṭhāyām avadhāraṇāt na bhaviṣyati .~(1.2.18) P I.199.6 - 200.
215 1 2 | 31 {13/68} iṭi iti evam bhaviṣyati .~(1.2.18) P I.199.6 - 200.
216 1 2 | jñāpakāt parokṣāyām na bhaviṣyati .~(1.2.18) P I.199.6 - 200.
217 1 2 | na seṭ iti pratiṣedhaḥ bhaviṣyati .~(1.2.18) P I.199.6 - 200.
218 1 2 | tena asati kittve ittvam na bhaviṣyati .~(1.2.18) P I.199.6 - 200.
219 1 2 | vṛddhau kṛtāyām āyādeśaḥ bhaviṣyati .~(1.2.18) P I.199.6 - 200.
220 1 2 | 31 {46/68} iṭi iti evam bhaviṣyati .~(1.2.18) P I.199.6 - 200.
221 1 2 | 68} ātideśikasya kittvam bhaviṣyati .~(1.2.18) P I.199.6 - 200.
222 1 2 | bhavati iti ṅiti upadhālopaḥ bhaviṣyati .~(1.2.18) P I.199.6 - 200.
223 1 2 | aniṭi eva vibhāṣā kittvam bhaviṣyati .~(1.2.22) P I.201.6 - 19
224 1 2 | vā sāhacaryāt tācchabdyam bhaviṣyati .~(1.2.27.1) P I.202.9 -
225 1 2 | mātrikasya pūrvanipātaḥ bhaviṣyati .~(1.2.27.2) P I.202.16 -
226 1 2 | mātrikasya pūrvanipātaḥ bhaviṣyati iti .~(1.2.27.2) P I.202.
227 1 2 | dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati .~(1.2.27.2) P I.202.16 -
228 1 2 | dīrghaplutayoḥ pūrvasañjñā na bhaviṣyati .~(1.2.27.2) P I.202.16 -
229 1 2 | nopadhyāyāḥ iti etat niyamārtham bhaviṣyati .~(1.2.28.1) P I.204.26 -
230 1 2 | samāhāraguṇasya sampratyayaḥ bhaviṣyati .~(1.2.31) P I.207.16 -
231 1 2 | dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~(1.2.41) P I.212.19 -
232 1 2 | 53} ṇavacanasāmārthyāt na bhaviṣyati .~(1.2.41) P I.212.19 -
233 1 2 | pradhānasya pūrvanipātaḥ na bhaviṣyati .~(1.2.43.2) P I.215.1 -
234 1 2 | 31} ātideśikasya śravaṇam bhaviṣyati .~(1.2.44.1) P I.215 23 -
235 1 2 | yadi kena cit prāpnoti tena bhaviṣyati .~(1.2.44.1) P I.215 23 -
236 1 2 | II.67 - 68 {11/15} tena bhaviṣyati .~(1.2.44.1) P I.215 23 -
237 1 2 | 8} ātideśikasya śravaṇam bhaviṣyati .~(1.2.44.3) P I.216.12 -
238 1 2 | kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva
239 1 2 | samāsagrahaṇam niyamārtham bhaviṣyati : samāsaḥ eva arthavatām
240 1 2 | bhavati evam luk api na bhaviṣyati .~(1.2.45.2) P I.217.11 -
241 1 2 | vibhaktiḥ tasyāḥ eva śravaṇam bhaviṣyati .~(1.2.45.2) P I.217.11 -
242 1 2 | prakṛtyanekadeśatvāt antodāttatvam na bhaviṣyati .~(1.2.45.2) P I.217.11 -
243 1 2 | kṛttaddhitagrahaṇam niyamārtham bhaviṣyati : kṛttaddhitāntasya eva
244 1 2 | pratyayāntasya prātipadikasañjñā bhaviṣyati na anyasya pratyayāntasya
245 1 2 | 63/66} tat niyamārtham bhaviṣyati : etasya eva suptiṅsamudāyasya
246 1 2 | 66/66} tat niyamārtham bhaviṣyati : etasya eva tiṅsamudāyasya
247 1 2 | nityasambandhāt kevalasya aprayogaḥ na bhaviṣyati .~(1.2.45.3) P I.219.10 -
248 1 2 | antavadbhāvāt svādyutpattiḥ bhaviṣyati .~(1.2.45.6) P I.221.11 -
249 1 2 | anantyatvāt hrasvatvam na bhaviṣyati .~(1.2.48.2) P I.223.22 -
250 1 2 | tādarthyāt tācchabdyam bhaviṣyati .~(1.2.48.2) P I.223.22 -
251 1 2 | hrasvatvam ātideśikasya śravaṇam bhaviṣyati .~(1.2.49) P I.225.16 -
252 1 2 | adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt .~(1.2.51.2)
253 1 2 | adarśanasahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt~(1.2.51.3) P
254 1 2 | viśeṣaṇānām yuktavadbhāvaḥ bhaviṣyati .~(1.2.52.2) P I.228.11 -
255 1 2 | sāmānyābhidhānāt aikārthyam bhaviṣyati .~(1.2.58) P I.229.10 -
256 1 2 | dravyābhidhānam tadā bahuvacanam bhaviṣyati .~(1.2.58) P I.229.10 -
257 1 2 | sāmānyābhidhānam tadā ekavacanam bhaviṣyati .~(1.2.59) P I.230.23 -
258 1 2 | vivakṣā tadā bahuvacanam bhaviṣyati .~(1.2.59) P I.230.23 -
259 1 2 | abhidhānam tadā dvivacanam bhaviṣyati .~(1.2.61 - 62) P I.231.
260 1 2 | yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64.1) P I.233.2 -
261 1 2 | prātipadikam iti prātipadikasañjñā bhaviṣyati .~(1.2.64.3). P I.234.6 -
262 1 2 | parayoḥ vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti .~(
263 1 2 | vipratiṣiddhatvāt yugapadvacanam na bhaviṣyati .~(1.2.64.3). P I.234.6 -
264 1 2 | tasmāt ekaśabdatvam na bhaviṣyati .~(1.2.64.3). P I.234.6 -
265 1 2 | prātipadikam iti prātipadikasañjñā bhaviṣyati iti .~(1.2.64.3). P I.234.
266 1 2 | yañantam yat bahuṣu iti evam bhaviṣyati .~(1.2.64.4). P I.238.18 -
267 1 2 | arthāsampratyayāt ekaśeṣaḥ na bhaviṣyati .~(1.2.64.5) P I.239.12 -
268 1 2 | ca saṅkhyāyāḥ ekaśeṣaḥ na bhaviṣyati .~(1.2.64.5) P I.239.12 -
269 1 2 | ākṛtiḥ api yugapat sarvatra bhaviṣyati .~(1.2.64.8). P I.242.10 -
270 1 2 | vacanam ca tat ākṛteḥ api bhaviṣyati .~(1.2.64.10) P I.245.6 -
271 1 2 | upalabhyate iti ādityavat viṣayaḥ bhaviṣyati .~(1.2.64.10) P I.245.6 -
272 1 2 | ākṛtiḥ yugapat sarvatra bhaviṣyati .~(1.2.64.10) P I.245.6 -
273 1 2 | viśeṣavācakatvāt ekaśeṣaḥ na bhaviṣyati .~(1.2.68.2) P I.248.19 -
274 1 2 | kāryasampratyayāt śeṣaḥ bhaviṣyati .~(1.2.69) P I.249.22 -
275 1 2 | kāryasampratyayāt napuṃsakasya śeṣaḥ bhaviṣyati .~(1.2.69) P I.249.22 -
276 1 2 | ākṛtivācitvāt ekavacanam bhaviṣyati .~(1.2.69) P I.249.22 -
277 1 2 | tyadādīnām sāmānyārthatvāt śeṣaḥ bhaviṣyati .~(1.2.72.2) P I.251.15 -
278 1 2 | uktatvāt viśeṣasya prayogaḥ na bhaviṣyati .~(1.2.72.2) P I.251.15 -
279 1 3 | sānubandhakasya iti evam etasya na bhaviṣyati .~(1.3.1.1) P I.253.2 -
280 1 3 | etat bhūśabdaḥ dhātusañjñaḥ bhaviṣyati na punaḥ bhvedhśabdaḥ iti~(
281 1 3 | evam tarhi karmasādhanaḥ bhaviṣyati : bhāvyate yaḥ saḥ bhāvaḥ
282 1 3 | 193 - 196 {26/26} tena na bhaviṣyati kim karoti asti iti .~(1.
283 1 3 | āṇapayatyādīnām nivṛttiḥ bhaviṣyati .~(1.3.1.5) P I.258.22 -
284 1 3 | itkāryābhāvāt itsañjñā na bhaviṣyati .~(1.3.2.2) P I.259.24 -
285 1 3 | prāyavacanāt asañjñāyām api bhaviṣyati .~(1.3.2.2) P I.259.24 -
286 1 3 | bahulam iti evam atra ghañ bhaviṣyati .~(1.3.3.1) P I.261.5 -
287 1 3 | anunāsika it iti itsañjñā bhaviṣyati .~(1.3.3.2) P I.261.16 -
288 1 3 | itkāryābhāvāt atra itsañjña na bhaviṣyati .~(1.3.3.3) P I.262.4 -
289 1 3 | tatra vyapavargābhāvāt na bhaviṣyati .~(1.3.3.3) P I.262.4 -
290 1 3 | svaritakaraṇasāmarthyāt na bhaviṣyati .~(1.3.3.3) P I.262.4 -
291 1 3 | nipātasvaraḥ ritsvarasya bādhakaḥ bhaviṣyati .~(1.3.3.3) P I.262.4 -
292 1 3 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.4) P I.262.19 - 263.
293 1 3 | itkāryābhāvāt atra itsañjñā na bhaviṣyati .~(1.3.7.1) P I.263.11 -
294 1 3 | atra halantyam iti itsañjñā bhaviṣyati ikārasya upadeśe ac anunāsikaḥ
295 1 3 | anunāsikaḥ it iti itsañjñā bhaviṣyati .~(1.3.7.2) P I.263.19 -
296 1 3 | arthāt vibhaktivipariṇāmaḥ bhaviṣyati .~(1.3.9.1) P I.264.12 -
297 1 3 | sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati .~(1.3.9.1) P I.264.12 -
298 1 3 | uccāraṇasāmarthyāt atra lopaḥ na bhaviṣyati .~(1.3.9.2) P I.264.21 -
299 1 3 | 18/63} nanu ca āttve kṛte bhaviṣyati .~(1.3.9.3) P I.265.18 -
300 1 3 | oṣṭhasthānasya oṣṭhasthānaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.
301 1 3 | bahvarthasya bahvarthaḥ bhaviṣyati iti .~(1.3.10.1) P I.267.
302 1 3 | antaratamaḥ iti anena vyavasthā bhaviṣyati .~(1.3.10.3) P I.268.3 -
303 1 3 | 36} kena idānīm adhikāraḥ bhaviṣyati .~(1.3.11.2) P I.272.11 -
304 1 3 | 36} kena idānīm adhikāraḥ bhaviṣyati .~(1.3.11.2) P I.272.11 -
305 1 3 | arthāt vibhaktivipariṇāmaḥ bhaviṣyati .~(1.3.12.1) P I.274.2 -
306 1 3 | arthāt pañcamīnirdiṣṭam bhaviṣyati .~(1.3.12.2) P I.274.11 -
307 1 3 | ātmanepadam iti eṣā sañjñā bhaviṣyati .~(1.3.12.2) P I.274.11 -
308 1 3 | 244 {20/128} tat vacanāt bhaviṣyati .~(1.3.12.3) P I.275.16 -
309 1 3 | 36/128} ciṇ api vacanāt bhaviṣyati .~(1.3.12.3) P I.275.16 -
310 1 3 | 82/128} tat niyamārtham bhaviṣyati .~(1.3.12.3) P I.275.16 -
311 1 3 | 237 - 244 {118/128} tayā bhaviṣyati .~(1.3.12.3) P I.275.16 -
312 1 3 | prāptiḥ apratiṣiddhā tayā bhaviṣyati .~(1.3.14.2) P I.278.7 -
313 1 3 | 8/11} kena idānīm tṛtīyā bhaviṣyati ātmanepadam ca .~(1.3.55)
314 1 3 | apradhāne iti eva tṛtīyā bhaviṣyati .~(1.3.55) P I.284.2 - 8
315 1 3 | ātmanepade eva aḍāgamaḥ bhaviṣyati .~(1.3.60.2). P I.285.22 -
316 1 3 | akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(1.3.60.2). P I.285.22 -
317 1 3 | akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(1.3.60.2). P I.285.22 -
318 1 3 | anubandhakaraṇasāmarthyāt bhaviṣyati .~(1.3.62.3). P I.288.18 -
319 1 3 | anubandhakaraṇasāmarthyāt bhaviṣyati .~(1.3.62.4). P I.289.9 -
320 1 3 | 17/23} iha niyamārtham bhaviṣyati .~(1.3.63) P I.289.23 -
321 1 4 | 10/162} parārtham mama bhaviṣyati .~(1.4.1.2) P I.296.11 -
322 1 4 | tarhi ekagrahaṇam parārtham bhaviṣyati .~(1.4.1.2) P I.296.11 -
323 1 4 | paraṅkāryatvāt ca aṅgasañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
324 1 4 | paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
325 1 4 | paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
326 1 4 | paraṅkāryatvāt ca gatisañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
327 1 4 | api anavakāśā sā vacanāt bhaviṣyati .~(1.4.1.2) P I.296.11 -
328 1 4 | paraṅkāryatvāt ca karaṇasañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
329 1 4 | paraṅkāryatvāt ca kartṛsañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
330 1 4 | paraṅkāryatvāt ca parasmaipadasañjñā bhaviṣyati .~(1.4.1.2) P I.296.11 -
331 1 4 | api anavakāśā sā vacanāt bhaviṣyati .~(1.4.1.2) P I.296.11 -
332 1 4 | nadīsañjñāyām ghisañjñā na bhaviṣyati .~(1.4.1.3) P I.299.21 -
333 1 4 | yaṇādeśasya hrasvasya nadīsañjñā bhaviṣyati .~(1.4.1.3) P I.299.21 -
334 1 4 | vipratiṣedhāt bahuvrīhiḥ bhaviṣyati .~(1.4.1.3) P I.299.21 -
335 1 4 | tatpuruṣaḥ atra bādhakaḥ bhaviṣyati .~(1.4.1.3) P I.299.21 -
336 1 4 | antaraṅgalakṣaṇaḥ yaṇādeśo bhaviṣyati .~(1.4.2.3) P I.309.23 -
337 1 4 | lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati .~(1.4.2.3) P I.309.23 -
338 1 4 | ca iti ayam niyamārthaḥ bhaviṣyati .~(1.4.3.1). P I.312.2 -
339 1 4 | astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .~(1.4.3.1).
340 1 4 | 344 {35/104} nityaḥ tarthi bhaviṣyati | tat katham .~(1.4.3.1).
341 1 4 | 104} vā chandasi iti evam bhaviṣyati .~(1.4.3.1). P I.312.2 -
342 1 4 | evam tarhi karmasādhanaḥ bhaviṣyati : striyām ākhyāyete stryākhyau .~(
343 1 4 | 104} evam tarhi bahuvrīhiḥ bhaviṣyati .~(1.4.3.1). P I.312.2 -
344 1 4 | 97/104} evam tarhi vic bhaviṣyati .~(1.4.3.1). P I.312.2 -
345 1 4 | mūlavibhujādipāṭhāt kaḥ bhaviṣyati .~(1.4.3.1). P I.312.2 -
346 1 4 | strīviṣayaḥ tadāśrayā nadīsañjñā bhaviṣyati .~(1.4.3.2) P I.313.23 -
347 1 4 | kena idānīm aṅgakāryam bhaviṣyati .~(1.4.13.2) P I.317.5 -
348 1 4 | kena idānīm tadantānām bhaviṣyati .~(1.4.14) P I.318.20 -
349 1 4 | yadi kena citprāpnoti tena bhaviṣyati .~(1.4.17) P I.319.11 -
350 1 4 | prāptiḥ apratiṣiddhā tayā bhaviṣyati .~(1.4.17) P I.319.11 -
351 1 4 | sthānivadbhāvāt bhasañjñā na bhaviṣyati .~(1.4.18) P I.320.2 - 14
352 1 4 | svātantryapāratantryayoḥ paryāyeṇa vacanam bhaviṣyati .~(1.4.23.2) P I.324.6 -
353 1 4 | 93} vacanāśrayā ca sañjñā bhaviṣyati .~(1.4.23.2) P I.324.6 -
354 1 4 | karaṇasañjñā atra bādhikā bhaviṣyati .~(1.4.24.1) P I.326.19 -
355 1 4 | adhikaraṇasañjñā bādhikā bhaviṣyati .~(1.4.24.1) P I.326.19 -
356 1 4 | karmasañjñātra bādhikā bhaviṣyati .~(1.4.27) P I.328.10 -
357 1 4 | karmasañjñā tatra bādhikā bhaviṣyati .~(1.4.49.1). P I.332.10 -
358 1 4 | tādarthyāt tācchabdyam bhaviṣyati .~(1.4.49.2) P I.332.14 -
359 1 4 | āmantrayamāṇaḥ āha dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati .~(
360 1 4 | khalu bhaviṣyati payaḥ khalu bhaviṣyati .~(1.4.49.2) P I.332.14 -
361 1 4 | īpsitam eva tu yat syāt tasya bhaviṣyati kathitena .~(1.4.51.3) P
362 1 4 | 451 {4/14} tadantividhinā bhaviṣyati .~(1.4.63) P I.344.5 - 10
363 1 4 | 14} kena idānīm anādare bhaviṣyati .~(1.4.63) P I.344.5 - 10
364 1 4 | 453 {15/23} pūrveṇa nityaḥ bhaviṣyati .~(1.4.74) P I.344.16 -
365 1 4 | anavyayasya iti pratiṣedhaḥ bhaviṣyati .~(1.4.80) P I.345.9 - 346.
366 1 4 | atra karmapravacanīyasañjñā bhaviṣyati lakṣaṇetthambhūtākhyānabhāgavīpsāsu
367 1 4 | kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti .~(1.4.97) P I.349.6 -
368 1 4 | 467 {8/13} sā vacanāt bhaviṣyati .~(1.4.99) P I.349.11 -
369 1 4 | 470 - 471 {8/17} vacanāt bhaviṣyati .~(1.4.104) P I.351.2 -
370 1 4 | 20/100} tat niyamārtham bhaviṣyati .~(1.4.105, 107 - 108.1)
371 1 4 | śiṣyate iti evam asmadaḥ śeṣaḥ bhaviṣyati .~(1.4.105, 107 - 108.1)
372 1 4 | atra yuṣmadasmadoḥ śeṣaḥ bhaviṣyati .~(1.4.105, 107 - 108.1)
373 1 4 | 478 {3/30} tadantavidhinā bhaviṣyati .~(1.4.105, 107 - 108.2)
374 1 4 | yuṣmadvati asmadvati iti evam bhaviṣyati .~(1.4.105, 107 - 108.2)
375 1 4 | asmadi sādhane iti evam bhaviṣyati .~(1.4.105, 107 - 108.2)
376 1 4 | 488 {13/79} parārtham mama bhaviṣyati .~(1.4.110) P I.356.15 -
377 1 4 | virāmagrahaṇam parārtham bhaviṣyati .~(1.4.110) P I.356.15 -
378 1 4 | 488 {40/79} parārtham mama bhaviṣyati .~(1.4.110) P I.356.15 -
379 1 4 | virāmagrahaṇam parārtham bhaviṣyati .~(1.4.110) P I.356.15 -
380 1 4 | 488 {47/79} parārtham mama bhaviṣyati .~(1.4.110) P I.356.15 -
381 1 4 | virāmagrahaṇam parārtham bhaviṣyati .~(1.4.110) P I.356.15 -
382 2 1 | anapuṃsakasya etat niyamārtham bhaviṣyati .~(2.1.1.2) P I.359.21 -
383 2 1 | atha vā anvayāt viśeṣaṇam bhaviṣyati .~(2.1.1.5). P I.364.6 -
384 2 1 | puruṣamātrasya ānayanam bhaviṣyati .~(2.1.1.5). P I.364.6 -
385 2 1 | avayavasaṅkhyātaḥ subutpattiḥ na bhaviṣyati .~(2.1.1.5). P I.364.6 -
386 2 1 | II.525 - 531 {39/91} tava bhaviṣyati .~(2.1.1.6). P I.365.15 -
387 2 1 | 40/91} odanam paca mama bhaviṣyati .~(2.1.1.6). P I.365.15 -
388 2 1 | samarthatarāṇām vā padānām samāsaḥ bhaviṣyati .~(2.1.1.6). P I.365.15 -
389 2 1 | samarthatarāṇām vā padānām samāsaḥ bhaviṣyati .~(2.1.1.6). P I.365.15 -
390 2 1 | II.532 - 537 {25/79} tava bhaviṣyati .~(2.1.1.7). P I.367.10 -
391 2 1 | II.532 - 537 {27/79} mama bhaviṣyati .~(2.1.1.7). P I.367.10 -
392 2 1 | dṛṣṭā iti dvyekayoḥ api bhaviṣyati .~(2.1.1.8). P I.368.25 -
393 2 1 | tarhi guṇabhedāt sāmarthyam bhaviṣyati .~(2.1.1.9). P I.370.1 -
394 2 1 | vacanaprāmāṇyāt atra samāsaḥ bhaviṣyati .~(2.1.1.9). P I.370.1 -
395 2 1 | api dvayoḥ dvayoḥ samāsaḥ bhaviṣyati .~(2.1.1.10). P I.371.25 -
396 2 1 | pareṇa pareṇa saha samāsaḥ bhaviṣyati .~(2.1.1.10). P I.371.25 -
397 2 1 | eṣaḥ svaraḥ atra bādhakaḥ bhaviṣyati .~(2.1.1.10). P I.371.25 -
398 2 1 | asti tasya antodāttatvam bhaviṣyati vipratiṣedhena .~(2.1.1.
399 2 1 | bahulam iti. bahulavacanāt na bhaviṣyati .~(2.1.1.10). P I.371.25 -
400 2 1 | igante dvigau iti eṣaḥ svaraḥ bhaviṣyati .~(2.1.1.10). P I.371.25 -
401 2 1 | 80} asāmarthyāt atra na bhaviṣyati .~(2.1.2) P I.375.2 - 376.
402 2 1 | uktam asāmarthyāt atra na bhaviṣyati .~(2.1.2) P I.375.2 - 376.
403 2 1 | parāṅgavadbhāve kṛte pūrvasya api bhaviṣyati .~(2.1.2) P I.375.2 - 376.
404 2 1 | iti svāśrayam padāditvam bhaviṣyati .~(2.1.2) P I.375.2 - 376.
405 2 1 | agaḥ iti etasmāt niyamāt na bhaviṣyati .~(2.1.2) P I.375.2 - 376.
406 2 1 | 32} tatra vacanasamāveśaḥ bhaviṣyati .~(2.1.3) P I.377.2 - 21
407 2 1 | 565 {10/32} sā vacanāt bhaviṣyati .~(2.1.3) P I.377.2 - 21
408 2 1 | samudākāryam api samāsaḥ bhaviṣyati .~(2.1.3) P I.377.2 - 21
409 2 1 | samudākāryam samāsasañjñā bhaviṣyati .~(2.1.3) P I.377.2 - 21
410 2 1 | asti idam tasya lakṣaṇam bhaviṣyati .~(2.1.4) P I.377.23 - 378.
411 2 1 | pratiṣedhavacanasāmarthyāt na bhaviṣyati .~(2.1.9) P I.379.14 - 15
412 2 1 | pañcamyantena eva samāsaḥ bhaviṣyati .~(2.1.11 - 12) P I.380.
413 2 1 | etat gaṅgayā saha samāsaḥ bhaviṣyati na punaḥ vārāṇasyā iti .~(
414 2 1 | 579 {7/28} tayā vākyam api bhaviṣyati .~(2.1.18). P I.381.9 -
415 2 1 | anyapadārthāśrayaḥ bahuvrīhiḥ bhaviṣyati .~(2.1.20) P I.382.5 -21
416 2 1 | 582 {21/27} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~(2.1.20)
417 2 1 | 52} asāmarthyāt atra na bhaviṣyati .~(2.1.30) P I.384.22 -
418 2 1 | 589 - 592 {17/52} vacanāt bhaviṣyati .~(2.1.30) P I.384.22 -
419 2 1 | 18/52} iha api vacanāt bhaviṣyati dadhnā paṭuḥ ghṛtena paṭuḥ
420 2 1 | asāmarthyāt ca atra na bhaviṣyati dadhnā paṭuḥ ghṛtena paṭuḥ
421 2 1 | antareṇa api vacanam arthagatiḥ bhaviṣyati .~(2.1.30) P I.384.22 -
422 2 1 | 37} tatra vacanāt samāsaḥ bhaviṣyati .~(2.1.34 - 35) P I.386.
423 2 1 | 102/105} vacanāt samāsaḥ bhaviṣyati .~(2.1.36) P I.388.6 - 390.
424 2 1 | 606 -607 {7/13} bahuvrīhiḥ bhaviṣyati vipratiṣedhena .~(2.1.49)
425 2 1 | evam tarhi bhāvasādhanaḥ bhaviṣyati .~(2.1.51.1). P I.393.2 -
426 2 1 | bhāvānayanasya dravyānayanam bhaviṣyati .~(2.1.51.1). P I.393.2 -
427 2 1 | dviguḥ iti evam atra dviguḥ bhaviṣyati .~(2.1.51.3) P I.395.1 -
428 2 1 | II.612 - 616 {9/71} luk bhaviṣyati .~(2.1.51.3) P I.395.1 -
429 2 1 | 18/71} tat niyamārtham bhaviṣyati .~(2.1.51.3) P I.395.1 -
430 2 1 | 22/71} tat niyamārtham bhaviṣyati .~(2.1.51.3) P I.395.1 -
431 2 1 | II.612 - 616 {30/71} luk bhaviṣyati .~(2.1.51.3) P I.395.1 -
432 2 1 | prasiddhe uttarapade iti dviguḥ bhaviṣyati .~(2.1.51.3) P I.395.1 -
433 2 1 | 7/25} īkārāntena samāsaḥ bhaviṣyati .~(2.1.52) P I.396.13 -
434 2 1 | 11/25} ṭābantena samāsaḥ bhaviṣyati .~(2.1.52) P I.396.13 -
435 2 1 | upasarjanasya iti hrasvatvam bhaviṣyati .~(2.1.55) P I.397.5 - 398.
436 2 1 | sāmānyavacanaiḥ iti samāsaḥ bhaviṣyati .~(2.1.55) P I.397.5 - 398.
437 2 1 | aparasya upasarjanasañjñā bhaviṣyati .~(2.1.57) P I.399.4 - 26
438 2 1 | 635 - 638 {27/49} na iha bhaviṣyati .~(2.1.60) P I.400.20 -
439 2 1 | 635 - 638 {30/49} na iha bhaviṣyati kartavyam akṛtam iti .~(
440 2 1 | sāmānyena mama tṛtīyāsamāsaḥ bhaviṣyati tṛtīyā tatkṛtārthena guṇavacanena
441 2 1 | karmadhārayeṇa api uktatvāt na bhaviṣyati .~(2.1.69.2) P I.403.7 -
442 2 1 | karmadhārayaḥ tadā bahuvrīhiḥ bhaviṣyati .~(2.1.69.2) P I.403.7 -
443 2 1 | bahuvrīhiṇā iti bahuvrīhiṇā bhaviṣyati laghutvāt .~(2.1.69.2) P
444 2 1 | kṛṣṇasarpaḥ valmīkaḥ iti evam tadā bhaviṣyati .~(2.1.69.2) P I.403.7 -
445 2 2 | 660 {7/64} tayā vākyam api bhaviṣyati .~(2.2.3) P I.407.11 - 408.
446 2 2 | 54/64} tatra ekaya vṛttiḥ bhaviṣyati aparaya vṛttiviṣaye vibhāṣapavādaḥ .~(
447 2 2 | anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .~(2.2.4) P I.408.22 - 409.
448 2 2 | 660 {10/20} tayā vākyam bhaviṣyati .~(2.2.4) P I.408.22 - 409.
449 2 2 | 20} tat ubhayam vacanāt bhaviṣyati .~(2.2.4) P I.408.22 - 409.
450 2 2 | anyapadārthapradhānaḥ tarhi bhaviṣyati .~(2.2.6). P I.410.8 - 412.
451 2 2 | pūrvapadārthapradhānaḥ tarhi bhaviṣyati .~(2.2.6). P I.410.8 - 412.
452 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.6). P I.410.8 - 412.
453 2 2 | tena nañviśiṣṭasya ānayanam bhaviṣyati .~(2.2.6). P I.410.8 - 412.
454 2 2 | iti asāmarthyāt atra na bhaviṣyati .~(2.2.8) P I.412.18 - 413.
455 2 2 | 61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P I.413.19 -
456 2 2 | 61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P I.413.19 -
457 2 2 | 61} tatra asmārthyāt na bhaviṣyati .~(2.2.11) P I.413.19 -
458 2 2 | 61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P I.413.19 -
459 2 2 | 61} tatra asmārthyāt na bhaviṣyati .~(2.2.11) P I.413.19 -
460 2 2 | 61} asāmarthyāt atra na bhaviṣyati .~(2.2.11) P I.413.19 -
461 2 2 | atra api asāmarthyāt eva na bhaviṣyati .~(2.2.11) P I.413.19 -
462 2 2 | jñāpyate kena idānīm samāsaḥ bhaviṣyati .~(2.2.19). P I.417.8 -
463 2 2 | ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ bhaviṣyati .~(2.2.19). P I.417.8 -
464 2 2 | ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati .~(2.2.19). P I.417.8 -
465 2 2 | api evakāram niyamārthaḥ bhaviṣyati .~(2.2.20) P I.418.15 -
466 2 2 | iṣṭataḥ avadhāraṇārthaḥ tarhi bhaviṣyati .~(2.2.20) P I.418.15 -
467 2 2 | antaraṅgatvāt atra samāsaḥ bhaviṣyati .~(2.2.20) P I.418.15 -
468 2 2 | tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati .~(2.2.24.1). P I.420.2 -
469 2 2 | 704 {14/72} śeṣatvāt na bhaviṣyati .~(2.2.24.1). P I.420.2 -
470 2 2 | 37/72} tena bahūnām na bhaviṣyati .~(2.2.24.1). P I.420.2 -
471 2 2 | apūrvnipāte iti upasarjanasañjñā bhaviṣyati .~(2.2.24.1). P I.420.2 -
472 2 2 | arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .~(2.2.24.2). P I. 421.17 -
473 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.24.2). P I. 421.17 -
474 2 2 | 704 - 710 {68/90} samayāt bhaviṣyati .~(2.2.24.2). P I. 421.17 -
475 2 2 | 710 {73/90} aśeṣatvāt na bhaviṣyati .~(2.2.24.2). P I. 421.17 -
476 2 2 | 76/90} arthataḥ vyavasthā bhaviṣyati .~(2.2.24.2). P I. 421.17 -
477 2 2 | prātipadikārthe prathamā iti prathamā bhaviṣyati .~(2.2.24.2). P I. 421.17 -
478 2 2 | 101} agnaukaravāṇinyāyena bhaviṣyati .~(2.2.24.4). P I.425.14 -
479 2 2 | iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ sujarthe iti
480 2 2 | iti kṛtvā samāse suc na bhaviṣyati .~(2.2.25) P I.427.7 - 428.
481 2 2 | vacanam ca tat samāsasya api bhaviṣyati .~(2.2.29.1) P I.430.8 -
482 2 2 | 730 {25/28} aśeṣatvāt na bhaviṣyati .~(2.2.29.1) P I.430.8 -
483 2 2 | pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.30) P I.435.5 - 16
484 2 2 | pradhānasya pūrvanipātaḥ na bhaviṣyati .~(2.2.34.1) P I.435.18 -
485 2 3 | vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti .~(
486 2 3 | 762 {55/122} sā vacanāt bhaviṣyati .~(2.3.1.1) P I.439.2 -
487 2 3 | 762 {64/122} sā vacanāt bhaviṣyati .~(2.3.1.1) P I.439.2 -
488 2 3 | me vibhaktīnām utpattiḥ bhaviṣyati .~(2.3.1.1) P I.439.2 -
489 2 3 | sāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati .~(2.3.1.1) P I.439.2 -
490 2 3 | teṣu anabhihiteṣu prathamā bhaviṣyati .~(2.3.1.1) P I.439.2 -
491 2 3 | ekatvādayaḥ iti kṛtvā prathamā bhaviṣyati .~(2.3.1.1) P I.439.2 -
492 2 3 | 113/122} atha vā samayāt bhaviṣyati .~(2.3.1.1) P I.439.2 -
493 2 3 | śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .~(2.3.1.1) P I.439.2 -
494 2 3 | 122} arthataḥ vyavasthā bhaviṣyati .~(2.3.1.2) P I.441.19 -
495 2 3 | 764 {19/29} aśeṣatvāt na bhaviṣyati .~(2.3.1.2) P I.441.19 -
496 2 3 | vaktum iti kṛtvā dvitīyā bhaviṣyati .~(2.3.1.2) P I.441.19 -
497 2 3 | tatsāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati .~(2.3.1.2) P I.441.19 -
498 2 3 | anabhidhānam tadāśrayā saptamī bhaviṣyati .~(2.3.1.3) P I.442.6 -
499 2 3 | anabhihitāśrayā saptamī bhaviṣyati na punaḥ abhihitāśrayaḥ
500 2 3 | 769 {6/30} sā vacanāt bhaviṣyati. sāvakāśā prathamā .~(2.
1-500 | 501-1000 | 1001-1500 | 1501-1511 |