1-500 | 501-1000 | 1001-1379
Part, -
1 1 3 | 14 {1/17} kāni punaḥ śabdānuśāsanasya prayojanāni .~(
2 1 4 | 15 {19/27} kva punaḥ idam paṭhitam .~(P 4.4)
3 1 4 | 18 R I.19 - 20 {11/17} ke punaḥ te .~(P 4.10) P I.4.9 -
4 1 5 | R I.22 -23 {1/8} kim punaḥ idam vyākaranam eva adhijigāṃsamānebhyaḥ
5 1 5 | prayojanam anvākhyāyate na punaḥ anyat api kim cit .~(P 5)
6 1 6 | I.23 - 24 {14/20} kim punaḥ atra jyāyaḥ .~(P 6) P I.
7 1 7 | I.24 -25 {6/21} kim punaḥ adyatve .~(P 7) P I.5.23 -
8 1 7 | R I.24 -25 {13/21} kim punaḥ tat .~(P 7) P I.5.23 - 6.
9 1 7 | 16/21} kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ
10 1 8 | R I.25 - 26 {1/6} kim punaḥ ākṛtiḥ padārthaḥ āhosvit
11 1 9 | 14 R I.26 - 27 {1/4} kim punaḥ nityaḥ śabdaḥ āhosvit kāryaḥ .~(
12 1 10 | 27 - 30 {1/33} katham punaḥ idam bhagavataḥ pāṇineḥ
13 1 10 | nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ iti .~(
14 1 10 | 30 {21/33} kim punaḥ anena varṇyena .~(P 10.1)
15 1 10 | 30 - 32 {1/47} atha kam punaḥ padārtham matvā eṣaḥ vigrahaḥ
16 1 10 | 30 - 32 {19/47} punaḥ āvṛttaḥ suvarṇapiṇḍaḥ punaḥ
17 1 10 | punaḥ āvṛttaḥ suvarṇapiṇḍaḥ punaḥ aparayā ākṛtyā yuktaḥ khadirāgārasavarṇe
18 1 10 | anyā ca bhavati dravyam punaḥ tad eva .~(P 10.2) P I.7.
19 1 10 | 32 {31/47} kim punaḥ tattvam .~(P 10.2) P I.7.
20 1 10 | 36/47} katham punaḥ jñāyate siddhaḥ śabdaḥ arthaḥ
21 1 10 | 1 R I.30 - 32 {40/47} ye punaḥ kāryāḥ bhāvāḥ nirvṛttau
22 1 P13 | 14 R I.39 -42 {1/54} kim punaḥ śabdasya jñāne dharmaḥ āhosvit
23 1 P13 | R I.39 -42 {12/54} ācāre punaḥ ṛṣiḥ niyamam vedayate .~(
24 1 P13 | I.39 -42 {35/54} atha vā punaḥ astu jñāne eva dharmaḥ iti .~(
25 1 P13 | I.39 -42 {41/54} yat ca punaḥ aśiṣṭāpratiṣiddham na eva
26 1 P13 | ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi na apabhāṣante .~(
27 1 P13 | R I.39 -42 {53/54} taiḥ punaḥ asuraiḥ yājñe karmaṇi apabhāṣitam .~(
28 1 P14 | R I.42 - 47 {43/59} kim punaḥ lakṣyam lakṣaṇam ca .~(P
29 1 P14 | 42 - 47 {51/59} atha vā punaḥ astu sūtram .~(P 14) P I.
30 1 P15 | 22 R I.47 -53 {5/80} kā punaḥ vṛttiḥ .~(P 15) P I.13.1 -
31 1 P15 | 22 R I.47 -53 {32/80} ke punaḥ saṃvṛtādayaḥ .~(P 15) P
32 1 P15 | I.47 -53 {56/80} katham punaḥ ekena yatnena ubhayam labhyam .~(
33 1 SS1 | ucyate vivārabhedāt iti na punaḥ kālabhedād api .~(;SS 1.
34 1 SS1 | 54 - 60 {12/74} bāhyaḥ ca punaḥ āsyāt kālaḥ .~(;SS 1.1)
35 1 SS1 | kālabhinnasya grahaṇam na punaḥ vivārabhinnasya .~(;SS 1.
36 1 SS1 | R I.54 - 60 {14/74} kim punaḥ idam vivṛtasya upadiśyamānasya
37 1 SS1 | R I.54 - 60 {29/74} kaḥ punaḥ atra viśeṣaḥ vivṛtasya upadiśyamānasya
38 1 SS1 | 60 {68/74} dīrghaplutau punaḥ na eva loke na ca veda saṃvṛtau
39 1 SS1 | prayatnabhinnau bhaviṣyataḥ na punaḥ tulyaprayatnau sthānabhinnau
40 1 SS1 | atra sthāne iti vartamāne punaḥ sthānegrahaṇasya prayojanam .~(;
41 1 SS1 | evam tarhi viṣayeṇa tu punaḥ liṅgakaraṇāt siddham .~(;
42 1 SS1 | yat ayam viṣaye viṣaye punaḥ liṅgam akāram karoti prāk
43 1 SS1 | 69 {37/109} yadi hi syāt punaḥ liṅgakaraṇam anarthakam
44 1 SS1 | 60 - 69 {38/109} atha vā punaḥ astu viṣayeṇa tu nānāliṅgakāraṇāt
45 1 SS1 | I.60 - 69 {75/109} yadi punaḥ ime varṇāḥ śakunivat syuḥ .~(;
46 1 SS1 | I.60 - 69 {82/109} yadi punaḥ ime varṇāḥ ādityavat syuḥ .~(;
47 1 SS1 | 60 - 69 {86/109} akāram punaḥ upalabhate .~(;SS 1.2) P
48 1 SS2 | ḷkāropadeśaḥ codyate na punaḥ anyeṣām api varṇānām upadeśaḥ
49 1 SS2 | R I.70 - 79 {23/115} ke punaḥ plutādayaḥ .~(;SS 2) P I.
50 1 SS2 | 79 {72/115} kvasthasya punaḥ etat anukaraṇam .~(;SS 2)
51 1 SS2 | 70 - 79 {102/115} atha vā punaḥ astu aviśeṣeṇa .~(;SS 2)
52 1 SS3 | I.84 - 93 {3/138} kutaḥ punaḥ iyam vicāraṇā .~(;SS 3 -
53 1 SS3 | 84 - 93 {69/138} athavā punaḥ na gṛhyante .~(;SS 3 - 4.
54 1 SS3 | I.84 - 93 {73/138} yasya punaḥ gṛhyante dvihalaḥ iti eva
55 1 SS3 | I.84 - 93 {82/138} yasya punaḥ gṛhyante raḥ iti eva tasya
56 1 SS3 | I.84 - 93 {92/138} yasya punaḥ gṛhyante raṣābhyām iti eva
57 1 SS3 | 84 - 93 {125/138} yasya punaḥ gṛhyante guroḥ ṭeḥ iti eva
58 1 SS3 | 84 - 93 {130/138} yasya punaḥ gṛhyante tasya dvau kakārau
59 1 SS5 | R I.93 - 94 {3/30} yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ
60 1 SS5 | 95 - 97 {27/36} atha vā punaḥ astu paropadeśaḥ .~(;SS
61 1 SS5 | 28 R I.97 - 101 {4/74} ke punaḥ ayogavāhāḥ .~(;SS 5.3) P
62 1 SS5 | I.97 - 101 {6/74} katham punaḥ ayogavāhāḥ .~(;SS 5.3) P
63 1 SS5 | R I.97 - 101 {8/74} kva punaḥ eṣām upadeśaḥ kartavyaḥ .~(;
64 1 SS5 | dvirvacanam prāpnoti. dakāropadhe punaḥ nandrāḥ saṃyogādayaḥ iti
65 1 SS5 | I.101 - 106 {1/101} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit
66 1 SS5 | 101 - 106 {47/101} yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ
67 1 SS5 | 101 - 106 {50/101} yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ
68 1 SS6 | 78/81} pratyāhāragrahaṇe punaḥ tisraḥ mātrāḥ .~(;SS 6)
69 1 SS6 | I.111 - 115 {80/81} kim punaḥ varṇotsattau iva ṇakāraḥ
70 1 SS7 | R I.117 {4/6} aśnoteḥ vā punaḥ ayam auṇādikaḥ saranpratyayaḥ .~(;
71 1 1 | R I.123 -124 {1/23} kim punaḥ idam tadbhāvitagrahaṇam :
72 1 1 | I.125 - 133 {20/139} na punaḥ ādaicaḥ sañjñā vṛddhiśabdaḥ
73 1 1 | 125 - 133 {32/139} apare punaḥ sici vṛddhiḥ iti uktvā ākāraikāraukārān
74 1 1 | te sūtram iti tasya eva punaḥ pramāṇīkaraṇam iti etat
75 1 1 | anarthakena bhavitum kim punaḥ iyatā sūtreṇa .~(1.1.1.3)
76 1 1 | sañjñāsañjñinau eva iti na punaḥ sādhvanuśāsane asmin śāstre
77 1 1 | I.133 - 134 {15/30} idam punaḥ itaretarāśrayam eva .~(1.
78 1 1 | 136 - 140 {12/68} katham punaḥ jñāyate bhedakāḥ udāttādayaḥ
79 1 1 | 136 - 140 {24/68} katham punaḥ jñāyate bhedakāḥ guṇāḥ iti .~(
80 1 1 | I.136 - 140 {33/68} kim punaḥ atra nyāyyam .~(1.1.1.6)
81 1 1 | upadeśaḥ anarthakaḥ āyādīnām punaḥ nimittam eva .~(1.1.3.1)
82 1 1 | ucyamānaḥ akāraḥ bhavati na punaḥ ekāraḥ vā syāt okāraḥ vā
83 1 1 | 140 - 146 {59/80} katham punaḥ antareṇa guṇavṛddhigrahaṇam
84 1 1 | I.146 - 155 {1/123} kim punaḥ ayam alontyaśeṣaḥ āhosvit
85 1 1 | vṛddhigrahaṇam codyate na punaḥ guṇagrahaṇam api .~(1.1.
86 1 1 | 161 {8/118} vṛddhividhau punaḥ sarvatra eva sthānī nirdiśyate .~(
87 1 1 | 155 - 161 {54/118} kasya punaḥ anikaḥ prāpnoti .~(1.1.3.
88 1 1 | 155 - 161 {75/118} asti punaḥ kva cid anyatra api apavāde
89 1 1 | R I.164 - 166 {5/22} kim punaḥ idam ārdhadhātukagrahaṇam
90 1 1 | 164 - 166 {17/22} atha vā punaḥ astu guṇavṛddhiviśeṣaṇam .~(
91 1 1 | 171 {2/41} anārambhaḥ vā punaḥ asya yogasya nyāyyaḥ .~(
92 1 1 | R I.171 - 174 {7/34} kim punaḥ kāraṇam na sidhyati .~(1.
93 1 1 | 180 - 182 {26/40} asmin punaḥ prāpte ca aprāpte ca .~(
94 1 1 | iti atra iṭ iti vartamāne punaḥ iḍgrahaṇasya prayojanam
95 1 1 | 182 - 183 {7/10} atha vā punaḥ astu avidyamānam antaram
96 1 1 | 190 - 192 {23/42} katham punaḥ jñāyate atajjātīyakam loke
97 1 1 | I.190 - 192 {29/42} kim punaḥ kāraṇam kva cit atajjātīyakam
98 1 1 | 194 {3/20} mukhagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
99 1 1 | 194 {6/20} nāsikāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
100 1 1 | R I.195 - 197 {4/14} kim punaḥ āsyam .~(1.1.9.1) P I.61.
101 1 1 | 195 - 197 {6/14} katham punaḥ āsyam .~(1.1.9.1) P I.61.
102 1 1 | R I.197 - 202 {15/69} ke punaḥ te .~(1.1.9.2) P. I.61.8 -
103 1 1 | I.197 - 202 {38/69} kim punaḥ āsye bhavam .~(1.1.9.2)
104 1 1 | 16} sambandhiśabdaiḥ vā punaḥ tulyam etat .~(1.1.9.3)
105 1 1 | I.203 - 207 {21/37} kim punaḥ atra jyāyaḥ .~(1.1.9.4)
106 1 1 | I.213 - 217 {28/57} kim punaḥ plutasya pragṛhyasañjñāvacane
107 1 1 | I.213 - 217 {36/57} yadi punaḥ dīrghāṇām ataparāṇām pragṛhyasañjñā
108 1 1 | I.213 - 217 {41/57} yadi punaḥ hrasvānām ataparāṇām pragṛhyasañjñā
109 1 1 | 217 - 220 {1/47} katham punaḥ idam vijñāyate : īdādayaḥ
110 1 1 | I.220 - 226 {46/89} kim punaḥ kāraṇam ruḥ uttve āśrayāt
111 1 1 | āśrayāt siddhaḥ bhavati na punaḥ yatra eva ruḥ siddhaḥ tatra
112 1 1 | 226 - 227 {7/10} atha vā punaḥ astu arthavadgrahaṇe na
113 1 1 | I.227 - 230 {31/32} kva punaḥ ayam sānubandhakaḥ kva niranubandhakaḥ .~(
114 1 1 | I.239 - 241 {16/48} kim punaḥ kāraṇam na sidhyati .~(1.
115 1 1 | 242 - 244 {24/32} yuktam punaḥ yat nityeṣu nāma śabdeṣu
116 1 1 | I.245 - 246 {5/18} kutaḥ punaḥ ayam doṣaḥ jāyate .~(1.1.
117 1 1 | I.252 - 254 {1/39} kāni punaḥ asya yogasya prayojanāni .~(
118 1 1 | 263 {42/91} ubhayagatiḥ punaḥ iha bhavati .~(1.1.23.1)
119 1 1 | 277 {18/47} ṣaṣṭhī ca punaḥ sthāninam nivartayati .~(
120 1 1 | I.274 - 277 {44/47} iha punaḥ bhavān nipātanāt ca malopam
121 1 1 | 278 - 285 {70/84} katham punaḥ ekena yatnena ubhayam labhyam .~(
122 1 1 | ucyate akajarthaḥ iti na punaḥ anyāni api sarvanāmakāryāṇi .~(
123 1 1 | I.286 - 289 {11/43} yadā punaḥ ayam ubhaśabdaḥ dvivacanaṭābviṣayaḥ
124 1 1 | R I.286 - 289 {20/43} ke punaḥ sati na ayam dvivacanaparaḥ
125 1 1 | I.286 - 289 {40/43} kim punaḥ idam parigaṇanam āhosvit
126 1 1 | 291 {4/36} diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
127 1 1 | dvandve ca iti etasmin punaḥ prāpte ca aprāpte ca .~(
128 1 1 | 291 - 293 {24/35} katham punaḥ icchatā api bhavatā bahiraṅgena
129 1 1 | 12} samāse iti vartamāne punaḥ samāsagrahaṇam kimartham .~(
130 1 1 | vā samase iti vartamāne punaḥ samāsagrahaṇasya etat prayojanam :
131 1 1 | 1/18} <V>avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam
132 1 1 | 297 {2/18} avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam .~(
133 1 1 | 295 - 297 {6/18} katham punaḥ jñāyate saḥ pūrvaḥ pāṭhaḥ
134 1 1 | jñāyate saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti .~(1.1.34) P
135 1 1 | jñāpayati saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti yat ayam pūrvādibhyaḥ
136 1 1 | 18 - 23 R I.299 {5/7} kim punaḥ atra jyāyaḥ .~(1.1.36.2)
137 1 1 | nipātasañjñā svarādīnām punaḥ sattvavacanānām asattvavacanānām
138 1 1 | R I.300 - 301 {3/12} kim punaḥ kāraṇam na sidhyati .~(1.
139 1 1 | I.302 - 303 {1/23} yadi punaḥ avibhaktiḥ śabdaḥ avyayasañjñaḥ
140 1 1 | 303 - 304 {1/14} atha vā punaḥ astu avibhaktiḥ śabdaḥ avyayasañjñaḥ
141 1 1 | 304 {6/14} abhijñāḥ ca punaḥ laukikāḥ ekatvādīnām arthānām .~(
142 1 1 | 304 - 307 {10/16} trikam punaḥ vibhaktisañjñam .~(1.1.38.
143 1 1 | I.307 - 308 {18/22} kva punaḥ na vyeti .~(1.1.38.5) P
144 1 1 | R I.308 - 310 {8/22} kim punaḥ atra avyayasañjñayā prārthyate .~(
145 1 1 | 308 - 310 {20/22} atha vā punaḥ astu kṛdantam yat māntam
146 1 1 | I.310 - 318 {6/123} kim punaḥ atra jyāyaḥ .~(1.1.39.2)
147 1 1 | I.310 - 318 {14/123} kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā
148 1 1 | 310 - 318 {17/123} kāni punaḥ tāni .~(1.1.39.2) P I.97.
149 1 1 | I.318 - 320 {11/32} kim punaḥ idam parigaṇanam āhosvit
150 1 1 | I.318 - 320 {15/32} kim punaḥ tat .~(1.1.41) P I.100.6 -
151 1 1 | 332 {10/43} icchāmaḥ ca punaḥ vibhāṣāpradeśeṣu dvaidham
152 1 1 | 328 - 332 {11/43} yasya punaḥ kāryāḥ śabdāḥ vibhāṣā asau
153 1 1 | 328 - 332 {23/43} yasya punaḥ nityāḥ śabdāḥ prayuktānām
154 1 1 | 328 - 332 {39/43} yasya punaḥ nityāḥ śabdāḥ gālavagrahaṇam
155 1 1 | 332 {43/43} icchāmaḥ ca punaḥ ācāryagrahaṇeṣu deśagrahaṇeṣu
156 1 1 | 333 {2/12} aśiṣyaḥ vā punaḥ ayam yogaḥ .~(1.1.44.5)
157 1 1 | 342 - 346 {16/49} atha vā punaḥ astu vākyasya eva .~(1.1.
158 1 1 | 342 - 346 {30/49} atha vā punaḥ astu varṇasya .~(1.1.45)
159 1 1 | I.342 - 346 {37/49} iha punaḥ ucyate ik yaḥ yaṇaḥ sthāne
160 1 1 | 346 {47/49} prayuñjate ca punaḥ lokāḥ iṣṭam uptam iti .~(
161 1 1 | R I.346 - 349 {1/35} kau punaḥ ṭakitau ādyantau bhavataḥ .~(
162 1 1 | 346 - 349 {3/35} yuktam punaḥ yat nityeṣu nāma śabdeṣu
163 1 1 | 346 - 349 {18/35} katham punaḥ iyatā sūtreṇa ikārādiḥ ādeśaḥ
164 1 1 | I.349 - 351 {14/44} iha punaḥ ubhayam sāvakāsam .~(1.1.
165 1 1 | ayam paraḥ bhaviṣyati na punaḥ ādiḥ iti kitkaraṇāt ca paraḥ
166 1 1 | kitkaraṇāt ca paraḥ bhaviṣyati na punaḥ antaḥ iti .~(1.1.46.3) P
167 1 1 | ayam ṭitkaraṇāt ādiḥ na punaḥ paraḥ .~(1.1.46.3) P I.113.
168 1 1 | 349 - 351 {38/44} yuktam punaḥ yat śabdanimittakaḥ nāma
169 1 1 | R I.353 - 357 {1/76} kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ
170 1 1 | 360 - 364 {1/69} kimartham punaḥ idam ucyate .~(1.1.49.2)
171 1 1 | R I.360 - 364 {31/69} kā punaḥ yogavatī .~(1.1.49.2) P
172 1 1 | 360 - 364 {52/69} asati punaḥ niyame kāmacāraḥ ekayā ṣaṣthyā
173 1 1 | atha sthāne iti vartamāne punaḥ sthānagrahaṇam kimartham .~(
174 1 1 | I.364 - 366 {10/15} kim punaḥ tat .~(1.1.50.1) P I.120.
175 1 1 | 13 R I.364 - 366 {12/15} punaḥ sthānagrahaṇāt ekāraukārau
176 1 1 | 366 - 370 {1/50} kimartham punaḥ idam ucyate .~(1.1.50.2)
177 1 1 | nirdiśyate : akaḥ iti , anekaḥ ca punaḥ ādeśaḥ pratinirdiśyate :
178 1 1 | 366 - 370 {11/50} yathā punaḥ iyam antaratamanirvṛtttiḥ
179 1 1 | 366 - 370 {12/50} kutaḥ punaḥ iyam vicāraṇā .~(1.1.50.
180 1 1 | 366 - 370 {17/50} ādeśataḥ punaḥ antaratamanirvṛttau satyām
181 1 1 | 366 - 370 {20/50} ādeśataḥ punaḥ antaratamanirvṛttau satyām
182 1 1 | 366 - 370 {23/50} ādeśataḥ punaḥ antaratamanirvṛttau satyām
183 1 1 | 370 {26/50} prakṛtitaḥ punaḥ antaratamanirvṛttau satyām
184 1 1 | 370 {44/50} prakṛtitaḥ punaḥ antaratamanirvṛttau satyām
185 1 1 | 370 {48/50} prakṛtitaḥ punaḥ antaratamanirvṛttau satyām
186 1 1 | R I.370 - 372 {1/30} kim punaḥ idam nirvartakam : antaratamāḥ
187 1 1 | 377 {74/86} varṇāḥ ca punaḥ acetanāḥ .~(1.1.50.5) P
188 1 1 | R I.378 - 381 {5/41} ke punaḥ udāttādayaḥ .~(1.1.51.1)
189 1 1 | asavarṇe yat avarṇam syāt na punaḥ eṅaicau .~(1.1.51.1) P I.
190 1 1 | asavarṇe yat avarṇam syāt na punaḥ ivarṇovarṇau .~(1.1.51.1)
191 1 1 | vyavasthā bhaviṣyati na punaḥ uḥ aṇ raparaḥ iti .~(1.1.
192 1 1 | 127.3 R I.382 {8/20} ke punaḥ rīrividhayaḥ .~(1.1.51.2)
193 1 1 | R I.382 - 385 {3/37} kim punaḥ kāraṇam na sidhyati .~(1.
194 1 1 | I.382 - 385 {13/37} yadi punaḥ ṛvarṇāntasya sthāninaḥ raparatvam
195 1 1 | I.385 - 391 {1/100} kim punaḥ ayam pūrvāntaḥ āhosvit parādiḥ
196 1 1 | I.385 - 391 {10/100} kim punaḥ kāraṇam rephavakārābhyām
197 1 1 | rephavakārābhyām dhātuḥ viśeṣyate na punaḥ padam viśeṣyate rephavakārāntasya
198 1 1 | 385 - 391 {60/100} atha vā punaḥ astu parādiḥ .~(1.1.51.4)
199 1 1 | I.391 - 392 {6/14} yadi punaḥ al antyasya iti ucyeta .~(
200 1 1 | 392 - 394 {1/12} kimartham punaḥ idam ucyate .~(1.1.52.2)
201 1 1 | RI.392 - 394 {7/12} yadi punaḥ ayam yogaśeṣaḥ vijñāyeta .~(
202 1 1 | sarvādeśaḥ bhaviṣyati na punaḥ antyasya syāt iti .~(1.1.
203 1 1 | 398 - 401 {6/26} vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
204 1 1 | 401 - 402 {1/32} kimartham punaḥ idam ucyate .~(1.1.56.2)
205 1 1 | 406 {14/36} analvidhau iti punaḥ ucyamāne iha api pratiṣedhaḥ
206 1 1 | R I.406 - 408 {1/37} kim punaḥ ādeśini ali āśrīyamāṇe pratiṣedhaḥ
207 1 1 | I.406 - 408 {25/37} kim punaḥ atra jyāyaḥ .~(1.1.56.4)
208 1 1 | I.414 - 421 {29/137} kim punaḥ atra jyāyaḥ .~(1.1.56.8)
209 1 1 | 421 - 431 {72/134} kāni punaḥ pūrvasmāt vidhau sthānivadbhāvasya
210 1 1 | 421 - 431 {93/134} kāni punaḥ svavidhau sthānivadbhāvasya
211 1 1 | 421 - 431 {121/134} kim punaḥ tat .~(1.1.57.1) P I.141.
212 1 1 | I.431 - 435 {1/64} kāni punaḥ asya yogasya prayojanāni .~(
213 1 1 | I.431 - 435 {20/64} kim punaḥ kāraṇam parasya tāvat bhavati
214 1 1 | parasya tāvat bhavati na punaḥ pūrvasya .~(1.1.57.2) P
215 1 1 | I.436 - 438 {25/41} iha punaḥ na yuktam .~(1.1.57.4) P
216 1 1 | R I.438 - 441 {1/40} kim punaḥ anantarasya vidhim prati
217 1 1 | I.438 - 441 {13/40} kim punaḥ kāraṇam na sidhyati .~(1.
218 1 1 | I.438 - 441 {31/40} kim punaḥ kāraṇam na sidhyati .~(1.
219 1 1 | R I.443 - 447 {1/44} kim punaḥ āśrīyamāṇāyām prakṛtau sthānivat
220 1 1 | 443 - 447 {37/44} atha vā punaḥ astu aviśeṣeṇa sthānivat
221 1 1 | I.447 - 453 {13/54} asti punaḥ kim cit bhāvasādhanasya
222 1 1 | I.455 - 459 {59/71} kim punaḥ kāraṇam na sidhyati .~(1.
223 1 1 | I.462 - 466 {30/56} yaḥ punaḥ āha dvirvacane kartavye
224 1 1 | I.462 - 466 {37/56} yaḥ punaḥ āha dvirvacane kartavye
225 1 1 | 462 - 466 {39/56} katham punaḥ ekena yatnena ubhayam labhyam .~(
226 1 1 | I.466 - 468 {1/17} kāni punaḥ asya yogasya prayojanāni .~(
227 1 1 | I.466 - 468 {10/17} kim punaḥ atra jyāyaḥ .~(1.1.59.3)
228 1 1 | I.471 - 476 {34/56} kva punaḥ iha ṣaṣṭhīnirdeśārthena
229 1 1 | 479 - 482 {1/48} kimartham punaḥ idam ucyate .~(1.1.62.2)
230 1 1 | I.479 - 482 {14/48} kim punaḥ kāraṇam na sidhyati .~(1.
231 1 1 | I.486 - 490 {1/56} kāni punaḥ asya yogasya prayojanāni .~(
232 1 1 | I.493 - 498 {8/75} yadi punaḥ nalopādividhau plutyante
233 1 1 | I.500 - 502 {2/30} yadi punaḥ na lumatā tasmin iti ucyeta .~(
234 1 1 | I.502 - 503 {8/21} yadi punaḥ al antyāt iti ucyeta .~(
235 1 1 | R I.507 - 511 {5/42} kim punaḥ udāharaṇam .~(1.1.66 - 67.
236 1 1 | I.507 - 511 {12/42} kim punaḥ sāmānyam kaḥ vā viśeṣaḥ .~(
237 1 1 | 511 - 515 {1/50} kimartham punaḥ idam ucyate .~(1.1.66 -
238 1 1 | R I.519 - 520 {4/7} kim punaḥ tat .~(1.1.68.1) P I.175.
239 1 1 | 520 - 523 {1/42} kimartham punaḥ idam ucyate .~(1.1.68.2)
240 1 1 | I.525 - 527 {25/30} kam punaḥ dīrghaḥ savarṇagrahaṇena
241 1 1 | 528 - 531 {1/46} kimartham punaḥ idam ucyate .~(1.1.69.2)
242 1 1 | R I.537 - 540 {1/43} kim punaḥ idam niyamārtham āhosvit
243 1 1 | I.537 - 540 {21/43} kim punaḥ kāraṇam na sidhyati .~(1.
244 1 1 | I.546 - 550 {20/53} kim punaḥ kāraṇam na sidhyati .~(1.
245 1 1 | tadekadeśavijñānāt vā punaḥ siddham etat .~(1.1.72.3)
246 1 1 | I.550 - 554 {1/59} kāni punaḥ asya yogasya prayojanāni .~(
247 1 1 | I.550 - 554 {21/59} kim punaḥ kāraṇam na sidhyati .~(1.
248 1 1 | I.550 - 554 {24/59} kim punaḥ kāraṇam vyapdeśivadbhāvaḥ
249 1 1 | I.550 - 554 {40/59} kim punaḥ ayam asya eva śeṣaḥ : tasya
250 1 1 | I.555 - 561 {53/64} kim punaḥ atra jyāyaḥ .~(1.1.72.5)
251 1 1 | 565 {2/30} vṛddhigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
252 1 1 | 562 - 565 {8/30} ajgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
253 1 1 | 565 {11/30} ādigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
254 1 1 | I.565 - 566 {11/13} kim punaḥ atra jyāyaḥ .~(1.1.73.2)
255 1 2 | II.3 - 7 {11/54} katham punaḥ itsañjñaḥ nāma ādeśaḥ syāt .~(
256 1 2 | 13 R II.7 - 10 {5/35} ke punaḥ caṅādayaḥ .~(1.2.1.2) P
257 1 2 | R II.11 - 12 {1/19} kim punaḥ ayam paryudāsaḥ : yat anyat
258 1 2 | R II.12 - 13 {8/14} iha punaḥ ubhayam sāvakāśam .~(1.2.
259 1 2 | 20/56} na hi bhuktavān punaḥ bhuṅkte na ca kṛtaśmaśruḥ
260 1 2 | bhuṅkte na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati .~(1.2.
261 1 2 | 16 - 21 {21/56} nanu ca punaḥ pravṛttiḥ api dṛṣṭā .~(1.
262 1 2 | 21 {22/56} bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ
263 1 2 | punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati .~(1.2.
264 1 2 | 23/56} <V>sāmarthyāt hi punaḥ bhāvyam</V> .~(1.2.9). P
265 1 2 | 24/56} sāmarthyāt tatra punaḥ pravṛttiḥ bhavati bhojanaviśeṣāt
266 1 2 | 16 - 21 {25/56} dīrghāṇām punaḥ dīrghatvavacane na kim cit
267 1 2 | II.16 - 21 {44/56} asati punaḥ kittve anavakāśam dīrghatvam
268 1 2 | prasajyate || sāmarthyāt hi punaḥ bhāvyam ṛṛdittvam dīrghasaṃśrayam
269 1 2 | 24 - 25 {11/36} atha vā punaḥ astu ātmanepadeṣu parataḥ
270 1 2 | 24 - 25 {16/36} na eva vā punaḥ arthaḥ liṅviśeṣaṇena ātmanepadagrahaṇena .~(
271 1 2 | ārambhe hrasvaḥ bhaviṣyati na punaḥ plutaḥ iti .~(1.2.17) P
272 1 2 | II.27 - 31 {63/68} tataḥ pūṅaḥ .~(1.2.18) P I.199.6 - 200.
273 1 2 | 24 R II.27 - 31 {64/68} pūṅaḥ niṣṭhā seṭ na kit bhavati .~(
274 1 2 | 19 R II.31 - 32 {1/21} <V>pūṅaḥ ktvāniṣṭhayoḥ iṭi vāprasaṅgaḥ
275 1 2 | 19 R II.31 - 32 {2/21} pūṅaḥ ktvāniṣṭhayoḥ iṭi vibhāṣā
276 1 2 | 31 - 32 {13/21} iḍvidhau pūṅaḥ grahaṇam kriyate .~(1.2.
277 1 2 | 32 {16/21} iḍvidhau hi pūṅaḥ grahaṇam na kartavyam bhavati .~(
278 1 2 | II.34 - 40 {14/91} katham punaḥ jñāyate trayāṇām ayam praśliṣṭanirdeśaḥ
279 1 2 | R II.34 - 40 {18/91} na punaḥ mātrikaḥ madhye vā ante
280 1 2 | hrasvapradeśeṣu ecaḥ ik bhavati iti na punaḥ sañjñākaraṇam .~(1.2.27.
281 1 2 | 40 {87/91} sañjñākaraṇe punaḥ aṣṭau .~(1.2.27.2) P I.202.
282 1 2 | R II.43 - 45 {18/23} na punaḥ vyañjanasya ete guṇāḥ syuḥ .~(
283 1 2 | R II.43 - 45 {21/23} na punaḥ antareṇa acam vyañjanasya
284 1 2 | R II.45 - 46 {27/28} kaḥ punaḥ prakramaḥ .~(1.2.29 - 30.
285 1 2 | II.46 - 48 {22/37} katham punaḥ samāhāraḥ iti anena ac śakyaḥ
286 1 2 | II.48 - 50 {13/34} kāni punaḥ tāni .~(1.2.32.1) P I.208.
287 1 2 | udāttapradeśeṣu svaritagrahaṇam na punaḥ sañjñākaraṇam .~(1.2.32.
288 1 2 | nava akṣarāṇi sañjñākaraṇe punaḥ ekādaśa .~(1.2.32.1) P I.
289 1 2 | II.48 - 50 {28/34} katham punaḥ ekena yatnena ubhayam labhyam .~(
290 1 2 | R II.53 - 54 {1/30} kim punaḥ iyam ekaśrutiḥ udāttā āhosvit
291 1 2 | 16/30} aparaḥ āha : kim punaḥ iyam ekaśrutiḥ udāttā uta
292 1 2 | R II.57 - 59 {3/31} kim punaḥ kāraṇam na sidhyati .~(1.
293 1 2 | II.57 - 59 {8/31} katham punaḥ tena eva nirdeśaḥ kriyate
294 1 2 | 16 R II.68 {1/7} kāni punaḥ asya yogasya prayojanāni .~(
295 1 2 | R II.71 - 77 {38/66} kim punaḥ atra prātipadikasañjñayā
296 1 2 | II.71 - 77 {47/66} tasyām punaḥ luptāyam yā anyā vibhaktiḥ
297 1 2 | ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau
298 1 2 | R II.79 - 80 {1/23} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit
299 1 2 | saṅghātārthavattvāt ca iti cet dṛśyate hi punaḥ atadarthena guṇena guṇinaḥ
300 1 2 | R II.79 - 80 {22/23} ime punaḥ varṇāḥ atyantāya eva anarthakāḥ .~(
301 1 2 | R II.81 - 82 {4/21} kim punaḥ atra prātipadikasañjñayā
302 1 2 | R II.82 - 85 {1/34} kim punaḥ ayam paryudāsaḥ : yat anyat
303 1 2 | 82 - 85 {25/34} atha vā punaḥ astu paryudāsaḥ .~(1.2.45.
304 1 2 | R II.85 - 88 {18/34} kim punaḥ ayam avyayasya eva parihāraḥ
305 1 2 | samāsanivṛttyartham iti na punaḥ asamāsaḥ api kim cit pūrvapadam
306 1 2 | 100 - 102 {1/22} kimartham punaḥ idam ucyate .~(1.2.51.2)
307 1 2 | 103 - 104 {1/17} kimartham punaḥ idam ucyate .~(1.2.52.2)
308 1 2 | jātinivṛttyarthaḥ iti na punaḥ viśeṣaṇānām api yuktavadbhāvaḥ
309 1 2 | II.103 - 104 {11/17} kim punaḥ kāraṇam anyatra api jāteḥ
310 1 2 | 106 - 109 {48/53} katham punaḥ jñāyate jātiśabdena dravyam
311 1 2 | atha nakṣatre iti vartamāne punaḥ nakṣatragrahaṇam kimartham .~(
312 1 2 | vā nakṣatre iti vartamāne punaḥ nakṣatragrahaṇasya etat
313 1 2 | vā nakṣatre iti vartamāne punaḥ nakṣatra grahaṇasya etat
314 1 2 | 116 {4/24} rūpagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
315 1 2 | 116 {8/24} ekagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
316 1 2 | 117 - 119 {1/22} kimartham punaḥ idam ucyate .~(1.2.64.2)
317 1 2 | sarūpāṇām ekaśeṣaḥ ārabhyate na punaḥ apratyartham śabdāḥ abhiniviśante
318 1 2 | II.119 - 133 {1/186} kim punaḥ ayam ekavibhaktau ekaśeṣaḥ
319 1 2 | 119 - 133 {12/186} yadi punaḥ pṛthak sarveṣām vibhaktiparāṇām
320 1 2 | vṛkṣaśabdayoḥ nivṛttiḥ bhaviṣyati na punaḥ pūrvayoḥ iti .~(1.2.64.3).
321 1 2 | 119 - 133 {26/186} yadi punaḥ samāse ekaśeṣaḥ ucyeta .~(
322 1 2 | 119 - 133 {63/186} yadi punaḥ asamāse ekaśeṣaḥ ucyeta .~(
323 1 2 | dvandvapratiṣedham ca vakṣyati tadartham punaḥ codyate .~(1.2.64.3). P
324 1 2 | 119 - 133 {78/186} yadi punaḥ pṛthak sarveṣām vibhaktyantānām
325 1 2 | 186} <V>anekārthāśrayaḥ ca punaḥ ekaśeṣaḥ</V> .~(1.2.64.3).
326 1 2 | 119 - 133 {98/186} yadi punaḥ prātipadikānām ekaśeṣaḥ
327 1 2 | pratiṣedhaḥ vaktavyaḥ iti na punaḥ yasya api vibhaktyantānām
328 1 2 | 133 {176/186} atha vā punaḥ astu ekavibhaktau iti .~(
329 1 2 | 133 - 136 {17/30} atha vā punaḥ astu ekā prakṛtiḥ bahavaḥ
330 1 2 | 136 - 139 {30/40} santi punaḥ ke cit anye api śabdāḥ yeṣām
331 1 2 | II.136 - 139 {35/40} iha punaḥ ekena api apāye na bhavati
332 1 2 | bhavān asmān codayati santi punaḥ ke cit anye api śabdāḥ yeṣām
333 1 2 | 15 R II.140 {3/4} kim punaḥ kāraṇam na sidhyati .~(1.
334 1 2 | 140 - 144 {23/61} katham punaḥ ekaḥ ayam aviśiṣyate iti
335 1 2 | 144 {26/61} paśyāmaḥ ca punaḥ antareṇa api tadvācinaḥ
336 1 2 | 144 {36/61} ekaśeṣārambhe punaḥ asya na kim cit prayojanam
337 1 2 | II.140 - 144 {54/61} kim punaḥ kāraṇam sarūpāṇām ekena
338 1 2 | anekasya abhidhānam bhavati na punaḥ virūpāṇām .~(1.2.64.7) P
339 1 2 | 144 {55/61} <V>abhidhānam punaḥ svābhāvikam</V> .~(1.2.64.
340 1 2 | anekasya abhidhānam syāt kim punaḥ sarūpāṇām .~(1.2.64.8).
341 1 2 | 144 - 150 {3/54} katham punaḥ jñāyate ekā ākṛtiḥ sā ca
342 1 2 | II.144 - 150 {12/54} kaḥ punaḥ asya viśeṣaḥ prakhyāviśeṣāt
343 1 2 | II.144 - 150 {18/54} kaḥ punaḥ asya viśeṣaḥ avyapavargagateḥ
344 1 2 | II.144 - 150 {53/54} kaḥ punaḥ etayoḥ jāticodanayoḥ viśeṣaḥ .~(
345 1 2 | II.153 - 159 {35/95} iha punaḥ ubhayam bhāvasādhanam :
346 1 2 | 153 - 159 {36/95} kasya punaḥ styānam strī pravṛttiḥ vā
347 1 2 | 159 {40/95} sarvāḥ ca punaḥ mūrtayaḥ evamātmikāḥ saṃstyānaprasavaguṇāḥ
348 1 2 | 163 - 165 {10/27} katham punaḥ idam vijñāyate : śabdaḥ
349 1 2 | 166 - 167 {7/17} katham punaḥ jñāyate napuṃsakam pradhānam
350 1 2 | 168 - 169 {21/27} yuktam punaḥ yat niyataviṣayāḥ śabdāḥ
351 1 2 | 23 R II.172 {7/19} kaḥ punaḥ arhati agrāmyāṇām puṃsaḥ
352 1 2 | 23 R II.172 {11/19} kaḥ punaḥ arhati apaśūnām puṃsaḥ utkālayitum
353 1 2 | 23 R II.172 {14/19} kaḥ punaḥ arhati nirjñāte arthe anyathā
354 1 2 | 23 R II.172 {17/19} kaḥ punaḥ arhati taruṇānām puṃsaḥ
355 1 3 | dhātusañjñaḥ bhaviṣyati na punaḥ bhvedhśabdaḥ iti~(1.3.1.
356 1 3 | II.179 - 185 {1/84} yadi punaḥ kriyāvacanaḥ dhātuḥ iti
357 1 3 | R II.179 - 185 {2/84} kā punaḥ kriyā .~(1.3.1.2) P I.254.
358 1 3 | R II.179 - 185 {4/84} kā punaḥ īhā .~(1.3.1.2) P I.254.
359 1 3 | R II.179 - 185 {6/84} kā punaḥ ceṣṭā .~(1.3.1.2) P I.254.
360 1 3 | 179 - 185 {17/84} katham punaḥ jñāyate kriyāvacanāḥ pacādayaḥ
361 1 3 | II.179 - 185 {27/84} kim punaḥ kāraṇam prāpnoti .~(1.3.
362 1 3 | prakṛtyarthaḥ saḥ eva. katham punaḥ jñāyate ayam prakṛtyarthaḥ
363 1 3 | ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau
364 1 3 | II.179 - 185 {70/84} kaḥ punaḥ anyatra adheḥ arthaḥ .~(
365 1 3 | II.185 - 192 {1/70} yadi punaḥ bhāvavacanaḥ dhātuḥ iti
366 1 3 | 185 - 192 {2/70} katham punaḥ jñāyate bhāvavacanāḥ pacādayaḥ
367 1 3 | II.185 - 192 {4/70} kaḥ punaḥ bhāvaḥ .~(1.3.1.3) P I.256.
368 1 3 | 185 - 192 {13/70} bhavatiḥ punaḥ vartamānakālam ca eva ekatvam
369 1 3 | 185 - 192 {62/70} kutaḥ punaḥ prāthamyam .~(1.3.1.3) P
370 1 3 | II.193 - 196 {5/26} kām punaḥ kriyām bhavān matvā āha
371 1 3 | II.196 - 198 {24/34} ke punaḥ āṇapayatyādayaḥ .~(1.3.1.
372 1 3 | II.198 - 199 {3/11} kaḥ punaḥ uddeśopadeśayoḥ viśeṣaḥ .~(
373 1 3 | II.199 - 202 {37/63} kim punaḥ upadeśanam .~(1.3.2.2) P
374 1 3 | II.202 - 203 {12/26} ke punaḥ vyavasitāḥ .~(1.3.3.1) P
375 1 3 | II.207 - 209 {15/26} kaḥ punaḥ arhati iśbhāvam prāg diśaḥ
376 1 3 | II.210 - 211 {9/26} yadi punaḥ ayam ididvidhiḥ kumbhīdhānyanyāyena
377 1 3 | 210 - 211 {13/26} yasya punaḥ kumbhyām ca anyatra ca na
378 1 3 | II.212 - 214 {9/40} kim punaḥ kāraṇam na sidhyati .~(1.
379 1 3 | II.212 - 214 {38/40} kim punaḥ iha tathā yathā utsargāpavādau .~(
380 1 3 | II.214 - 217 {16/63} kim punaḥ kāraṇam na sidhyati .~(1.
381 1 3 | 217 {44/63} vṛttāt vā punaḥ siddham etat .~(1.3.9.3)
382 1 3 | 214 - 217 {47/63} yuktam punaḥ yat vṛttinimittakaḥ anubandhaḥ
383 1 3 | 218 - 220 {1/16} kimartham punaḥ idam ucyate .~(1.3.10.2)
384 1 3 | II.218 - 220 {12/16} kim punaḥ kāraṇam sañjñayā samāsaiḥ
385 1 3 | II.220 - 227 {1/139} kim punaḥ śabdataḥ sāmye saṅkhyātānudeśaḥ
386 1 3 | 229 - 230 {7/36} katham punaḥ svaritena adhikāraḥ iti
387 1 3 | 230 - 232 {28/33} katham punaḥ adhikaḥ kāraḥ iti anena
388 1 3 | 233 - 237 {1/53} kimartham punaḥ idam ucyate .~(1.3.12.2)
389 1 3 | niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api syāt .~(
390 1 3 | II.233 - 237 {22/53} yadi punaḥ iyam paribhāṣā vijñāyeta .~(
391 1 3 | 233 - 237 {46/53} atha vā punaḥ astu niyamaḥ .~(1.3.12.2)
392 1 3 | II.237 - 244 {1/128} kim punaḥ ayam pratyayaniyamaḥ : anudāttaṅitaḥ
393 1 3 | II.237 - 244 {16/128} kim punaḥ kāraṇam na sidhyati .~(1.
394 1 3 | II.255 - 256 {11/19} kim punaḥ kāraṇam ātmanepadam eva
395 1 3 | 260 - 261 {13/16} katham punaḥ jñāyate pūrvaysa ayam pratiṣedhaḥ
396 1 3 | 260 - 261 {15/16} katham punaḥ jñāyate sakarmakārthaḥ ārambhaḥ
397 1 3 | II.261 - 263 {8/36} kaḥ punaḥ arhati etau dvau yogau uktvā
398 1 3 | II.263 - 268 {4/67} kim punaḥ kāraṇāt na sidhyati .~(1.
399 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(1.3.60.
400 1 3 | 5 R II.263 - 268 {48/67} punaḥ ṛcchibhāvaḥ punaḥ āṭ iti
401 1 3 | 48/67} punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā
402 1 3 | śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati .~(1.3.60.
403 1 3 | 268 {56/67} nanu ca uktam punaḥ ṛcchibhāvaḥ punaḥ āṭ iti
404 1 3 | uktam punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā
405 1 3 | 268 - 269 {18/22} atha vā punaḥ astu yogāpekṣam .~(1.3.62.
406 1 3 | 269 - 271 {1/50} kimartham punaḥ idam ucyate .~(1.3.62.2).
407 1 3 | 269 - 271 {8/50} katham punaḥ pūrvavat sanaḥ iti anena
408 1 3 | 269 - 271 {26/50} atha vā punaḥ astu vidhyarthaḥ .~(1.3.
409 1 3 | 271 {38/50} na eva vā punaḥ atra śadimriyatibhyām sanantābhyām
410 1 3 | II.271 - 272 {1/27} kim punaḥ pūrvasya yat ātmanepadadarśanam
411 1 3 | 271 - 272 {26/27} ṇicam punaḥ vyabhicarati .~(1.3.62.3).
412 1 3 | 6 R II.274 {6/23} katham punaḥ jñāyate tatra pratyāhāragrahaṇam
413 1 3 | 15/30} abhiprayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
414 1 3 | 286 - 290 {30/30} yājakāḥ punaḥ antareṇa api yajim gāḥ labhante
415 1 4 | 298 - 308 {3/162} kutaḥ punaḥ ayam sandehaḥ .~(1.4.1.2)
416 1 4 | 298 - 308 {26/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
417 1 4 | 298 - 308 {43/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
418 1 4 | 298 - 308 {61/162} yasya punaḥ paraṅkāryatvam niyamānupappateḥ
419 1 4 | 298 - 308 {78/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
420 1 4 | 298 - 308 {97/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
421 1 4 | 298 - 308 {117/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
422 1 4 | 298 - 308 {136/162} yasya punaḥ paraṅkāryatvam niyamānupatteḥ
423 1 4 | 298 - 308 {147/162} yasya punaḥ paraṅkāryatvam niyamānupapatteḥ
424 1 4 | II.313 - 317 {1/48} kāni punaḥ asya yogasya prayojanāni .~(
425 1 4 | II.317 - 319 {19/27} kā punaḥ ḍusañjñā .~(1.4.1.5) P I.
426 1 4 | II.319 - 325 {5/86} kaḥ punaḥ vipratiṣedhaḥ .~(1.4.2.1)
427 1 4 | II.319 - 325 {8/86} kva punaḥ anyārthau kva ca ekasmin
428 1 4 | II.319 - 325 {19/86} kim punaḥ kāraṇam tṛjādayaḥ paryāyeṇa
429 1 4 | 23/86} apratipattiḥ vā punaḥ ubhayoḥ śāstrayoḥ syāt .~(
430 1 4 | II.319 - 325 {31/86} kim punaḥ kāraṇam ubhayoḥ na karoti .~(
431 1 4 | 10 R II.319 - 325 {46/86} punaḥ ca paṭhiṣyati punaḥ prasaṅgavijñānāt
432 1 4 | 86} punaḥ ca paṭhiṣyati punaḥ prasaṅgavijñānāt siddham
433 1 4 | II.319 - 325 {47/86} kim punaḥ iyatā sūtreṇa ubhayam labhyam .~(
434 1 4 | 325 - 335 {64/197} yadi punaḥ ayam udāttanivṛttisvarasya
435 1 4 | II.335 - 339 {36/60} kim punaḥ kāraṇam aci ti ucyate .~(
436 1 4 | II.340 - 344 {10/104} kim punaḥ idam dīrghayoḥ grahaṇam
437 1 4 | 340 - 344 {66/104} atha vā punaḥ astu dīrghayoḥ .~(1.4.3.
438 1 4 | 340 - 344 {98/104} atha vā punaḥ astu kaḥ eva .~(1.4.3.1).
439 1 4 | 349 {55/58} kimartham punaḥ idam ucyate .~(1.4.3.2)
440 1 4 | 356 {4/61} pratyayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
441 1 4 | 356 {7/61} vidhigrahaṇeṇa punaḥ kriyamāṇe na doṣaḥ bhavati .~(
442 1 4 | II.351 - 356 {22/61} kim punaḥ kāraṇam na sidhyati .~(1.
443 1 4 | II.351 - 356 {32/61} kim punaḥ kāraṇam na sidhyati .~(1.
444 1 4 | II.356 - 359 {18/45} kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā
445 1 4 | 367 {4/9} arthagrahaṇe punaḥ kriyamāṇe matupi ca siddham
446 1 4 | 372 - 375 {1/37} kimartham punaḥ idam ucyate .~(1.4.21.2).
447 1 4 | etasmin niyamārthe sati kim punaḥ ayam pratyayaniyamaḥ : ekasmin
448 1 4 | 372 - 375 {23/37} atha vā punaḥ astu pratyayaniyamaḥ .~(
449 1 4 | 379 - 386 {66/93} yathā punaḥ idam sthālyāḥ svātantryam
450 1 4 | II.379 - 386 {79/93} kim punaḥ pradhānam .~(1.4.23.2) P
451 1 4 | 386 {80/93} kartā .katham punaḥ jñāyate kartā pradhānam
452 1 4 | 387 - 392 {51/57} katham punaḥ sataḥ nāma avivakṣā syāt .~(
453 1 4 | II.396 - 398 {14/30} kim punaḥ ākhyātā anupayoge kārakam
454 1 4 | 401 {3/17} karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
455 1 4 | 401 {7/17} yamsagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
456 1 4 | 401 {15/17} abhipragrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
457 1 4 | 406 {3/25} tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
458 1 4 | 406 {7/25} tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .~(
459 1 4 | 13 R II.407 {6/6} iha punaḥ tamagrahaṇe kriyamāṇe tat
460 1 4 | II.411 - 412 {12/22} kim punaḥ tat .~(1.4.50) P I.333.13 -
461 1 4 | II.413 - 418 {35/43} kim punaḥ tat .~(1.4.51.1). P I.333.
462 1 4 | II.418 - 424 {41/57} ke punaḥ dhātūnām dvikarmakāḥ .~(
463 1 4 | 424 {50/57} </V>siddham vā punaḥ etat bhavati .~(1.4.51.2)
464 1 4 | R II.429 - 431 {5/37} ke punaḥ hvayatādayaḥ .~(1.4.52.1)
465 1 4 | II.429 - 431 {15/37} ke punaḥ śṛṇotyādayaḥ .~(1.4.52.1)
466 1 4 | II.429 - 431 {23/37} kim punaḥ kāraṇam na sidhyati .~(1.
467 1 4 | II.429 - 431 {27/37} ke punaḥ jalpatiprabhṛatayaḥ .~(1.
468 1 4 | II. 436 - 438 {4/18} kim punaḥ kāraṇam na sidhyati .~(1.
469 1 4 | II.442 - 444 {9/18} kim punaḥ ayam paryudāsaḥ .~(1.4.57)
470 1 4 | 451 {11/14} anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam
471 1 4 | R II.456 - 457 {4/7} ke punaḥ karma proktavantaḥ .~(1.
472 1 4 | hi nāma saḥ bhavati yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi
473 1 4 | nāma saḥ bhavati yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi
474 1 4 | eva lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate .~(1.4.84)
475 1 4 | lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate .~(1.4.84) P I.
476 1 4 | 461 - 462 {3/10} kimartham punaḥ idam ucyate .~(1.4.90) P
477 1 4 | II.464 - 465 {12/15} kim punaḥ tat .~(1.4.96) P I.348.22 -
478 1 4 | II.468 - 469 {29/38} kim punaḥ atra nyāyyam .~(1.4.101)
479 1 4 | 470 - 471 {9/17} atha vā punaḥ astu nivṛttam .~(1.4.104)
480 2 1 | II.491 - 496 {4/28} kim punaḥ vidhīyate .~(2.1.1.1) P
481 2 1 | II.491 - 496 {6/28} kim punaḥ ayam adhikāraḥ āhosvit paribhāṣā .~(
482 2 1 | II.491 - 496 {7/28} kaḥ punaḥ adhikāraparibhāṣayoḥ viśeṣaḥ .~(
483 2 1 | 491 - 496 {9/28} paribhāṣā punaḥ ekadeśasthā satī sarvam
484 2 1 | II.491 - 496 {11/28} kaḥ punaḥ atra prayatnaviśeṣaḥ .~(
485 2 1 | svarayitavyam paribhāṣāyām punaḥ satyām sarvam apekṣyam .~(
486 2 1 | 496 {16/28} vyapekṣāyām punaḥ sāmarthye adhikāre ca sati
487 2 1 | 496 {20/28} vyapekṣāyām punaḥ sāmarthye paribhāṣāyām ca
488 2 1 | 505 - 516 {5/109} samāse punaḥ ekārthāni rājapuruṣaḥ iti .~(
489 2 1 | 505 - 516 {12/109} samāse punaḥ na bhavati .~(2.1.1.3).
490 2 1 | 505 - 516 {24/109} samāse punaḥ ekaḥ eva .~(2.1.1.3). P
491 2 1 | 505 - 516 {49/109} samāse punaḥ avyaktam .~(2.1.1.3). P
492 2 1 | 505 - 516 {79/109} katham punaḥ arthān ādiśan evam brūyāt
493 2 1 | R II.517 - 525 {7/65} kā punaḥ vṛttiḥ nyāyyā .~(2.1.1.5).
494 2 1 | 517 - 525 {9/65} yuktam punaḥ yat jahatsvārthā nāma vṛttiḥ
495 2 1 | II.517 - 525 {33/65} kaḥ punaḥ bhedaḥ saṃsargaḥ vā .~(2.
496 2 1 | 517 - 525 {38/65} atha vā punaḥ astu ajahatsvārthā vṛttiḥ .~(
497 2 1 | 517 - 525 {39/65} yuktam punaḥ yat ajahatsvārthā nāma vṛttiḥ
498 2 1 | 517 - 525 {44/65} kasyāḥ punaḥ dvivacanam prāpnoti .~(2.
499 2 1 | II.517 - 525 {58/65} kā punaḥ śabdayoḥ vyapekṣā .~(2.1.
500 2 1 | 531 {6/91} upasargāḥ ca punaḥ evamātmakāḥ yatra kaḥ cit
1-500 | 501-1000 | 1001-1379 |