1-500 | 501-1000 | 1001-1318
Part, -
1001 6 3 | 32} tena sandhyakṣarāṇām siddham bhavati .~(6.3.9) P III.
1002 6 3 | 588 {28/32} nipātanāt etat siddham .~(6.3.9) P III.143.20 -
1003 6 3 | 23/31} <V>yogavibhāgāt siddham</V> .~(6.3.10) P III.144.
1004 6 3 | 2 {3/14} yadi anuvartate siddham hastebandhaḥ , hastabandhaḥ .~(
1005 6 3 | 146.2 {5/14} atha nivṛttam siddham cakrebhandaḥ , cakrabandhaḥ .~(
1006 6 3 | tatpuruṣe kṛti bahulam iti eva siddham .~(6.3.14) P III.146.4 -
1007 6 3 | 68} kauṇḍinye nipātanāt siddham .~(6.3.35) P III.154.6 -
1008 6 3 | puṃvadbhāvena api etat siddham .~(6.3.62) P III.164.21
1009 6 3 | uktam puṃvadbhāvena api etat siddham iti .~(6.3.62) P III.164.
1010 6 3 | puṃvadbhāvena api etat siddham .~(6.3.62) P III.164.21
1011 6 3 | uktam puṃvadbhāvena api etat siddham iti .~(6.3.62) P III.164.
1012 6 3 | R IV.636 - 637 {7/47} <V>siddham tu hrasvāntasya mumvacanāt</
1013 6 3 | 3 R IV.636 - 637 {8/47} siddham etat .~(6.3.66) P III.165.
1014 6 3 | 637 {23/47} parihṛtam etat siddham tu hrasvāntasya mumvacanāt
1015 6 3 | IV.638 - 639 {35/42} <V>siddham tu dvitīyaikavacanavadvacanāt</
1016 6 3 | 3 R IV.638 - 639 {36/42} siddham etat .~(6.3.68.1) P III.
1017 6 3 | 3/26} savarṇadīrghatvena siddham .~(6.3.76) P III.169.18 -
1018 6 3 | avyayībhāve ca akāle iti eva siddham .~(6.3.79) P III.170.14 -
1019 6 3 | R IV.646 - 647 {9/27} <V>siddham tu bahuvrīhinirdeśāt</V> .~(
1020 6 3 | 11 R IV.646 - 647 {10/27} siddham etat .~(6.3.82): P III.170.
1021 6 3 | ayaskṛt ayaskāra iti api siddham bhavati .~(6.3.92) P III.
1022 6 3 | 3/5} savarṇadīrghatven siddham .~(6.3.98) P III.173.7 -
1023 6 4 | aṅgādhikāre sati pratyayalakṣaṇena siddham .~(6.4.1.1) P III.178.2 -
1024 6 4 | tat uktam aṅgānyatvāt ca siddham iti .~(6.4.1.1) P III.178.
1025 6 4 | IV.662 - 665 {15/35} <V>siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt</
1026 6 4 | 10 R IV.662 - 665 {16/35} siddham etat .~(6.4.1.2) P III.178.
1027 6 4 | arthavadgrahaṇapratyayagrahaṇābhyām siddham</V> .~(6.4.1.3) P III.179.
1028 6 4 | 23 R IV.665 - 669 {77/80} siddham tu pratyayagrahaṇe yasmāt
1029 6 4 | 23 R IV.665 - 669 {78/80} siddham etat .~(6.4.1.3) P III.179.
1030 6 4 | 677 {6/45} niyamavacanāt siddham .~(6.4.12 - 13) P III.182.
1031 6 4 | 8/45} <V>niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe
1032 6 4 | 677 {9/45} niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe
1033 6 4 | vakṣyati etat ajādīnām aṭā siddham iti .~(6.4.22.2) P III.187.
1034 6 4 | ārabhyamāṇe api etasmin yoge <V>siddham vasusamprasāraṇam ajvidhau</
1035 6 4 | vasusamprasāraṇam ajvidhau siddham vaktavyam .~(6.4.22.4) P
1036 6 4 | 102} āttvam yalopāllopayoḥ siddham vaktavyam .~(6.4.22.4) P
1037 6 4 | 102} <V>samānāśrayavacanāt siddham</V> .~(6.4.22.4) P III.190.
1038 6 4 | 102} adhikārāt api etat siddham .~(6.4.22.4) P III.190.10 -
1039 6 4 | parihāraḥ samānāśrayavacanāt siddham iti .~(6.4.22.4) P III.190.
1040 6 4 | 695 - 701 {65/102} bhavet siddham babhūvatuḥ , babhūvuḥ .~(
1041 6 4 | 19 R IV.701 - 705 {35/76} siddham hi syāt ṅīpā eva .~(6.4.
1042 6 4 | 705 {53/76} nipātanāt etat siddham .~(6.4.22.5) P III.192.9 -
1043 6 4 | etat samānāśrayavacanāt siddham iti .~(6.4.22.5) P III.192.
1044 6 4 | 69/76} samānāśrayavacanāt siddham iti .~(6.4.22.5) P III.192.
1045 6 4 | 43} <V>ghinuṇi nipātanāt siddham</V> .~(6.4.24) P III.194.
1046 6 4 | rajakarajanarajaḥsu kittvāt siddham</V> .~(6.4.24) P III.194.
1047 6 4 | 711 {44/46} nipātanāt siddham .~(6.4.34) P III.195.8 -
1048 6 4 | 14/39} raseḥ vā ṛvacanāt siddham .~(6.4.47) P III.199.17 -
1049 6 4 | 43} <V>ādeḥ paravacanāt siddham</V> .~(6.4.49) P III.201.
1050 6 4 | pratiṣedhārtham iti cet tat siddham aniḍabhāvāt</V> .~(6.4.52.
1051 6 4 | antareṇa api seḍgrahaṇam tat siddham .~(6.4.52.1) P III.202.11 -
1052 6 4 | vṛdhiramiśṛdhīnām ārdhadhātukatvāt siddham .~(6.4.52.2) P III.203.7 -
1053 6 4 | laghupūrvāt iti vacanāt siddham</V> .~(6.4.56) P III.203.
1054 6 4 | 19/22} samānāśrayatvāt siddham iti .~(6.4.56) P III.203.
1055 6 4 | sānubandhakanirdeśāt iṅi siddham</V> .~(6.4.57) P III.204.
1056 6 4 | R IV. 736 - 738 {30/40} siddham tena eva paratvāt .~(6.4.
1057 6 4 | prakaraṇāt aṅgaśāstrātideśāt siddham</V> .~(6.4.62.5) P III.206.
1058 6 4 | 26} ārdhadhātukagrahaṇāt siddham .~(6.4.64) P III.207.9 -
1059 6 4 | evam tarhi <V>ajādīnām aṭā siddham</V> .~(6.4.74) P III.208.
1060 6 4 | 28/66} ajādīnām aṭā eva siddham .~(6.4.74) P III.208.7 -
1061 6 4 | 59/66} <V>ajādīnām aṭā siddham .~(6.4.74) P III.208.7 -
1062 6 4 | iti cet ārdhadhātukatvāt siddham</V> .~(6.4.87) P III.22 -
1063 6 4 | 27/33} ārdhadhātukatvāt siddham .~(6.4.87) P III.22 - 211.
1064 6 4 | bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api .~(
1065 6 4 | 17/28} praśliṣṭanirdeśāt siddham .~(6.4.89) P III.211.16 -
1066 6 4 | 25/28} samānāśrayavacanāt siddham .~(6.4.89) P III.211.16 -
1067 6 4 | atra api samānāśrayavacanāt siddham iti eva .~(6.4.93) P III.
1068 6 4 | ca antaraṅgalakṣaṇatvāt siddham</V> .~(6.4.93) P III.212.
1069 6 4 | brūyāt samānāśrayavacanāt siddham iti eva vyāśrayam ca etat .~(
1070 6 4 | advyupasargasya iti eva siddham .~(6.4.96) P III.213.6 -
1071 6 4 | vijñāyate ukārāt pratyayāt iti siddham tanu kuru .~(6.4.106.1)
1072 6 4 | ukārāntāt pratyayāt iti siddham cinu sunu iti .~(6.4.106.
1073 6 4 | 8/18} samprasāraṇena eva siddham .~(6.4.132) P III.22219 -
1074 6 4 | 781 {7/17} nipātanāt etat siddham .~(6.4.140) P III.224.14 -
1075 6 4 | 781 {12/17} nipātanāt etat siddham .~(6.4.140) P III.224.14 -
1076 6 4 | 14/17} etat api nipātanāt siddham .~(6.4.140) P III.224.14 -
1077 6 4 | 782 {9/16} chāndasatvāt siddham .~(6.4.141) P III.224.23 -
1078 6 4 | 785 {49/53} nipātanāt etat siddham .~(6.4.144) P III.225.18 -
1079 6 4 | R IV.788 - 789 {9/32} <V>siddham tu sthānivatpratiṣedhāt</
1080 6 4 | 12 R IV.788 - 789 {10/32} siddham etat .~(6.4.149.1) P III.
1081 6 4 | 796 - 799 {22/53} bhavet siddham yadā taddhitāntena samāsaḥ .~(
1082 6 4 | na naḥ taddhite iti eva siddham .~(6.4.172) P III.234.5 -
1083 6 4 | 39} <V>ekaśrutyā nirdeśāt siddham</V> .ekaśrutiḥ svarasarvanāma
1084 6 4 | 809 {28/39} iyādeśena eva siddham .~(6.4.174) P III.234.11 -
1085 6 4 | hiraṇyayasya chandasi malopavacanāt siddham</V> .~(6.4.174) P III.234.
1086 7 1 | iti .<V> anunāsikaparatvāt siddham </V>. anunāsikaparayoḥ yuvoḥ
1087 7 1 | śātanitarāyām doṣaḥ eva .<V> siddham tu yuvoḥ anunāsikatvāt </
1088 7 1 | yuvoḥ anunāsikatvāt </V>siddham etat .~(7.1.1.4) P III.240.
1089 7 1 | prātipadikavijñānāt ca pāṇineḥ siddham </V>prātipadikavijñānāt
1090 7 1 | bhagavataḥ pāṇineḥ ācāryasya siddham .~(7.1.2) P III.240.17 -
1091 7 1 | 3/49} pratyayādhikārāt siddham .~(7.1.3) P III.241.23 -
1092 7 1 | 49} <V>pratyayādhikārāt siddham iti cet anādeḥ ādeśavacanam </
1093 7 1 | ādeśavacanam </V>. pratyayādhikārāt siddham iti cet anādeḥ ādeśaḥ vaktavyaḥ .~(
1094 7 1 | 11/49} <V>asamāsanirdeśāt siddham </V>. asamāsanirdeśaḥ kariṣyate .~(
1095 7 1 | V.13.4 - 15.5 {20/49} <V>siddham anānantaryāt anakārāntena
1096 7 1 | anakārāntena adbhāvanivṛttiḥ </V>. siddham etat .~(7.1.3) P III.241.
1097 7 1 | tatra ruṭi sanniyogavacanāt siddham </V>. tatra ruṭi sanniyogaḥ
1098 7 1 | 31/38} savarṇadīrghatvena siddham .~(7.1.12) P III.245.5 -
1099 7 1 | 2 - 15 {19/29} ānupūrvyā siddham etat .~(7.1.14) P III.246.
1100 7 1 | 15 {21/29} tat ānupūryā siddham .~(7.1.14) P III.246.6 -
1101 7 1 | 21.18 - 21 {3/9} ādguṇena siddham .~(7.1.17, 20) P III.246.
1102 7 1 | V.26.2 - 28.6 {22/37} <V>siddham tu prakṛtārthaviśeṣaṇatvāt</
1103 7 1 | R V.26.2 - 28.6 {23/37} siddham etat .~(7.1.23) P III.248.
1104 7 1 | V.28.8 - 29.5 {4/16} <V>siddham anunāsikopadhatvāt</V> .~(
1105 7 1 | 5 R V.28.8 - 29.5 {5/16} siddham etat .~(7.1.25) P III.249.
1106 7 1 | akārāṇām ataḥ guṇe pararūpatve siddham rūpam syāt : tava svam ,
1107 7 1 | R V.32.2 - 33.8 {15/20} siddham atra natvam tasmāt śasaḥ
1108 7 1 | eṣaḥ doṣaḥ uktam etat ādau siddham iti~(7.1.33) P III.252.16 -
1109 7 1 | 46/81} <V>tadantanirdeśāt siddham</V> .~(7.1.37) P III.254.
1110 7 1 | 47/81} tadantanirdeśāt siddham etat .~(7.1.37) P III.254.
1111 7 1 | pūrvasavarṇena api etat siddham .~(7.1.39) P III.256.13 -
1112 7 1 | etat api pūrvasavarṇena eva siddham .~(7.1.39) P III.256.13 -
1113 7 1 | pūrvasavarṇena api etat siddham iti .~(7.1.39) P III.256.
1114 7 1 | 20/36} saṃyogāntalopena siddham .~(7.1.39) P III.256.13 -
1115 7 1 | 4/27} savarṇadīghatvena siddham .~(7.1.50) P III.257.20 -
1116 7 1 | hrasvanadyāpaḥ nuṭ iti eva siddham~(7.1.58) P III.261.2 - 17
1117 7 1 | V>ugiti añcatigrahaṇāt siddham adhātoḥ</V> .~(7.1.70) P
1118 7 1 | ugiti añcatigrahaṇāt adhātoḥ siddham .~(7.1.70) P III.263.7 -
1119 7 1 | 19/79} <V>vipratiṣedhāt siddham</V> .~(7.1.72) P III.263.
1120 7 1 | 66 {20/79} vipratiṣedhāt siddham etat .~(7.1.72) P III.263.
1121 7 1 | 33/49} <V>arthātideśāt siddham</V> .~(7.1.74) P III.267.
1122 7 1 | etat api arthanirdeśāt siddham~(7.1.77) P III.268.16 -
1123 7 1 | pūrvasavarṇena api etat siddham .~(7.1.77) P III.268.16 -
1124 7 1 | pūrvasavarṇena api etat siddham iti .~(7.1.77) P III.268.
1125 7 1 | nivṛtte pūrvasavarṇena eva siddham .~(7.1.77) P III.268.16 -
1126 7 1 | punaḥprasaṅgavijñānāt vā siddham</V> .~(7.1.82) P III.269.
1127 7 1 | punaḥprasaṅgavijñānāt vā siddham iti~(7.1.84) P III.270.19 -
1128 7 1 | 11 {4/15} adhātvadhikārāt siddham .~(7.1.84) P III.270.19 -
1129 7 1 | 8/15} <V>adhātvadhikārāt siddham iti cet napuṃsake doṣaḥ</
1130 7 1 | 11 {9/15} adhātvadhikārāt siddham iti cet napuṃsake doṣaḥ
1131 7 1 | prakaraṇāt āṇgaśāstrātideśāt siddham iti .~(7.1.95 - 96.2) P
1132 7 1 | 22 R V.84 - 91 {49/82} <V>siddham tu rūpātideśāt</V> .~(7.
1133 7 1 | 275.22 R V.84 - 91 {50/82} siddham etat .~(7.1.95 - 96.2) P
1134 7 1 | 22 R V.84 - 91 {55/82} <V>siddham tu pratyayagrahaṇe yasmāt
1135 7 1 | 275.22 R V.84 - 91 {56/82} siddham etat .~(7.1.95 - 96.2) P
1136 7 1 | 61/82} <V>āntaratamyāt ca siddham</V> .~(7.1.95 - 96.2) P
1137 7 1 | tunaḥ nivṛttyartham iti cet siddham yathā anyatra api</V> .~(
1138 7 1 | cet tat antareṇa vacanam siddham yathā anyatra api aviśeṣavihitāḥ
1139 7 2 | punaḥprasaṅgavijñānāt vā siddham yathā prasāraṇādiṣu dvirvacanam</
1140 7 2 | sauḍhāmitrau bahiraṅgalakṣaṇatvāt siddham</V> .~(7.2.1) P III.278.
1141 7 2 | ataḥ vibhāṣārtham iti cet siddham vṛddheḥ lopabalīyastvāt</
1142 7 2 | antareṇa api halgrahaṇam siddham .~(7.2.3) P III.279.5 -
1143 7 2 | 115.2 {19/108} ānupūrvyā siddham etat .~(7.2.10) P III.283.
1144 7 2 | 115.2 {62/108} ānupūrvyā siddham etat .~(7.2.10) P III.283.
1145 7 2 | 108} <V>ubhayaviśeṣaṇatvāt siddham</V> .~(7.2.10) P III.283.
1146 7 2 | prasāraṇapūrvatve ca ugantāt iti eva siddham .~(7.2.14) P III.286.9 -
1147 7 2 | niṣṭhāyām nipātanam kriyate siddham vṛttaḥ guṇaḥ vṛttam pārāyaṇam
1148 7 2 | 124.2 - 12 {6/19} vṛddhyā siddham .~(7.2.27) P III.289.19 -
1149 7 2 | 127.2 - 130.4 {18/56} <V>siddham tu snoḥ ātmanepadena samānapadasthasya
1150 7 2 | V.127.2 - 130.4 {19/56} siddham etat .~(7.2.36) P III.292.
1151 7 2 | 140.9 - 141.2 {18/21} <V>siddham tu gameḥ ātmanepadena samānapadasthasya
1152 7 2 | V.140.9 - 141.2 {19/21} siddham etat .~(7.2.58) P III.297.
1153 7 2 | 141.3 - 142.9 {15/36} <V>siddham tu vṛtādīnām ātmanepadena
1154 7 2 | V.141.3 - 142.9 {16/36} siddham etat .~(7.2.59) P III.297.
1155 7 2 | 143.2 - 144.5 {7/38} <V>siddham tu halādigrahaṇāt</V> .~(
1156 7 2 | R V.143.2 - 144.5 {8/38} siddham etat .~(7.2.62) P III.298.
1157 7 2 | thali aniṭaḥ nityam iti eva siddham .~(7.2.63) P III.299.6 -
1158 7 2 | evam tarhi <V>yogavibhāgāt siddham</V> .~(7.2.63) P III.299.
1159 7 2 | kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham .~(7.2.64) P III.299.21 -
1160 7 2 | kimartha na ekāc iti eva siddham .~(7.2.67.3) P III.301.1 -
1161 7 2 | udāttena udāttaḥ iti udāttatvam siddham bhavati~(7.2.77-78) P III.
1162 7 2 | ātaḥ ca iṣyate evam hi āha siddham tu loṇmadhyamapuruṣaikavacanasya
1163 7 2 | 157.2 - 159.3<V> {4/25} <V>siddham anaṇtvāt</V> .~(7.2.84)
1164 7 2 | 157.2 - 159.3<V> {5/25} siddham etat .~(7.2.84) P III.304.
1165 7 2 | 157.2 - 159.3<V> {21/25} siddham anaṇtvāt uccāraṇasāmarthyāt
1166 7 2 | aṣṭābhyaḥ iti anaṇtvāt siddham .~(7.2.84) P III.304.2 -
1167 7 2 | manthāḥ uccāraṇsāmarthyāt siddham .~(7.2.84) P III.304.2 -
1168 7 2 | 2/23} māntasya iti eva siddham .~(7.2.91) P III.305.5 -
1169 7 2 | tvamau ekavacane iti eva siddham .~(7.2.98.1) P III.305.15 -
1170 7 2 | V.174.2 - 178.6 {29/43} siddham antyasya pūrveṇa eva tatra
1171 7 2 | 178.8 - 9 {3/5} yaṇādeśena siddham .~(7.2.105) P III.310.27 -
1172 7 2 | svarūpagrahaṇe vā tatpratyayavijñānāt siddham</V> .~(7.2.114) P III.313.
1173 7 2 | tatpratyaye kāryavijñānāt siddham .~(7.2.114) P III.313.10 -
1174 7 2 | ca ataḥ upadhāyāḥ iti eva siddham .~(7.2.115) P III.313.24 -
1175 7 2 | 188 {7/17} <V>lokavijñānāt siddham</V> .~(7.2.117.2) P III.
1176 7 3 | 49} <V>ādyajviśeṣaṇatvāt siddham</V> .~(7.3.1) P III.316.
1177 7 3 | ādyajviśeṣaṇatvāt iti eva siddham parihārāntaram na bhavati .~(
1178 7 3 | parihṛtam etat ādyajviśeṣaṇatvāt siddham iti .~(7.3.1) P III.316.
1179 7 3 | yvābhyām parasya avṛddhitvam siddham .~(7.3.3) P III.317.8 -
1180 7 3 | acaḥ pūrvavijñānāt aicoḥ siddham iti .~(7.3.3) P III.317.
1181 7 3 | 197.2 {8/20} ānupūrvyā siddham etat .~(7.3.4) P III.318.
1182 7 3 | 12/20} tat etat ānupūrvyā siddham bhavati .~(7.3.4) P III.
1183 7 3 | prācām grāmāṇām iti eva siddham .~(7.3.14) P III.320.18 -
1184 7 3 | parimāṇāntasya asañjñāśāṇayoḥ iti eva siddham .~(7.3.15) P III.321.12 -
1185 7 3 | tatpratyaye kāryavijñānāt siddham iti~(7.3.33) P III.322.18 -
1186 7 3 | abhāṣitapuṃskāt iti eva siddham .~(7.3.47) P III.326.18 -
1187 7 3 | 215.7 - 217.13 {30/52} <V>siddham tu upadhālope iti vacanāt</
1188 7 3 | V.215.7 - 217.13 {31/52} siddham etat .~(7.3.54) P III.329.
1189 7 3 | prajighāyayiṣati iti atra kutvam siddham bhavati~(7.3.57) P III.331.
1190 7 3 | 13} <V>arceḥ kavidhānāt siddham</V> .~(7.3.59) P III.331.
1191 7 3 | avivākyasya viśeṣavacanat siddham</V> .~(7.3.66) P III.332.
1192 7 3 | cet na sārvadhātukatvāt siddham</V> .~(7.3.85) P III.335.
1193 7 3 | 42/47} sārvadhātukatvāt siddham .~(7.3.85) P III.335.18 -
1194 7 3 | vyavasthārtham iti eva siddham na hi asataḥ vyavasthā iti~(
1195 7 3 | 3 {4/7} <V>subadhikārāt siddham</V> .~(7.3.111) P III.341.
1196 7 3 | 7 {7/13} <V>yogavibhāgāt siddham</V> .~(7.3.116) P III.342.
1197 7 3 | R V.241.3 - 6 {3/8} numā siddham .~(7.3.120) P III.343.11 -
1198 7 4 | na ṇau upadhāyāḥ iti eva siddham .~(7.4.1.1) P III.344.2 -
1199 7 4 | saṃyogopadhasya iti eva siddham .~(7.4.10) P III.347.17 -
1200 7 4 | 7 - 254.3 {9/30} bhavet siddham sasvaratuḥ , sasvaruḥ iti
1201 7 4 | punaḥprasaṅgavijñānāt vā siddham</V> .~(7.4.10) P III.347.
1202 7 4 | 38} <V>avarṇaprakaraṇāt siddham</V> .~(7.4.47) P III.351.
1203 7 4 | 39} abhyāsajaśtvacartvam siddham iti eva .~(7.4.61) P III.
1204 7 4 | 39} <V>vyapakarṣavijñānāt siddham</V> .~(7.4.61) P III.353.
1205 7 4 | 27/39} vyapakarṣavijñānāt siddham etat .~(7.4.61) P III.353.
1206 7 4 | 266.14 - 267.15 {18/30} siddham atra aguṇatvam bhūsuvoḥ
1207 7 4 | 266.14 - 267.15 {26/30} siddham atra ātmanepadam anudāttaṅitaḥ
1208 7 4 | 268.2 - 269.2 {12/21} <V>siddham tu ṇigrahaṇāt</V> .~(7.4.
1209 7 4 | V.268.2 - 269.2 {13/21} siddham etat .~(7.4.67) P III.355.
1210 7 4 | bahulam chandasi iti eva siddham .~(7.4.77) P III.356.13 -
1211 7 4 | 3 {5/5} iyarti iti etat siddham bhavati~(7.4.82) P III.356.
1212 7 4 | 22/36} <V>vipratiṣedhāt siddham</V> .~(7.4.83) P III.357.
1213 7 4 | V>anusvārāgamavacanāt siddham</V> .~(7.4.85) P III.358.
1214 7 4 | 276.1 - 278.3 {36/48} <V>siddham tu rūpātideśāt</V> .~(7.
1215 7 4 | V.276.1 - 278.3 {37/48} siddham etat .~(7.4.93) P III.359.
1216 7 4 | 41/48} <V>aṅgānyatvāt vā siddham</V> .~(7.4.93) P III.359.
1217 7 4 | tasmāt pūrvaḥ eva parihāraḥ siddham tu rūpātideśāt iti~
1218 8 1 | samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau
1219 8 1 | taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ dvipadikābhyām
1220 8 1 | R V.310 - 312 {8/18} <V>siddham tu prakṛtyarthaviśeṣaṇatvāt .</
1221 8 1 | prakṛtyarthaviśeṣaṇatvāt .</V> siddham etat .~(8.1.12.1) P III.
1222 8 1 | iti cet luṭi pratiṣedhāt siddham .~(8.1.18.1) P III.372.8 -
1223 8 1 | 8/34} luṭi pratiṣedhāt siddham .~(8.1.18.1) P III.372.8 -
1224 8 1 | 34} <V>lṛṭi pratiṣedhāt siddham .</V> yat ayam lṛṭi pratiṣedham
1225 8 1 | 322 - 324 {25/34} bhavet siddham yatra vibhaktyantam padam
1226 8 1 | gatyarthaloṭā lṛṭ iti eva siddham .~(8.1.46) P III.375.20 -
1227 8 1 | asarvānyaḥ tataḥ kartṛsāmānyāt siddham .~(8.1.51) P III.377.1 -
1228 8 1 | 9/17} <V>kartṛsāmānyāt siddham iti cet tadbhede anyasāmānye
1229 8 1 | prakṛtibhāvaprasaṅgaḥ .</V> kartṛsāmānyāt siddham iti cet tadbhede kartṛbhede
1230 8 1 | R V.332 - 333 {14/17} <V>siddham tu tiṅoḥ ekadravyābhidhānāt .</
1231 8 1 | ekadravyābhidhānāt .</V> siddham etat .~(8.1.51) P III.377.
1232 8 1 | R V.334 - 336 {14/22} <V>siddham tu pratiṣedhādhikāre pratiṣedhavacanāt .</
1233 8 1 | pratiṣedhavacanāt .</V> siddham etat .~(8.1.55) P III.377.
1234 8 1 | 10 R V.340 - 341 {12/19} siddham pūrveṇa agatikasya .~(8.
1235 8 1 | R V.349 - 350 {6/10} <V>siddham tu padapūrvasya iti vacanāt .~(
1236 8 1 | 25 R V.349 - 350 {7/10} siddham etat .~(8.1.72.2) P III.
1237 8 1 | devadatta pacati iti atra api siddham bhavati .~(8.1.72.3) P III.
1238 8 1 | jātu pacasi iti atra api siddham bhavati .~(8.1.72.3) P III.
1239 8 1 | devadatta pacasi iti atra api siddham bhavati .~(8.1.72.3) P III.
1240 8 1 | devadatta pacasi iti atra api siddham bhavati .~(8.1.72.3) P III.
1241 8 1 | pacasi devadatta atra api siddham bhavati~(8.1.73) P III.383.
1242 8 2 | tatra asiddham tat tu iha siddham .~(8.2.1.1) P III.385.1 -
1243 8 2 | 10/24} tat etat ānupūrvyā siddham bhavati .~(8.2.2.2) P III.
1244 8 2 | padādau vā udāttaḥ iti eva siddham .~(8.2.6.1) P III.389.7 -
1245 8 2 | 14} bahiraṅgalakṣaṇatvāt siddham~(8.2.6.2) P III.389.16 -
1246 8 2 | udāttenodāttaḥ iti udāttatvam siddham bhavati .~(8.2.6.2) P III.
1247 8 2 | vasvādiṣu datvam sau dīrghatve siddham vaktavyam .~(8.2.6.2) P
1248 8 2 | dhuṭtve .</V> ścutvam dhuṭtve siddham vaktavyam .~(8.2.6.2) P
1249 8 2 | abhyāsajaśtvacartvam ettvatukoḥ siddham vaktavyam .~(8.2.6.2) P
1250 8 2 | dvirvacane parasavarṇatvam siddham vaktavyam .~(8.2.6.2) P
1251 8 2 | 382 {17/46} <V>bhatvāt siddham .</V> bhasañjñā vaktavyā .~(
1252 8 2 | nukaḥ eṣaḥ parihāraḥ bhatvāt siddham iti .~(8.2.16) P III.397.
1253 8 2 | tatpratyaye kāryavijñānāt siddham iti .~(8.2.22.2) P III.400.
1254 8 2 | 387 {22/27} nipātanāt etat siddham .~(8.2.22.2) P III.400.5 -
1255 8 2 | 20/34} <V>yogavibhāgāt siddham .</V> atha vā yogavibhāgaḥ
1256 8 2 | sarvatra evam jaśtvena siddham syāt .~(8.2.25) P III.402.
1257 8 2 | arandhvam iti jaśtvena eva siddham .~(8.2.25) P III.402.3 -
1258 8 2 | ṣṭutve ca kṛte jaśtvena siddham .~(8.2.25) P III.402.3 -
1259 8 2 | 404.12 - 24 R V.393 {4/22} siddham sdhvoḥ pūrveṇa eva .~(8.
1260 8 2 | 22} abhyāsajaśtvacartvam siddham iti eva .~(8.2.38.1) P III.
1261 8 2 | evam ca kṛtvā latvam api siddham bhavati phaulliḥ iti~(8.
1262 8 2 | 401 {4/28} <V>añjivijñānāt siddham .</V> na etat añceḥ rūpam .~(
1263 8 2 | iti cet añjeḥ tadarthatvāt siddham .</V> añcatyarthaḥ iti cet
1264 8 2 | R V.408 - 409 {4/12} <V>siddham tu supi pratiṣedhāt .</V>
1265 8 2 | tu supi pratiṣedhāt .</V> siddham etat .~(8.2.69) P III.412.
1266 8 2 | R V.409 - 410 {21/28} <V>siddham tu pratipadavidhānāt numaḥ .</
1267 8 2 | pratipadavidhānāt numaḥ .</V> siddham etat .~(8.2.72) P III.412.
1268 8 2 | idam ucyate na hali iti eva siddham .~(8.2.78.1) P III.413.11 -
1269 8 2 | 20 - 24 R V.413 {4/7} <V>siddham tu sakārapratiṣedhāt .</
1270 8 2 | sakārapratiṣedhāt .</V> siddham etat .~(8.2.80.2) P III.
1271 8 2 | tatra asiddham tat tu iha siddham .~(8.2.86.2) P III.418.10 -
1272 8 2 | 419.1 - 5 R V.422 {5/7} <V>siddham tu ye yajāmahe iti brūhyādiṣu
1273 8 2 | brūhyādiṣu upasaṅkhyānāt .</V> siddham etat .~(8.2.88) P III.419.
1274 8 2 | 420.4 R V.424 {5/12} <V>siddham tu ośrāvaye parasya ca iti
1275 8 2 | parasya ca iti vacanāt .</V> siddham etat .~(8.2.92.1) P III.
1276 8 2 | R V.426 - 427 {16/27} <V>siddham tu idutoḥ dīrghavacanāt .</
1277 8 2 | idutoḥ dīrghavacanāt .</V> siddham etat .~(8.2.106) P III.420.
1278 8 2 | 27} tat etat katham kṛtvā siddham bhavati .~(8.2.106) P III.
1279 8 2 | na ikaḥ yaṇ aci iti eva siddham .~(8.2.108.2) P III.422.
1280 8 2 | kim nu yaṇā bhavati iha na siddham yvau idutoḥ yat ayam vidadhāti .~(
1281 8 3 | kharavasānayoḥ visarjanīyaḥ iti eva siddham .~(8.3.16) P III.426.20 -
1282 8 3 | lopaḥ śākalyasya iti eva siddham .~(8.3.20) P III.427.13 -
1283 8 3 | ucyate na ikaḥ yaṇaci iti eva siddham .~(8.3.33) P III.430.1 -
1284 8 3 | 454 {25/34} nipātanāt etat siddham .~(8.3.38) P III.432.8 -
1285 8 3 | V.458 - 460 {31/39} nanu siddham tatra pūrveṇa .~(8.3.43)
1286 8 3 | R V.460 - 462 {18/29} <V>siddham ca me samāse .~(8.3.45)
1287 8 3 | 24 R V.460 - 462 {29/29} siddham ca me samāse pratiṣedhārthaḥ
1288 8 3 | antaratamanirvṛttau satyām siddham syāt .~(8.3.56) P III.438.
1289 8 3 | 20/27} arthavadgrahaṇāt siddham .~(8.3.56) P III.438.1 -
1290 8 3 | 27} <V>arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt
1291 8 3 | pratiṣedhaḥ .</V> arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt
1292 8 3 | 18/24} <V>yogavibhāgāt siddham .</V> yogavibhāgaḥ kariṣyate .~(
1293 8 3 | 11/11} <V>bahulavacanāt siddham </V>. bahulam pratyayasañjñā
1294 8 3 | 23/47} <V>yogavibhāgāt siddham .</V> yogavibhāgaḥ kariṣyate .~(
1295 8 3 | ādeśasampratyayārtham avacanāt lokavijñanāt siddham iti .~(8.3.59.2) P III.439.
1296 8 3 | tatra śarvyavāye iti eva siddham .~(8.3.65.1) P III.442.9 -
1297 8 3 | 5/5} pūrvapadāt iti eva siddham~(8.3.108) P III.449.1 -
1298 8 3 | iti cet savanādikṛtatvāt siddham .</V> sanoteḥ anaḥ iti niyamārtham
1299 8 3 | jalāṣāham māṣaḥ iti etat siddham bhavati .~(8.3.110) P III.
1300 8 4 | anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye naḥ
1301 8 4 | anusvāre kṛte aḍvyavāye iti eva siddham .~(8.4.2.3) P III.453.18 -
1302 8 4 | anusvāre kṛte aḍvyavāye iti eva siddham~(8.4.3.1) P III.454.8 -
1303 8 4 | 494 {5/25} <V>yogavibhāgāt siddham .</V> yogavibhāgaḥ kariṣyate .~(
1304 8 4 | 458.2 R V.498 {7/17} <V>siddham tu yam prati upasargaḥ tatsthasya
1305 8 4 | tatsthasya iti vacanāt .</V> siddham etat .~(8.4.14.2) P III.
1306 8 4 | 3 - 10 R V.499 {8/13} <V>siddham acaḥ sthānivattvāt .</V>
1307 8 4 | acaḥ sthānivattvāt .</V> siddham etat .~(8.4.15) P III.458.
1308 8 4 | 503 {4/6} <V>tadvidhānāt siddham .</V> vihitaviśeṣaṇam ṇigrahaṇam .~(
1309 8 4 | ucyate na kṛtyacaḥ iti eva siddham .~(8.4.32) P III.461.8 -
1310 8 4 | R V.503 - 504 {16/37} <V>siddham tu pratiṣedhādhikāre sanumgrahaṇāt .</
1311 8 4 | pratiṣedhādhikāre sanumgrahaṇāt .</V> siddham etat .~(8.4.32) P III.461.
1312 8 4 | iha naśeḥ ṣaḥ iti iyatā siddham .~(8.4.36) P III.462.18 -
1313 8 4 | R V.509 - 512 {22/51} <V>siddham tu taparanirdeśāt .</V>
1314 8 4 | tu taparanirdeśāt .</V> siddham etat .~(8.4.68) P III.465.
1315 8 4 | 3 R V.509 - 512 {43/51} siddham tu taparanirdeśāt .~(8.4.
1316 8 4 | 3 R V.509 - 512 {44/51} siddham etat .~(8.4.68) P III.465.
1317 8 4 | svarabhinnānām bhagavataḥ pāṇineḥ siddham .</V> ekaśeṣanirdeśāt vā
1318 8 4 | bhagavataḥ pāṇineḥ ācāryasya siddham .~(8.4.68) P III.465.16 -
1-500 | 501-1000 | 1001-1318 |