1-500 | 501-1000 | 1001-1160
Part, -
1001 7 2 | 5} upadeśaḥ ugantāt iti ucyate śvayatiḥ ca upadeśaḥ idantaḥ~(
1002 7 2 | bhāvādikarmaṇoḥ iti eva ucyate .~(7.2.16 - 17) P III.286.
1003 7 2 | kimartham aviśabdane iti ucyate na viśabdane curādiṇicā
1004 7 2 | samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva ācarati prasnavitrīyate
1005 7 2 | 15/38} tāsau aniṭaḥ iti ucyate seṭau ca imau tāsau .~(7.
1006 7 2 | 38} tāsau nityāniṭaḥ iti ucyate vibhāṣiteṭau ca etau .~(
1007 7 2 | 26/38} tāsau aniṭaḥ iti ucyate na ca ghasiḥ tāsau asti .~(
1008 7 2 | 3 {1/25} kimartham idam ucyate na acaḥ tāsvat thali aniṭaḥ
1009 7 2 | 147 {1/25} kimartham idam ucyate .~(7.2.67.1) P III.300.2 -
1010 7 2 | 16 R V.147 {7/25} kim ucyate niyamārtham iti na punaḥ
1011 7 2 | 156.15 {7/32} aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ
1012 7 2 | nanu ca uktam aṅgasya muk ucyate vikaraṇāntam ca aṅgam saḥ
1013 7 2 | aṇsavarṇān gṛhṇāti iti ucyate na ca akāraḥ aṇ .~(7.2.84)
1014 7 2 | 159.3<V> {13/25} yat tāvat ucyate anaṇtvāt iti na brūmaḥ aṇsavarṇān
1015 7 2 | 159.3<V> {15/25} yat api ucyate uccāraṇasāmarthyāt vā iti
1016 7 2 | 164 {1/24} kimartham idam ucyate na tvamau ekavacane iti
1017 7 2 | 164 {5/24} ekavacane iti ucyate na ca atra ekavacanam paśyāmaḥ .~(
1018 7 2 | 3 {36/36} tasmāt suṣṭhu ucyate aci rādeśe jasi upasaṅkhyānam
1019 7 2 | 173.4 {22/27} aci iti ucyate .~(7.2.101) P III.309.2 -
1020 7 2 | 1/5} kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate .~(
1021 7 2 | ucyate na ku tihāt si iti eva ucyate .~(7.2.105) P III.310.27 -
1022 7 2 | kimartham anantyayoḥ iti ucyate .~(7.2.106) P III.311.2 -
1023 7 2 | yadi svarūpagrahaṇe iti ucyate prasṛbbhyām , prasṛbbhiḥ ,
1024 7 2 | tatvam api hi ñṇiti iti ucyate .~(7.2.115) P III.313.24 -
1025 7 3 | atha kimartham pratiṣedhaḥ ucyate .~(7.3.3) P III.317.8 -
1026 7 3 | yvābhyām parasya avṛddhitvam ucyate tatra aicau yathā syātām .~(
1027 7 3 | kimartham padāntābhyām iti ucyate .~(7.3.3) P III.317.8 -
1028 7 3 | 9 {1/32} kimartham idam ucyate .~(7.3.10) P III.320.2 -
1029 7 3 | 5 {1/2} atyalpam idam ucyate : anācameḥ iti .~(7.3.34)
1030 7 3 | 215.1 {49/57} yat api ucyate iha ca mathitam paṇyam asya
1031 7 3 | 217.13 {46/52} yat api ucyate sthānivadbhāvāt ca acaḥ
1032 7 3 | 16} hanteḥ abhyāsāt iti ucyate na ca eṣaḥ hanteḥ abhyāsaḥ .~(
1033 7 3 | yaḥ abhyāsaḥ tasmāt iti ucyate na ca eṣaḥ hanteḥ aṅgasya
1034 7 3 | yaḥ abhyāsaḥ tasmāt iti ucyate .~(7.3.55) P III.330.18 -
1035 7 3 | niṣṭhāyām aniṭaḥ kutvam ucyate katham śokaḥ samudraḥ iti .~(
1036 7 3 | śabdasañjñāyām pratiṣedhaḥ ucyate prapūrvaḥ ca vaciḥ aśabdasañjñāyām
1037 7 3 | 224.1 {9/15} yadi śiti iti ucyate anu tvā indraḥ bhramatu
1038 7 3 | 18} yadi upadhāhrasvatvam ucyate , priyām mayūraḥ pratinarnṛtīti
1039 7 3 | vyavasthārtham iti uktvā tataḥ ucyate tṛhigrahaṇe hi imviṣaye
1040 7 3 | 5 - 12 {9/18} yadi evam ucyate jasi ca iti atra nadyāḥ
1041 7 3 | attvasanniyogena auttvam ucyate tena yatra eva auttvam syāt .~(
1042 7 3 | kimartham astriyām iti ucyate na āṅaḥ nā puṃsi iti eva
1043 7 4 | ādeśaḥ na sthānivat iti ucyate .~(7.4.2) P III.345.24 -
1044 7 4 | ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ eva ādeśaḥ .~(
1045 7 4 | 15/28} aglopinām na iti ucyate na ca atra ac eva lupyate .~(
1046 7 4 | 249.4 {27/28} yat tāvat ucyate ādīdhayateḥ ādīdhakaḥ ,
1047 7 4 | 249.4 {28/28} yat api ucyate yat pralunīhi atra tiṅi
1048 7 4 | vipratiṣedhe punaḥprasaṅgaḥ iti ucyate vipratiṣedhaḥ ca dvayoḥ
1049 7 4 | 3 {30/30} tasmāt suṣṭhu ucyate liti guṇāt ñṇiti vṛddhiḥ
1050 7 4 | kimartham hrasvaḥ vā iti ucyate na guṇaḥ vā iti ucyeta .~(
1051 7 4 | 10 {7/10} ṛtaḥ hrasvatvam ucyate ittvapratiṣedhārtham .~(
1052 7 4 | kimartham na riṅ ṛtaḥ iti eva ucyate .~(7.4.27) P III.349.8 -
1053 7 4 | 11 {1/9} atyalpam idam ucyate : aputrasya iti .~(7.4.35)
1054 7 4 | 10 {3/4} atyalpam idam ucyate .~(7.4.48) P III.351.24 -
1055 7 4 | 2/3} abhyāsasya iti yat ucyate tat anaci draṣṭavyam .~(
1056 7 4 | aprāpte halādiśeṣe idam ucyate tat bādhakam bhaviṣyati .~(
1057 7 4 | 266.10 {36/39} yat api ucyate asati khalu api sambhave
1058 7 4 | abhyāsasya samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu
1059 7 4 | dīrghatvam iti uktvā tataḥ ucyate na vā abhyāsavikāreṣu apavādasya
1060 7 4 | 48} laghuni caṅpare iti ucyate vyavahitam ca atra laghu
1061 8 1 | 7/121} nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena
1062 8 1 | nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ kasmāt
1063 8 1 | 30/121} dviśabdena yat ucyate .~(8.1.1.1) P III.361.1 -
1064 8 1 | nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena
1065 8 1 | bhoḥ samāsaḥ vīpsāyām iti ucyate .~(8.1.1.1) P III.361.1 -
1066 8 1 | 121} na khalu vīpsāyām iti ucyate gamyate tu saḥ arthaḥ .~(
1067 8 1 | taddhitaḥ khalu api vīpsāyām iti ucyate .~(8.1.1.1) P III.361.1 -
1068 8 1 | 292 {20/25} samānapade iti ucyate samānam eva yat nityam na
1069 8 1 | 292 - 294 {12/14} yat api ucyate iha paunaḥpunyam paunaḥpunikam
1070 8 1 | yat nityam uktvā atiśayaḥ ucyate .~(8.1.4.4) P III.366.12 -
1071 8 1 | atiśayam uktvā vīpsādvirvacanam ucyate~(8.1.5) P III.366.24 - 367.
1072 8 1 | 7/12} pareḥ varjane iti ucyate na ca atra pariḥ varjane
1073 8 1 | dvirvacanasambandhena bahuvrīhivadbhāvaḥ ucyate na ca atra dvirvacanam paśyāmaḥ .~(
1074 8 1 | prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre
1075 8 1 | prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre
1076 8 1 | anavayavābhidhānam vīpsārthaḥ iti ucyate avayavābhidhānam ca atra
1077 8 1 | avayavābhidhānam yaḥ hi ucyate asmāt kārṣāpaṇāt iha bhavadbhyām
1078 8 1 | kriyatām iti. yaḥ punaḥ ucyate imam kārṣāpaṇam iha bhavadbhyām
1079 8 1 | 327 {11/11} tasmāt suṣṭhu ucyate tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam
1080 8 1 | prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte
1081 8 1 | 330 {1/5} kimartham idam ucyate na gatyarthaloṭā lṛṭ iti
1082 8 1 | cet kārakam sarvānyat iti ucyate sarvānyat ca atra kārakam .~(
1083 8 1 | 336 {5/22} anantike iti ucyate .~(8.1.55) P III.377.18 -
1084 8 1 | dūrāt sambuddhau ekaśrutiḥ ucyate .~(8.1.55) P III.377.18 -
1085 8 1 | 336 {19/22} anantike iti ucyate anyat ca dūram anyat anantikam .~(
1086 8 1 | plutaḥ api hi dūrāt iti ucyate .~(8.1.55) P III.377.18 -
1087 8 1 | 338 {1/17} kimartham idam ucyate .~(8.1.56) P III.378.8 -
1088 8 1 | anighātakāraṇaiḥ yoge anighātaḥ ucyate .~(8.1.56) P III.378.8 -
1089 8 1 | yaddhituparasya chandasi anighātaḥ ucyate anyaparapratiṣedhārthaḥ .~(
1090 8 1 | 339 {1/13} yadvṛttāt iti ucyate tatra idam na sidhyati yaḥ
1091 8 1 | vibhāṣitam viśeṣavacane iti ucyate tena yat prati viśeṣavacanam
1092 8 1 | sāmānyavacanam vibhāṣitam iti ucyate tena yat prati sāmānyavacanam
1093 8 2 | pādonaḥ adhyāyaḥ asiddhaḥ iti ucyate yaḥ iha saptamīnirdeśāḥ
1094 8 2 | kāryakālam sañjñāparibhāṣam iti ucyate iyam api paribhāṣā asti
1095 8 2 | nalopaḥ asiddhaḥ bhavati iti ucyate .~(8.2.2.1) P III.386.22 -
1096 8 2 | mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na
1097 8 2 | yadi tarhi ṭāyāḥ ādeśe iti ucyate ṭāyām ādeśe aprasiddhiḥ .~(
1098 8 2 | mubhāvaḥ na asiddhaḥ iti ucyate nābhāvaḥ ca eva tāvat na
1099 8 2 | V.365 - 375 {87/208} kim ucyate antaraṅgaḥ iti .~(8.2.6.
1100 8 2 | 365 - 375 {146/208} kim ucyate bahiṣpadalakṣaṇe iti .~(
1101 8 2 | kim artham idam ubhayam ucyate na pragṛhyasañjñāyām iti
1102 8 2 | 365 - 375 {163/208} kim ucyate che iti .~(8.2.6.2) P III.
1103 8 2 | 36} na ṅisambuddhyoḥ iti ucyate na ca atra ṅisambuddhī paśyāmaḥ .~(
1104 8 2 | 1/28} chandasi iraḥ iti ucyate tatra te viśvakarmāṇam te
1105 8 2 | 382 {28/46} yat tāvat ucyate nuk vaktavyaḥ iti nukaḥ
1106 8 2 | 380 - 382 {30/46} yat api ucyate anaḥ tu prakṛtibhāve matubgrahaṇam
1107 8 2 | 382 {40/46} yat tāvat ucyate vatvapratiṣedhaḥ iti nirdiśyamānasya
1108 8 2 | 2 R V.385 {5/13} aci iti ucyate na ca atra ajādim paśyāmaḥ .~(
1109 8 2 | 34} kim artham punaḥ idam ucyate .~(8.2.23.2) P III.401.10 -
1110 8 2 | yadi tarhi sicaḥ lopaḥ iti ucyate .~(8.2.25) P III.402.3 -
1111 8 2 | 391 {44/62} rātsasya iti ucyate na ca anyaḥ rephāt paraḥ
1112 8 2 | 392 - 393 {1/14} dādeḥ iti ucyate tatra idam na sidhyati .~(
1113 8 2 | 3} jhali jhaṣantasya iti ucyate tathoḥ ca ayam jhali jhaṣantaḥ
1114 8 2 | prakṛtivat anukaraṇam bhavati iti ucyate svādyutpattiḥ na prāpnoti .~(
1115 8 2 | 16/28} aṅkitāḥ gāvaḥ iti ucyate anyābhyaḥ gobhyaḥ prakāśyante .~(
1116 8 2 | 401 {24/28} aṅkteṣiṇī iti ucyate yat tat sitam ca asitam
1117 8 2 | 403 {1/11} anupasargāt iti ucyate tatra idam na sidhyati parikṛśam
1118 8 2 | 403 {3/8} atyalpam idam ucyate utpūrvāt iti .~(8.2.55.2)
1119 8 2 | 1/7} bhittam śakalam iti ucyate tatra idam na sidhyati bhittam
1120 8 2 | 411 {1/15} kimartham idam ucyate na hali iti eva siddham .~(
1121 8 2 | 411 - 412 {10/21} hali iti ucyate na ca atra halādim paśyāmaḥ .~(
1122 8 2 | antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ
1123 8 2 | 417 {3/14} atyalpam idam ucyate : asūdre iti .~(8.2.83.1)
1124 8 2 | 418 {3/18} iha kim cit ucyate kim cit pratyucyate .~(8.
1125 8 2 | 418 {4/18} apradhānam ucyate pradhānam pratyucyate .~(
1126 8 2 | 419 {1/14} dūrāt hūte iti ucyate dūraśabdaḥ ca ayam anavasthitapadārthakaḥ .~(
1127 8 2 | V.423 {1/6} praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma .~(8.2.
1128 8 2 | 427 {1/27} kimartham idam ucyate .~(8.2.106) P III.420.17 -
1129 8 2 | ubhayaviṛddhiprasaṅgāt idutoḥ plutaḥ ucyate .~(8.2.106) P III.420.17 -
1130 8 2 | R V.426 - 427 {4/27} kim ucyate ubhayavivṛddhiprasaṅgāt
1131 8 2 | 430 {1/31} kimartham idam ucyate na ikaḥ yaṇ aci iti eva
1132 8 3 | 432 {1/8} sambuddhau iti ucyate tatra idam na sidhyati .~(
1133 8 3 | 439 {1/5} kimartham idam ucyate na kharavasānayoḥ visarjanīyaḥ
1134 8 3 | 442 {1/4} kimartham idam ucyate na lopaḥ śākalyasya iti
1135 8 3 | 446 {21/28} padāntasya iti ucyate na eṣaḥ padāntaḥ .~(8.3.
1136 8 3 | uttarasya uñaḥ vaḥ vā iti ucyate na ikaḥ yaṇaci iti eva siddham .~(
1137 8 3 | sannikarṣaḥ saṃhitā iti ucyate .~(8.3.34) P III.430.7 -
1138 8 3 | uttarasya sakārasya ṣatvam ucyate āhosvit iṇaḥ uttarasya visarjanīyasya
1139 8 3 | uttarasya sakārasya ṣatvam ucyate niṣkṛtam , niṣpītam iti
1140 8 3 | uttarasya sakārasya ṣatvam ucyate .~(8.3.39) P III.432.24 -
1141 8 3 | apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca
1142 8 3 | apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca
1143 8 3 | 29} kimartham tarhi idam ucyate .~(8.3.45) P III.435.20 -
1144 8 3 | 467 {2/11} atyalpam idam ucyate : sarakaḥ iti .~(8.3.59.
1145 8 3 | 467 - 469 {33/47} yat api ucyate samānādhikaraṇānām ca aprāptiḥ
1146 8 3 | 32/35} nanu ca ṣaṇi iti ucyate .~(8.3.61) P III.441.6 -
1147 8 3 | 472 {1/13} kimartham idam ucyate .~(8.3.64) P III.441.22 -
1148 8 3 | kimartham abhyāsena ca iti ucyate .~(8.3.64) P III.441.22 -
1149 8 3 | iṇantāt upasargāt ṣatvam ucyate na ca nis* iṇantaḥ .~(8.
1150 8 3 | 476 - 478 {42/45} yat api ucyate iṇgrahaṇasya ca aviśeṣaṇatvāt
1151 8 3 | 483 {3/25} supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti .~(
1152 8 3 | 19/25} <V>supibhūtaḥ dviḥ ucyate .</V> supibhutasya dvirvacanam .~(
1153 8 3 | viṣuṣupuḥ supibhūtaḥ dviḥ ucyate </V>.~(8.3.91) P III.447.
1154 8 4 | 494 {19/25} samānapade iti ucyate na ca etat samānapadam .~(
1155 8 4 | V.500 {8/13} aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ
1156 8 4 | 504 {1/37} kimartham idam ucyate na kṛtyacaḥ iti eva siddham .~(
1157 8 4 | 504 {33/37} ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena .~(
1158 8 4 | 504 {36/37} ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena .~(
1159 8 4 | 507 {3/4} atyalpam idam ucyate anām iti .~(8.4.42) P III.
1160 8 4 | 512 {1/51} kimartham idam ucyate .~(8.4.68) P III.465.16 -
1-500 | 501-1000 | 1001-1160 |